Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VII. Yamaka Vagga

Sutta 65

Paṭhama Sukha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[120]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Sāriputto Magadhesu, viharati Nālakagāmake.|| ||

Atha kho Sāmaṇḍakāni paribbājako [121] yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Sāmaṇḍakāni paribbājako āyasmantaṁ Sāriputtaṁ etad avoca:|| ||

"Kin nu kho āvuso Sāriputta sukhaṁ||
kiṁ dukkhan" ti.|| ||

2. "Abhinibbatti kho āvuso dukkhā,||
anabhinibbatti sukhā.|| ||

 

§

 

Abhinibbattiyā āvuso sati||
idaṁ dukkhaṁ pāṭikaṅkhaṁ:|| ||

Sītaṁ,||
uṇhaṁ,||
jighacchā,||
pipāsā,||
uccāro,||
passāvo,||
aggi-samphasso,||
daṇḍa-samphasso,||
sattha-samphasso,||
ñāti pi nam mittā pi saṅgamma samāgamma rosenti.|| ||

Abhinibbattiyā āvuso sati idaṁ dukkhaṁ pāṭikaṅkhaṁ.|| ||

3. Anabhinip-phattiyā āvuso sati idaṁ sukhaṁ pāṭikaṅkhaṁ:|| ||

Na sītaṁ,||
na uṇhaṁ,||
na jighacchā,||
na pipāsā,||
na uccāro,||
na passāvo,||
na aggi-samphasso,||
na daṇḍa-samphasso,||
na sattha-samphasso,||
ñāti pi nam mittā pi saṅgamma samāgamma na rosenti.|| ||

Anabhinip-phattiyā āvuso sati idaṁ sukhaṁ pāṭikaṅkhan" ti.|| ||


Contact:
E-mail
Copyright Statement