Aṅguttara Nikāya
X. Dasaka-Nipāta
VII. Yamaka Vagga
Sutta 65
Paṭhama Sukha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Sāriputto Magadhesu, viharati Nālakagāmake.|| ||
Atha kho Sāmaṇḍakāni paribbājako [121] yen'āyasmā Sāriputto ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Sāmaṇḍakāni paribbājako āyasmantaṁ Sāriputtaṁ etad avoca:|| ||
"Kin nu kho āvuso Sāriputta sukhaṁ||
kiṁ dukkhan" ti.|| ||
2. "Abhinibbatti kho āvuso dukkhā,||
anabhinibbatti sukhā.|| ||
§
Abhinibbattiyā āvuso sati||
idaṁ dukkhaṁ pāṭikaṅkhaṁ:|| ||
Sītaṁ,||
uṇhaṁ,||
jighacchā,||
pipāsā,||
uccāro,||
passāvo,||
aggi-samphasso,||
daṇḍa-samphasso,||
sattha-samphasso,||
ñāti pi nam mittā pi saṅgamma samāgamma rosenti.|| ||
Abhinibbattiyā āvuso sati idaṁ dukkhaṁ pāṭikaṅkhaṁ.|| ||
■
3. Anabhinip-phattiyā āvuso sati idaṁ sukhaṁ pāṭikaṅkhaṁ:|| ||
Na sītaṁ,||
na uṇhaṁ,||
na jighacchā,||
na pipāsā,||
na uccāro,||
na passāvo,||
na aggi-samphasso,||
na daṇḍa-samphasso,||
na sattha-samphasso,||
ñāti pi nam mittā pi saṅgamma samāgamma na rosenti.|| ||
Anabhinip-phattiyā āvuso sati idaṁ sukhaṁ pāṭikaṅkhan" ti.|| ||