Aṅguttara Nikāya
X. Dasaka-Nipāta
VII. Yamaka Vagga
Sutta 69
Paṭhama Kathā-Vatthu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds] Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tena kho pana samayena sambahulā bhikkhu pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā upaṭṭhāna-sālāyaṁ sanni-sinnā sanni-patitā aneka-vihitaṁ tiracchāna-kathaṁ anuyuttā viharanti.|| ||
Seyyath'īdaṁ:|| ||
Rāja-kathaṁ,||
cora-kathaṁ,||
mahāmatta-kathaṁ,||
senā-kathaṁ,||
bhaya-kathaṁ,||
yuddha-kathaṁ,||
anna-kathaṁ,||
pāna-kathaṁ,||
vattha-kathaṁ,||
sayana-kathaṁ,||
mālā-kathaṁ,||
gandha-kathaṁ,||
ñāti-kathaṁ,||
yāna-kathaṁ,||
gāma-kathaṁ,||
nigama-kathaṁ,||
nagara-kathaṁ,||
jana-pada-kathaṁ,||
itthi-kathaṁ,||
sūra-kathaṁ,||
visikhā-kathaṁ,||
kumbha-ṭ-ṭhāna-kathaṁ,||
pubba-peta-kathaṁ,||
nānatta-kathaṁ,||
lok'akkhāyikaṁ,||
samudda-k-khāyikaṁ,||
iti bhav-ā-bhava-kathaṁ.|| ||
■
2. Atha kho Bhagavā sāyaṇha-samayaṁ paṭisallānā vuṭṭhito yen'upaṭṭhānasālā ten'upasaṅkami upasaṅkamitvā paññatte āsane nisīdi.|| ||
Nisajja kho Bhagavā bhikkhu āmantesi:|| ||
"Kāya nu'ttha bhikkhave etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā-kathā vippakatā" ti?|| ||
■
"Idha mayaṁ bhante pacchā-bhattaṁ piṇḍa-pāta-paṭikkanta,||
upaṭṭhāna-sālāyaṁ sanni-sinnā sanni-patitā aneka-vihitaṁ tiracchāna-kathaṁ anuyuttā viharāma.|| ||
Seyyath'īdaṁ:|| ||
Rāja-kathaṁ,||
cora-kathaṁ,||
mahāmatta-kathaṁ,||
senā-kathaṁ,||
bhaya-kathaṁ,||
yuddha-kathaṁ,||
anna-kathaṁ,||
pāna-kathaṁ,||
vattha-kathaṁ,||
sayana-kathaṁ,||
mālā-kathaṁ,||
gandha-kathaṁ,||
ñāti-kathaṁ,||
yāna-kathaṁ,||
gāma-kathaṁ,||
nigama-kathaṁ,||
nagara-kathaṁ,||
jana-pada-kathaṁ,||
itthi-kathaṁ,||
sūra-kathaṁ,||
visikhā-kathaṁ,||
kumbha-ṭ-ṭhāna-kathaṁ,||
pubba-peta-kathaṁ,||
nānatta-kathaṁ,||
lok'akkhāyikaṁ,||
samudda-k-khāyikaṁ,||
iti bhav-ā-bhava-kathaṁ iti vā" ti.|| ||
■
Na kho pan'etaṁ bhikkhave tumhākaṁ paṭirūpaṁ [129] kula-puttānaṁ saddhāya agārasmā anagāriyaṁ pabba-jitānaṁ,||
yaṁ tumhe aneka-vihitaṁ tiracchāna-kathaṁ anuyuttā vihareyyātha.|| ||
Seyyath'īdaṁ:|| ||
Rāja-kathaṁ,||
cora-kathaṁ,||
mahāmatta-kathaṁ,||
senā-kathaṁ,||
bhaya-kathaṁ,||
yuddha-kathaṁ,||
anna-kathaṁ,||
pāna-kathaṁ,||
vattha-kathaṁ,||
sayana-kathaṁ,||
mālā-kathaṁ,||
gandha-kathaṁ,||
ñāti-kathaṁ,||
yāna-kathaṁ,||
gāma-kathaṁ,||
nigama-kathaṁ,||
nagara-kathaṁ,||
jana-pada-kathaṁ,||
itthi-kathaṁ,||
sūra-kathaṁ,||
visikhā-kathaṁ,||
kumbha-ṭ-ṭhāna-kathaṁ,||
pubba-peta-kathaṁ,||
nānatta-kathaṁ,||
lok'akkhāyikaṁ,||
samudda-k-khāyikaṁ,||
iti bhav-ā-bhava-kathaṁ iti vā" ti.|| ||
■
Dasa yimāni bhikkhave kathā-vatthūni.|| ||
Katamāni dasa?|| ||
3. Aappiccha-kathā||
santuṭṭhi-kathā||
pavivke-kathā||
asaṁsagga-kathā||
viriy'ārambha-kathā||
sīla-kathā||
samādhi-kathā||
paññā-kathā||
vimutti-kathā||
vimutti-ñāṇa-dassana-kathā.|| ||
Imāni kho bhikkhave dasa-kathā-vatthūni.|| ||
■
4. Imesaṁ ce tumhe bhikkhave dasannaṁ kathā-vatthūnaṁ upādāy-upādāya kathaṁ katheyyātha.|| ||
Imesam pi candima-suriyānaṁ evaṁ mahiddhikānaṁ evaṁ mah-ā-nubhāvānaṁ tejasā tejaṁ pariyādiyeyyātha,||
ko pana vādo añña-titthiyānaṁ paribbājakānan" ti.