Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VII. Yamaka Vagga

Sutta 66

Dutiya Sukha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[121]

[1][pts][niza] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Sāriputto Magadhesu, viharati Nālakagāmake.|| ||

Atha kho Sāmaṇḍakāni paribbājako yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Sāmaṇḍakāni paribbājako [122] āyasmantaṁ Sāriputtaṁ etad avoca:|| ||

"Kin nu kho āvuso Sāriputta imasmiṁ dhamma vinaye sukhaṁ kiṁ dukakhan" ti?|| ||

"Anabhirati kho āvuso imasmiṁ Dhamma-Vinaye dukkhā||
akhirati sukhā.|| ||

Anabhiratiyā āvuso sati idaṁ dukkhaṁ pāṭikaṅkhaṁ:|| ||

Gacchanto pi sukhaṁ sātaṁ nādhigacchati.|| ||

Ṭhito pi sukhaṁ sātaṁ nādhigacchati.|| ||

Nisinno pi sukhaṁ sātaṁ nādhigacchati.|| ||

Sayāno pi sukhaṁ sātaṁ nādhigacchati.|| ||

Gāma-gato pi sukhaṁ sātaṁ nādhigacchati.|| ||

Arañña-gato pi sukhaṁ sātaṁ nādhigacchati.|| ||

Rukkha-mūla-gato pi sukhaṁ sātaṁ nādhigacchati.|| ||

Suññ-ā-gāra-gato pi sukhaṁ sātaṁ nādhigacchati.|| ||

Abbhokāsa-gato pi sukhaṁ sātaṁ nādhigacchati.|| ||

Bhikkhu-majjha-gato pi sukhaṁ sātaṁ nādhigacchati.|| ||

Anabhiratiyā āvuso sati idaṁ dukkhaṁ pāṭikaṅkhaṁ.|| ||

 

§

 

3. Abhiratiyā āvuso sati idaṁ sukhaṁ pāṭikaṅkhaṁ:|| ||

Gacchanno pi sukhaṁ sātaṁ adhigacchati.|| ||

Ṭhito pi sukhaṁ sātaṁ adhigacchati.|| ||

Nisinno pi sukhaṁ sātaṁ adhigacchati.|| ||

Sayāno pi sukhaṁ sātaṁ adhigacchati.|| ||

Gāma-gato pi sukhaṁ sātaṁ adhigacchati.|| ||

Arañña-gato pi sukhaṁ sātaṁ adhigacchati.|| ||

Rukkha-mūla-gato pi sukhaṁ sātaṁ adhigacchati.|| ||

Suññ-ā-gāra-gato pi sukhaṁ sātaṁ adhigacchati.|| ||

Abbhokāsa-gato pi sukhaṁ sātaṁ adhigacchati.|| ||

Bhikkhu-majjha-gato pi sukhaṁ sātaṁ adhigacchati.|| ||

Abhiratiyā āvuso sati||
idaṁ sukhaṁ pāṭikaṅkhan" ti.|| ||


Contact:
E-mail
Copyright Statement