Aṅguttara Nikāya
X. Dasaka-Nipāta
VIII: Ākaṅkha-Vagga
Sutta 71
Ākaṅkheyya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Sampanna-sīlā bhikkhave viharatha sampanna Pātimokkhā,||
Pātimokkha-saṁvara-saṁvutā viharatha ācāra-gocara-sampannā,||
aṇumattesu vajjesu bhaya-dassāvino samādāya sikkhatha sikkhā-padesu.|| ||
■
Ākaṅkheyya ce bhikkhave bhikkhu:|| ||
'Sabrahma-cārīnaṁ piyo c'assaṁ manāpo ca garu ca bhāvanīyo cā' ti.|| ||
Sīlesvev'assa paripūra-kārī ajjhattaṁ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṁ.|| ||
■
2. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||
'Lābhī assaṁ cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānan' ti.|| ||
Sīlesvev'assa paripūra-kārī ajjhattaṁ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṁ.|| ||
■
3. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||
'Yes'āhaṁ paribhujjhāmi cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṁ,||
tesaṁ te kārā maha-p-phalā assu mahā-nisaṁsā' ti.|| ||
Sīlesvev'assa paripūra-kārī ajjhattaṁ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṁ.|| ||
■
4. Ākaṅkheyya ce [132] bhikkhave bhikkhu:|| ||
'Ye'me petā ñātisā-lohitā kāla-katā pasanna-cittā anussaranti,||
tesaṁ taṁ maha-p-phalaṁ assa mahā-nisaṁsan' ti.|| ||
Sīlesvev'assa paripūra-kārī ajjhattaṁ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṁ.|| ||
■
5. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||
'Santuṭṭho assaṁ itar'ītara-cīvara-piṇḍa-pāta-sen'āsana-gilānapaccay-abhesajja-parikkhārenā' ti.|| ||
Sīlesvev'assa paripūra-kārī ajjhattaṁ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṁ.|| ||
■
6. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||
'Khamo assaṁ sītassa uṇhassa jighacchāya pipāsāya ḍaṁsa-makasa-vāt'ātapa-siriṁsapa-samphassānaṁ duruttānaṁ durāgatānaṁ vacana-pathānaṁ uppannānaṁ.|| ||
Sārīrikānaṁ vedanānaṁ dukkhānaṁ tippānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsakājītiko assan' ti.|| ||
Sīlesvev'assa paripūra-kārī ajjhattaṁ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṁ.|| ||
■
7. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||
'Arati rati saho assaṁ,||
na ca maṁ arati rati saheyya,||
uppannaṁ arati ratiṁ abhibhuyya Abhibhuyya vihareyyan' ti.|| ||
Sīlesvev'assa paripūra-kārī ajjhattaṁ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṁ.|| ||
■
8. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||
'Bhaya-bherava saho assaṁ,||
na ca maṁ bhayabheravo saheyya,||
uppannaṁ bhaya-bheravaṁ abhibhuyya Abhibhuyya vihareyyan' ti.|| ||
Sīlesvev'assa paripūra-kārī ajjhattaṁ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṁ.|| ||
■
9. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||
'Catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhī assaṁ akiccha-lābhī akasira-lābhī' ti.|| ||
Sīlesvev'assa paripūra-kārī ajjhattaṁ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṁ.|| ||
■
10. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||
'Āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭh'eva [133] dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyyan' ti.|| ||
Sīlesvev'assa paripūra-kārī ajjhattaṁ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṁ.|| ||
Sampanna-sīlā bhikkhave viharatha sampannaPātimokkhā,||
Pātimokkha-saṁvara-saṁvutā viharatha ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvīno samādāya sikkhatha sikkhā-padesu' ti.|| ||
Iti yaṁ taṁ vuttaṁ idam etaṁ paṭicca vuttan ti.|| ||