Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VII. Yamaka Vagga

Sutta 69

Paṭhama Kathā-Vatthu Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[128]

[1][pts][than][olds] Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayena sambahulā bhikkhu pacchā-bhattaṁ piṇḍa-pāta-paṭikkantā upaṭṭhāna-sālāyaṁ sanni-sinnā sanni-patitā aneka-vihitaṁ tiracchāna-kathaṁ anuyuttā viharanti.|| ||

Seyyath'īdaṁ:|| ||

Rāja-kathaṁ,||
cora-kathaṁ,||
mahāmatta-kathaṁ,||
senā-kathaṁ,||
bhaya-kathaṁ,||
yuddha-kathaṁ,||
anna-kathaṁ,||
pāna-kathaṁ,||
vattha-kathaṁ,||
sayana-kathaṁ,||
mālā-kathaṁ,||
gandha-kathaṁ,||
ñāti-kathaṁ,||
yāna-kathaṁ,||
gāma-kathaṁ,||
nigama-kathaṁ,||
nagara-kathaṁ,||
jana-pada-kathaṁ,||
itthi-kathaṁ,||
sūra-kathaṁ,||
visikhā-kathaṁ,||
kumbha-ṭ-ṭhāna-kathaṁ,||
pubba-peta-kathaṁ,||
nānatta-kathaṁ,||
lok'akkhāyikaṁ,||
samudda-k-khāyikaṁ,||
iti bhav-ā-bhava-kathaṁ.|| ||

2. Atha kho Bhagavā sāyaṇha-samayaṁ paṭisallānā vuṭṭhito yen'upaṭṭhānasālā ten'upasaṅkami upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhu āmantesi:|| ||

"Kāya nu'ttha bhikkhave etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā-kathā vippakatā" ti?|| ||

"Idha mayaṁ bhante pacchā-bhattaṁ piṇḍa-pāta-paṭikkanta,||
upaṭṭhāna-sālāyaṁ sanni-sinnā sanni-patitā aneka-vihitaṁ tiracchāna-kathaṁ anuyuttā viharāma.|| ||

Seyyath'īdaṁ:|| ||

Rāja-kathaṁ,||
cora-kathaṁ,||
mahāmatta-kathaṁ,||
senā-kathaṁ,||
bhaya-kathaṁ,||
yuddha-kathaṁ,||
anna-kathaṁ,||
pāna-kathaṁ,||
vattha-kathaṁ,||
sayana-kathaṁ,||
mālā-kathaṁ,||
gandha-kathaṁ,||
ñāti-kathaṁ,||
yāna-kathaṁ,||
gāma-kathaṁ,||
nigama-kathaṁ,||
nagara-kathaṁ,||
jana-pada-kathaṁ,||
itthi-kathaṁ,||
sūra-kathaṁ,||
visikhā-kathaṁ,||
kumbha-ṭ-ṭhāna-kathaṁ,||
pubba-peta-kathaṁ,||
nānatta-kathaṁ,||
lok'akkhāyikaṁ,||
samudda-k-khāyikaṁ,||
iti bhav-ā-bhava-kathaṁ iti vā" ti.|| ||

Na kho pan'etaṁ bhikkhave tumhākaṁ paṭirūpaṁ [129] kula-puttānaṁ saddhāya agārasmā anagāriyaṁ pabba-jitānaṁ,||
yaṁ tumhe aneka-vihitaṁ tiracchāna-kathaṁ anuyuttā vihareyyātha.|| ||

Seyyath'īdaṁ:|| ||

Rāja-kathaṁ,||
cora-kathaṁ,||
mahāmatta-kathaṁ,||
senā-kathaṁ,||
bhaya-kathaṁ,||
yuddha-kathaṁ,||
anna-kathaṁ,||
pāna-kathaṁ,||
vattha-kathaṁ,||
sayana-kathaṁ,||
mālā-kathaṁ,||
gandha-kathaṁ,||
ñāti-kathaṁ,||
yāna-kathaṁ,||
gāma-kathaṁ,||
nigama-kathaṁ,||
nagara-kathaṁ,||
jana-pada-kathaṁ,||
itthi-kathaṁ,||
sūra-kathaṁ,||
visikhā-kathaṁ,||
kumbha-ṭ-ṭhāna-kathaṁ,||
pubba-peta-kathaṁ,||
nānatta-kathaṁ,||
lok'akkhāyikaṁ,||
samudda-k-khāyikaṁ,||
iti bhav-ā-bhava-kathaṁ iti vā" ti.|| ||

Dasa yimāni bhikkhave kathā-vatthūni.|| ||

Katamāni dasa?|| ||

3. Aappiccha-kathā||
santuṭṭhi-kathā||
pavivke-kathā||
asaṁsagga-kathā||
viriy'ārambha-kathā||
sīla-kathā||
samādhi-kathā||
paññā-kathā||
vimutti-kathā||
vimutti-ñāṇa-dassana-kathā.|| ||

Imāni kho bhikkhave dasa-kathā-vatthūni.|| ||

4. Imesaṁ ce tumhe bhikkhave dasannaṁ kathā-vatthūnaṁ upādāy-upādāya kathaṁ katheyyātha.|| ||

Imesam pi candima-suriyānaṁ evaṁ mahiddhikānaṁ evaṁ mah-ā-nubhāvānaṁ tejasā tejaṁ pariyādiyeyyātha,||
ko pana vādo añña-titthiyānaṁ paribbājakānan" ti.


Contact:
E-mail
Copyright Statement