Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VII. Yamaka Vagga

Sutta 67

Paṭhama Naḷakapāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[122]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ yena Naḷakapānaṁ nāma Kosalānaṁ nigamo,||
tad avasari.|| ||

Tatra sudaṁ Bhagavā Naḷakapāne viharati Palāsavane.

Tena kho pana samayena Bhagavā tadah'uposathe bhikkhu-saṅgha-parivuto nisinno hoti.|| ||

Atha kho Bhagavā bahu-d-eva rattiṁ bhikkhū dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṁ-setvā tuṇhī-bhūtaṁ tuṇhī-bhūtaṁ bhikkhu-saṅghaṁ anuviloketvā āyasmantaṁ Sāriputtaṁ āmantesi:|| ||

"Vigata-thīna-middho kho Sāriputta bhikkhu-saṅgho,||
paṭibhātu taṁ [123] Sāriputta bhikkhunaṁ dhammī kathā,||
piṭṭhi me āgilāyati,||
tam ahaṁ āyamissāmī" ti.|| ||

"Evaṁ bhante" ti kho āyasmā Sāriputto Bhagavato paccassosi.|| ||

Atha kho Bhagavā catugguṇaṁ saṅghāṭiṁ paññā-petvā dakkhiṇena passena sīhaseyyaṁ kappesi,||
pāde pādaṁ accādhāya sato sampajāno uṭṭhāna-saññaṁ mana-sikaritvā.|| ||

 

§

 

2. Tatra kho āyasmā Sāriputto bhikkhu āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhu āyasmato Sāriputtassa paccassosuṁ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

3. "Yassa kassaci āvuso saddhā n'atthi kusalesu dhammesu||
hiri n'atthi||
ottappaṁ n'atthi,||
viriyaṁ n'atthi,||
paññā n'atthi kusalesu dhammesu||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||

Seyyathā pi āvuso kālapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
hāyat'eva vaṇṇena,||
hāyati maṇḍalena,||
hāyati ābhāya,||
hāyati ārohapariṇāhena.|| ||

Evam eva kho āvuso yassa kassaci saddhā n'atthi kusalesu dhammesu,||
hiri n'atthi,||
ottappaṁ n'atthi,||
viriyaṁ n'atthi,||
paññā n'atthi kusalesu dhammesu
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||

'Assaddho purisa-puggalo' ti āvuso parihānam etaṁ,||
'ahiriko purisa-puggalo' ti āvuso parihānam etaṁ,||

-◦-

'anottapī purisa-puggalo' ti āvuso parihānam etaṁ,||

-◦-

'kusīto purisa-puggalo' ti āvuso parihānam etaṁ,||

-◦-

'duppañño purisa-puggalo' ti āvuso parihānam etaṁ,||

-◦-

'kodhano purisa-puggalo' ti āvuso parihānam etaṁ,||

-◦-

'upanāhī purisa-puggalo' ti āvuso parihānam etaṁ,||

-◦-

'pāpiccho purisa-puggalo' ti āvuso parihānam etaṁ,||

-◦-

'micchā-diṭṭhiko purisa-puggalo' ti āvuso parihānam etaṁ.|| ||

 

§

 

4. Yassa kassaci āvuso saddhā atthi kusalesu dhammesu,||
hiri atthi,||
ottappaṁ atthi,||
viriyaṁ atthi||
[124] paññā atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni.|| ||

Seyyathā pi āvuso juṇhapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
vaḍḍhat'eva vaṇṇena,||
vaḍḍhati maṇḍalena,||
vaḍḍhati ābhāya,||
vaḍḍhati ārohapariṇāhena.|| ||

Evam eva kho āvuso yassa kassaci saddhā atthi kusalesu dhammesu,||
hiri atthi,||
ottappaṁ atthi,||
viriyaṁ atthi||
paññā atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni.|| ||

'Saddho purisa-puggalo' ti āvuso aparihānam etaṁ,||

-◦-

'hirimā purisa-puggalo' ti āvuso aparihānam etaṁ,||

-◦-

'ottapī purisa-puggalo' ti āvuso aparihānam etaṁ,||

-◦-

'āraddha-viriyo purisa-puggalo' ti āvuso aparihānam etaṁ,||

-◦-

'paññavā purisa-puggalo' ti āvuso aparihānam etaṁ,||

-◦-

'akkodhano purisa-puggalo' ti āvuso aparihānam etaṁ,||

-◦-

'anupanāhī purisa-puggalo' ti āvuso aparihānam etaṁ,||

-◦-

'appiccho purisa-puggalo' ti āvuso aparihānam etaṁ,||

-◦-

'kalyāṇa-mitto purisa-puggalo' ti āvuso aparihānam etaṁ,||

-◦-

'sammā-diṭṭhiko purisa-puggalo' ti āvuso aparihānam etan" ti.|| ||

 


 

5. Atha kho Bhagavā pacc'upaṭṭhāya āyasmantaṁ Sāriputtaṁ āmantesi:|| ||

"Sādhu sādhu Sāriputta,||
yassa kassaci Sāriputta,||
saddhā n'atthi kusalesu dhammesu,||
hiri n'atthi,||
ottappaṁ n'atthi,||
viriyaṁ n'atthi,||
paññā n'atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||

Seyyathā pi Sāriputta kālapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
hāyat'eva vaṇṇena,||
hāyati maṇḍalena,||
hāyati ābhāya,||
hāyati ārohapariṇāhena.|| ||

Evam eva kho Sāriputta yassa kassaci saddhā n'atthi kusalesu dhammesu,||
hiri n'atthi,||
ottappaṁ n'atthi,||
viriyaṁ n'atthi,||
paññā n'atthi kusalesu dhammesu||
tassa yā ratti vā divaso [125] vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||

'Assaddho purisa-puggalo' ti Sāriputta parihānam etaṁ,||

-◦-

'ahiriko purisa-puggalo' ti Sāriputta parihānam etaṁ,||

-◦-

'anottapī purisa-puggalo' ti Sāriputta parihānam etaṁ,||

-◦-

'kusīto purisa-puggalo' ti Sāriputta parihānam etaṁ,||

-◦-

'duppañño purisa-puggalo' ti Sāriputta parihānam etaṁ,||

-◦-

'kodhano purisa-puggalo' ti Sāriputta parihānam etaṁ,||

-◦-

'upanāhī purisa-puggalo' ti Sāriputta parihānam etaṁ,||

-◦-

'Pāpiccho purisa-puggalo' ti Sāriputta parihānam etaṁ,||

-◦-

'pāpa-mitto purisa-puggalo' ti Sāriputta parihānam etaṁ,||

-◦-

'micchā-diṭṭhiko purisa-puggalo' ti Sāriputta parihānam etaṁ.|| ||

 

§

 

Yassa kassaci Sāriputta saddhā atthi kusalesu dhammesu,||
hiri atthi,||
ottappaṁ atthi,||
viriyaṁ atthi,||
paññā atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni.|| ||

Seyyathā pi Sāriputta juṇhapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
vaḍḍhateva vaṇṇena||
vaḍḍhati maṇḍalena,||
vaḍḍhati ābhāya,||
vaḍḍhati ārohapariṇāhena.|| ||

Eva meva kho Sāriputta yassa kassaci saddhā atthi kusalesu dhammesu,||
hiri atthi,||
ottappaṁ atthi,||
viriyaṁ atthi,||
paññā atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni.|| ||

'Saddho purisa-puggalo' ti Sāriputta aparihānam etaṁ,||

-◦-

'hirimā purisa-puggalo' ti Sāriputta aparihānam etaṁ,||

-◦-

'ottapī purisa-puggalo' ti Sāriputta aparihānam etaṁ,||

-◦-

'āraddha-viriyo purisa-puggalo' ti Sāriputta aparihānam etaṁ,||

-◦-

'paññavā purisa-puggalo' ti Sāriputta aparihānam etaṁ,||

-◦-

'akkodhano purisa-puggalo' ti Sāriputta aparihānam etaṁ,||

-◦-

'anupanāhī purisa-puggalo' ti Sāriputta aparihānam etaṁ,||

-◦-

'apapiccho purisa-puggalo' ti Sāriputta aparihānam etaṁ,||

-◦-

'kalyāṇa-mitto purisa-puggalo' ti Sāriputta aparihānam etaṁ,||

-◦-

'sammā-diṭṭhiko purisa-puggalo' ti Sāriputta aparihānam etan" ti.|| ||


Contact:
E-mail
Copyright Statement