Aṅguttara Nikāya
X. Dasaka-Nipāta
VII. Yamaka Vagga
Sutta 67
Paṭhama Naḷakapāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ yena Naḷakapānaṁ nāma Kosalānaṁ nigamo,||
tad avasari.|| ||
Tatra sudaṁ Bhagavā Naḷakapāne viharati Palāsavane.
Tena kho pana samayena Bhagavā tadah'uposathe bhikkhu-saṅgha-parivuto nisinno hoti.|| ||
Atha kho Bhagavā bahu-d-eva rattiṁ bhikkhū dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṁ-setvā tuṇhī-bhūtaṁ tuṇhī-bhūtaṁ bhikkhu-saṅghaṁ anuviloketvā āyasmantaṁ Sāriputtaṁ āmantesi:|| ||
"Vigata-thīna-middho kho Sāriputta bhikkhu-saṅgho,||
paṭibhātu taṁ [123] Sāriputta bhikkhunaṁ dhammī kathā,||
piṭṭhi me āgilāyati,||
tam ahaṁ āyamissāmī" ti.|| ||
■
"Evaṁ bhante" ti kho āyasmā Sāriputto Bhagavato paccassosi.|| ||
Atha kho Bhagavā catugguṇaṁ saṅghāṭiṁ paññā-petvā dakkhiṇena passena sīhaseyyaṁ kappesi,||
pāde pādaṁ accādhāya sato sampajāno uṭṭhāna-saññaṁ mana-sikaritvā.|| ||
§
2. Tatra kho āyasmā Sāriputto bhikkhu āmantesi:|| ||
"Āvuso bhikkhavo" ti.|| ||
"Āvuso" ti kho te bhikkhu āyasmato Sāriputtassa paccassosuṁ.|| ||
Āyasmā Sāriputto etad avoca:|| ||
3. "Yassa kassaci āvuso saddhā n'atthi kusalesu dhammesu||
hiri n'atthi||
ottappaṁ n'atthi,||
viriyaṁ n'atthi,||
paññā n'atthi kusalesu dhammesu||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||
■
Seyyathā pi āvuso kālapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
hāyat'eva vaṇṇena,||
hāyati maṇḍalena,||
hāyati ābhāya,||
hāyati ārohapariṇāhena.|| ||
■
Evam eva kho āvuso yassa kassaci saddhā n'atthi kusalesu dhammesu,||
hiri n'atthi,||
ottappaṁ n'atthi,||
viriyaṁ n'atthi,||
paññā n'atthi kusalesu dhammesu
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||
■
'Assaddho purisa-puggalo' ti āvuso parihānam etaṁ,||
'ahiriko purisa-puggalo' ti āvuso parihānam etaṁ,||
-◦-
'anottapī purisa-puggalo' ti āvuso parihānam etaṁ,||
-◦-
'kusīto purisa-puggalo' ti āvuso parihānam etaṁ,||
-◦-
'duppañño purisa-puggalo' ti āvuso parihānam etaṁ,||
-◦-
'kodhano purisa-puggalo' ti āvuso parihānam etaṁ,||
-◦-
'upanāhī purisa-puggalo' ti āvuso parihānam etaṁ,||
-◦-
'pāpiccho purisa-puggalo' ti āvuso parihānam etaṁ,||
-◦-
'micchā-diṭṭhiko purisa-puggalo' ti āvuso parihānam etaṁ.|| ||
§
4. Yassa kassaci āvuso saddhā atthi kusalesu dhammesu,||
hiri atthi,||
ottappaṁ atthi,||
viriyaṁ atthi||
[124] paññā atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni.|| ||
■
Seyyathā pi āvuso juṇhapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
vaḍḍhat'eva vaṇṇena,||
vaḍḍhati maṇḍalena,||
vaḍḍhati ābhāya,||
vaḍḍhati ārohapariṇāhena.|| ||
■
Evam eva kho āvuso yassa kassaci saddhā atthi kusalesu dhammesu,||
hiri atthi,||
ottappaṁ atthi,||
viriyaṁ atthi||
paññā atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni.|| ||
■
'Saddho purisa-puggalo' ti āvuso aparihānam etaṁ,||
-◦-
'hirimā purisa-puggalo' ti āvuso aparihānam etaṁ,||
-◦-
'ottapī purisa-puggalo' ti āvuso aparihānam etaṁ,||
-◦-
'āraddha-viriyo purisa-puggalo' ti āvuso aparihānam etaṁ,||
-◦-
'paññavā purisa-puggalo' ti āvuso aparihānam etaṁ,||
-◦-
'akkodhano purisa-puggalo' ti āvuso aparihānam etaṁ,||
-◦-
'anupanāhī purisa-puggalo' ti āvuso aparihānam etaṁ,||
-◦-
'appiccho purisa-puggalo' ti āvuso aparihānam etaṁ,||
-◦-
'kalyāṇa-mitto purisa-puggalo' ti āvuso aparihānam etaṁ,||
-◦-
'sammā-diṭṭhiko purisa-puggalo' ti āvuso aparihānam etan" ti.|| ||
5. Atha kho Bhagavā pacc'upaṭṭhāya āyasmantaṁ Sāriputtaṁ āmantesi:|| ||
"Sādhu sādhu Sāriputta,||
yassa kassaci Sāriputta,||
saddhā n'atthi kusalesu dhammesu,||
hiri n'atthi,||
ottappaṁ n'atthi,||
viriyaṁ n'atthi,||
paññā n'atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||
■
Seyyathā pi Sāriputta kālapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
hāyat'eva vaṇṇena,||
hāyati maṇḍalena,||
hāyati ābhāya,||
hāyati ārohapariṇāhena.|| ||
■
Evam eva kho Sāriputta yassa kassaci saddhā n'atthi kusalesu dhammesu,||
hiri n'atthi,||
ottappaṁ n'atthi,||
viriyaṁ n'atthi,||
paññā n'atthi kusalesu dhammesu||
tassa yā ratti vā divaso [125] vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||
■
'Assaddho purisa-puggalo' ti Sāriputta parihānam etaṁ,||
-◦-
'ahiriko purisa-puggalo' ti Sāriputta parihānam etaṁ,||
-◦-
'anottapī purisa-puggalo' ti Sāriputta parihānam etaṁ,||
-◦-
'kusīto purisa-puggalo' ti Sāriputta parihānam etaṁ,||
-◦-
'duppañño purisa-puggalo' ti Sāriputta parihānam etaṁ,||
-◦-
'kodhano purisa-puggalo' ti Sāriputta parihānam etaṁ,||
-◦-
'upanāhī purisa-puggalo' ti Sāriputta parihānam etaṁ,||
-◦-
'Pāpiccho purisa-puggalo' ti Sāriputta parihānam etaṁ,||
-◦-
'pāpa-mitto purisa-puggalo' ti Sāriputta parihānam etaṁ,||
-◦-
'micchā-diṭṭhiko purisa-puggalo' ti Sāriputta parihānam etaṁ.|| ||
§
Yassa kassaci Sāriputta saddhā atthi kusalesu dhammesu,||
hiri atthi,||
ottappaṁ atthi,||
viriyaṁ atthi,||
paññā atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni.|| ||
■
Seyyathā pi Sāriputta juṇhapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
vaḍḍhateva vaṇṇena||
vaḍḍhati maṇḍalena,||
vaḍḍhati ābhāya,||
vaḍḍhati ārohapariṇāhena.|| ||
■
Eva meva kho Sāriputta yassa kassaci saddhā atthi kusalesu dhammesu,||
hiri atthi,||
ottappaṁ atthi,||
viriyaṁ atthi,||
paññā atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni.|| ||
■
'Saddho purisa-puggalo' ti Sāriputta aparihānam etaṁ,||
-◦-
'hirimā purisa-puggalo' ti Sāriputta aparihānam etaṁ,||
-◦-
'ottapī purisa-puggalo' ti Sāriputta aparihānam etaṁ,||
-◦-
'āraddha-viriyo purisa-puggalo' ti Sāriputta aparihānam etaṁ,||
-◦-
'paññavā purisa-puggalo' ti Sāriputta aparihānam etaṁ,||
-◦-
'akkodhano purisa-puggalo' ti Sāriputta aparihānam etaṁ,||
-◦-
'anupanāhī purisa-puggalo' ti Sāriputta aparihānam etaṁ,||
-◦-
'apapiccho purisa-puggalo' ti Sāriputta aparihānam etaṁ,||
-◦-
'kalyāṇa-mitto purisa-puggalo' ti Sāriputta aparihānam etaṁ,||
-◦-
'sammā-diṭṭhiko purisa-puggalo' ti Sāriputta aparihānam etan" ti.|| ||