Aṅguttara Nikāya
X. Dasaka-Nipāta
VII. Yamaka Vagga
Sutta 68
Dutiya Naḷakapāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Naḷakapāne viharati palāsavane.|| ||
Tena kho pana samayena Bhagavā tadah'uposathe bhikkhu-saṅgha-parivuto nisinno hoti.|| ||
Atha kho Bhagavā bahu-d-eva rattiṁ bhikkhū dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṁ-setvā tuṇhī-bhūtaṁ tuṇhī-bhūtaṁ bhikkhu-saṅghaṁ anuviloketvā āyasmantaṁ Sāriputtaṁ āmantesi:|| ||
"Vigata-thīna-middho kho Sāriputta bhikkhu-saṅgho,||
paṭibhātu taṁ Sāriputta bhik- [126] khunaṁ dhammī kathā,||
piṭṭhi me āgilāyati,||
tam ahaṁ āyamissāmī" ti.|| ||
■
"Evaṁ bhante" ti kho āyasmā Sāriputto Bhagavato paccassosi.|| ||
Atha kho Bhagavā catugguṇaṁ saṅghāṭiṁ paññā-petvā dakkhiṇena passena sīhaseyyaṁ kappesi,||
pāde pādaṁ accādhāya sato sampajāno uṭṭhāna-saññaṁ mana-sikaritvā.|| ||
§
2. Tatra kho āyasmā Sāriputto bhikkhu āmantesi:|| ||
"Āvuso bhikkhavo" ti.|| ||
"Āvuso" ti kho te bhikkhu āyasmato Sāriputtassa paccassosuṁ.|| ||
Āyasmā Sāriputto etad avoca:|| ||
3. "Yassa kassaci āvuso saddhā n'atthi kusalesu dhammesu,||
hiri n'atthi kusalesu dhammesu,||
ottappaṁ n'atthi kusalesu dhammesu,||
viriyaṁ n'atthi kusalesu dhammesu,||
paññā n'atthi kusalesu dhammesu,||
sotāvadhānaṁ n'atthi kusalesu dhammesu,||
dhamma dhāraṇā n'atthi kusalesu dhammesu||
atthūpaparikkhā n'atthi kusalesu dhammesu,||
Dhammānudhamma-paṭipatti n'atthi kusalesu dhammesu,||
appamādo n'atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||
■
Seyyathā pi āvuso kālapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
hāyat'eva vaṇṇena,||
hāyati maṇḍalena,||
hāyati ābhāya,||
hāyati ārohapariṇāhena.|| ||
■
Evam eva kho āvuso yassa kassaci āvuso saddhā n'atthi kusalesu dhammesu,||
hiri n'atthi kusalesu dhammesu,||
ottappaṁ n'atthi kusalesu dhammesu,||
viriyaṁ n'atthi kusalesu dhammesu,||
paññā n'atthi kusalesu dhammesu,||
sotāvadhānaṁ n'atthi kusalesu dhammesu,||
dhamma dhāraṇā n'atthi kusalesu dhammesu||
atthūpaparikkhā n'atthi kusalesu dhammesu,||
Dhammānudhamma-paṭipatti n'atthi kusalesu dhammesu,||
appamādo n'atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||
§
4. Yassa kassaci āvuso saddhā atthi kusalesu dhammesu,||
hiri atthi kusalesu dhammesu,||
ottappaṁ atthi kusalesu dhammesu,||
viriyaṁ atthi kusalesu dhammesu,||
paññā atthi kusalesu dhammesu,||
sotāvadhānaṁ atthi kusalesu dhammesu,||
dhammadhāraṇā atthi kusalesu dhammesu,||
atthūpaparikkhā atthi kusalesu dhammesu,||
Dhammānudhamma-paṭipatti atthi kusalesu dhammesu,||
appamādo atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni.|| ||
■
Seyyathā pi āvuso [127] juṇhapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
vaḍḍhat'eva vaṇṇena,||
vaḍḍhati maṇḍalena,||
vaḍḍhati ābhāya,||
vaḍḍhati ārohapariṇāhena.|| ||
■
Evam eva kho āvuso yassa kassaci saddhā atthi kusalesu dhammesu,||
hiri atthi kusalesu dhammesu,||
ottappaṁ atthi kusalesu dhammesu,||
viriyaṁ atthi kusalesu dhammesu,||
paññā atthi kusalesu dhammesu,||
sotāvadhānaṁ atthi kusalesu dhammesu,||
dhammadhāraṇā atthi kusalesu dhammesu,||
atthūpaparikkhā atthi kusalesu dhammesu,||
Dhammānudhamma-paṭipatti atthi kusalesu dhammesu,||
appamādo atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni" ti.|| ||
5. Atha kho Bhagavā pacc'upaṭṭhāya āyasmantaṁ Sāriputtaṁ āmantesi:|| ||
"Sādhu sādhu Sāriputta,||
yassa kassaci Sāriputta,||
saddhā n'atthi kusalesu dhammesu,||
hiri n'atthi kusalesu dhammesu,||
ottappaṁ n'atthi kusalesu dhammesu,||
viriyaṁ n'atthi kusalesu dhammesu,||
paññā n'atthi kusalesu dhammesu,||
sotāvadhānaṁ n'atthi kusalesu dhammesu,||
dhamma dhāraṇā n'atthi kusalesu dhammesu||
atthūpaparikkhā n'atthi kusalesu dhammesu,||
Dhammānudhamma-paṭipatti n'atthi kusalesu dhammesu,||
appamādo n'atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||
■
Seyyathā pi Sāriputta kālapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
hāyat'eva vaṇṇena,||
hāyati maṇḍalena,||
hāyati ābhāya,||
hāyati ārohapariṇāhena.|| ||
■
Evam eva kho Sāriputta yassa kassaci āvuso saddhā n'atthi kusalesu dhammesu,||
hiri n'atthi kusalesu dhammesu,||
ottappaṁ n'atthi kusalesu dhammesu,||
viriyaṁ n'atthi kusalesu dhammesu,||
paññā n'atthi kusalesu dhammesu,||
sotāvadhānaṁ n'atthi kusalesu dhammesu,||
dhamma dhāraṇā n'atthi kusalesu dhammesu||
atthūpaparikkhā n'atthi kusalesu dhammesu,||
Dhammānudhamma-paṭipatti n'atthi kusalesu dhammesu,||
appamādo n'atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
hāni yeva pāṭikaṅkhā kusalesu dhammesu,||
no vuddhi.|| ||
§
Yassa kassaci Sāriputta saddhā atthi kusalesu dhammesu,||
hiri atthi kusalesu dhammesu,||
ottappaṁ atthi kusalesu dhammesu,||
viriyaṁ atthi kusalesu dhammesu,||
paññā atthi kusalesu dhammesu,||
sotāvadhānaṁ atthi kusalesu dhammesu,||
dhammadhāraṇā atthi kusalesu dhammesu,||
atthūpaparikkhā atthi kusalesu dhammesu,||
Dhammānudhamma-paṭipatti atthi kusalesu dhammesu,||
appamādo atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni.|| ||
■
Seyyathā pi Sāriputta juṇhapakkhe candassa||
yā ratti vā divaso vā āgacchati,||
vaḍḍhat'eva [128] vaṇṇena,||
vaḍḍhati maṇḍalena,||
vaḍḍhati ābhāya,||
vaḍḍhati ārohapariṇāhena.|| ||
■
Evam eva kho Sāriputta yassa kassaci saddhā atthi kusalesu dhammesu,||
hiri atthi kusalesu dhammesu,||
ottappaṁ atthi kusalesu dhammesu,||
viriyaṁ atthi kusalesu dhammesu,||
paññā atthi kusalesu dhammesu,||
sotāvadhānaṁ atthi kusalesu dhammesu,||
dhammadhāraṇā atthi kusalesu dhammesu,||
atthūpaparikkhā atthi kusalesu dhammesu,||
Dhammānudhamma-paṭipatti atthi kusalesu dhammesu,||
appamādo atthi kusalesu dhammesu,||
tassa yā ratti vā divaso vā āgacchati,||
vuddhi yeva pāṭikaṅkhā kusalesu dhammesu,||
no parihāni" ti.|| ||