Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VIII: Ākaṅkha-Vagga

Sutta 71

Ākaṅkheyya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Sampanna-sīlā bhikkhave viharatha sampanna Pātimokkhā,||
Pātimokkha-saṁvara-saṁvutā viharatha ācāra-gocara-sampannā,||
aṇumattesu vajjesu bhaya-dassāvino samādāya sikkhatha sikkhā-padesu.|| ||

Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Sabrahma-cārīnaṁ piyo c'assaṁ manāpo ca garu ca bhāvanīyo cā' ti.|| ||

Sīlesvev'assa paripūra-kārī ajjhattaṁ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṁ.|| ||

2. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Lābhī assaṁ cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānan' ti.|| ||

Sīlesvev'assa paripūra-kārī ajjhattaṁ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṁ.|| ||

3. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Yes'āhaṁ paribhujjhāmi cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṁ,||
tesaṁ te kārā maha-p-phalā assu mahā-nisaṁsā' ti.|| ||

Sīlesvev'assa paripūra-kārī ajjhattaṁ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṁ.|| ||

4. Ākaṅkheyya ce [132] bhikkhave bhikkhu:|| ||

'Ye'me petā ñātisā-lohitā kāla-katā pasanna-cittā anussaranti,||
tesaṁ taṁ maha-p-phalaṁ assa mahā-nisaṁsan' ti.|| ||

Sīlesvev'assa paripūra-kārī ajjhattaṁ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṁ.|| ||

5. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Santuṭṭho assaṁ itar'ītara-cīvara-piṇḍa-pāta-sen'āsana-gilānapaccay-abhesajja-parikkhārenā' ti.|| ||

Sīlesvev'assa paripūra-kārī ajjhattaṁ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṁ.|| ||

6. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Khamo assaṁ sītassa uṇhassa jighacchāya pipāsāya ḍaṁsa-makasa-vāt'ātapa-siriṁsapa-samphassānaṁ duruttānaṁ durāgatānaṁ vacana-pathānaṁ uppannānaṁ.|| ||

Sārīrikānaṁ vedanānaṁ dukkhānaṁ tippānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsakājītiko assan' ti.|| ||

Sīlesvev'assa paripūra-kārī ajjhattaṁ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṁ.|| ||

7. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Arati rati saho assaṁ,||
na ca maṁ arati rati saheyya,||
uppannaṁ arati ratiṁ abhibhuyya Abhibhuyya vihareyyan' ti.|| ||

Sīlesvev'assa paripūra-kārī ajjhattaṁ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṁ.|| ||

8. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Bhaya-bherava saho assaṁ,||
na ca maṁ bhayabheravo saheyya,||
uppannaṁ bhaya-bheravaṁ abhibhuyya Abhibhuyya vihareyyan' ti.|| ||

Sīlesvev'assa paripūra-kārī ajjhattaṁ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṁ.|| ||

9. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Catunnaṁ jhānānaṁ ābhiceta-sikānaṁ diṭṭha-dhamma-sukha-vihārānaṁ nikāma-lābhī assaṁ akiccha-lābhī akasira-lābhī' ti.|| ||

Sīlesvev'assa paripūra-kārī ajjhattaṁ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṁ.|| ||

10. Ākaṅkheyya ce bhikkhave bhikkhu:|| ||

'Āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭh'eva [133] dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyyan' ti.|| ||

Sīlesvev'assa paripūra-kārī ajjhattaṁ,||
ceto-samatham anuyutto anirākata-j-jhāno vipassanāya samannāgato brūhenā suññ-ā-gārānaṁ.|| ||

Sampanna-sīlā bhikkhave viharatha sampannaPātimokkhā,||
Pātimokkha-saṁvara-saṁvutā viharatha ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvīno samādāya sikkhatha sikkhā-padesu' ti.|| ||

Iti yaṁ taṁ vuttaṁ idam etaṁ paṭicca vuttan ti.|| ||

 


Contact:
E-mail
Copyright Statement