Aṅguttara Nikāya
X. Dasaka-Nipāta
VII. Yamaka Vagga
Sutta 66
Dutiya Sukha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][niza] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Sāriputto Magadhesu, viharati Nālakagāmake.|| ||
Atha kho Sāmaṇḍakāni paribbājako yen'āyasmā Sāriputto ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Sāmaṇḍakāni paribbājako [122] āyasmantaṁ Sāriputtaṁ etad avoca:|| ||
"Kin nu kho āvuso Sāriputta imasmiṁ dhamma vinaye sukhaṁ kiṁ dukakhan" ti?|| ||
"Anabhirati kho āvuso imasmiṁ Dhamma-Vinaye dukkhā||
akhirati sukhā.|| ||
Anabhiratiyā āvuso sati idaṁ dukkhaṁ pāṭikaṅkhaṁ:|| ||
Gacchanto pi sukhaṁ sātaṁ nādhigacchati.|| ||
Ṭhito pi sukhaṁ sātaṁ nādhigacchati.|| ||
Nisinno pi sukhaṁ sātaṁ nādhigacchati.|| ||
Sayāno pi sukhaṁ sātaṁ nādhigacchati.|| ||
Gāma-gato pi sukhaṁ sātaṁ nādhigacchati.|| ||
Arañña-gato pi sukhaṁ sātaṁ nādhigacchati.|| ||
Rukkha-mūla-gato pi sukhaṁ sātaṁ nādhigacchati.|| ||
Suññ-ā-gāra-gato pi sukhaṁ sātaṁ nādhigacchati.|| ||
Abbhokāsa-gato pi sukhaṁ sātaṁ nādhigacchati.|| ||
Bhikkhu-majjha-gato pi sukhaṁ sātaṁ nādhigacchati.|| ||
Anabhiratiyā āvuso sati idaṁ dukkhaṁ pāṭikaṅkhaṁ.|| ||
§
3. Abhiratiyā āvuso sati idaṁ sukhaṁ pāṭikaṅkhaṁ:|| ||
Gacchanno pi sukhaṁ sātaṁ adhigacchati.|| ||
Ṭhito pi sukhaṁ sātaṁ adhigacchati.|| ||
Nisinno pi sukhaṁ sātaṁ adhigacchati.|| ||
Sayāno pi sukhaṁ sātaṁ adhigacchati.|| ||
Gāma-gato pi sukhaṁ sātaṁ adhigacchati.|| ||
Arañña-gato pi sukhaṁ sātaṁ adhigacchati.|| ||
Rukkha-mūla-gato pi sukhaṁ sātaṁ adhigacchati.|| ||
Suññ-ā-gāra-gato pi sukhaṁ sātaṁ adhigacchati.|| ||
Abbhokāsa-gato pi sukhaṁ sātaṁ adhigacchati.|| ||
Bhikkhu-majjha-gato pi sukhaṁ sātaṁ adhigacchati.|| ||
Abhiratiyā āvuso sati||
idaṁ sukhaṁ pāṭikaṅkhan" ti.|| ||