Aṅguttara Nikāya
X. Dasaka-Nipāta
VIII: Ākaṅkha-Vagga
Sutta 72
Kaṇṭaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ āyasmatā ca Cālena||
āyasmatā ca Upacālena||
āyasmatā ca Kakkaṭena||
āyasmatā ca Kaṭimbena||
āyasmatā ca Kaṭena||
āyasmatā ca Kaṭissaṅgena||
aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ.|| ||
■
2. Tena kho pana samayena sambahulā abhiññātā abhiññātā Licchavī bhaddehi bhaddehi yānehi cara-purāya uccā-saddā mahā-saddā Mahāvanaṁ ajjho-gāhantī Bhagavantaṁ dassanāya.|| ||
■
Atha kho tesaṁ āyasmantānaṁ etad ahosi:|| ||
"Ime kho sambahulā abhiññātā abhiññātā Licchavī bhaddehi bhaddehi yānehi cara-purāya uccā-saddā mahā-saddā Mahāvanaṁ ajjho-gāhanti Bhagavantaṁ dassanāya||
saddakaṇṭakā kho pana jhānā vuttā Bhagavatā,||
yan nūna mayaṁ yena Gosiṅgasāla-vanadāyo [134] ten'upasaṅkameyyāma,||
tattha mayaṁ appa-saddā appakiṇṇā phāsuṁ vihareyyāmā" ti.|| ||
3. Atha kho te āyasmanto yena Gosiṅgasāla-vanadāyo ten'upasaṅkamiṁsu.|| ||
Tattha te āyasmanto appa-saddā appakiṇṇā phāsuṁ viharanti.|| ||
■
Atha kho Bhagavā bhikkhu āmantesi:|| ||
"Kahannukho bhikkhave Cālo?|| ||
Kahaṁ Upacālo?|| ||
Kahaṁ Kakkaṭo?|| ||
Kahaṁ Kaṭimbo?|| ||
Kahaṁ Kaṭo?|| ||
Kahaṁ Kaṭisaṅgo?|| ||
Kahannū kho te bhikkhave therā sāvakā gatā" ti?|| ||
■
'Idha bhante tesaṁ āyasmantānaṁ etad ahosi:|| ||
"Ime kho sambahulā abhiññātā abhiññātā Licchavī bhaddehi bhaddehi yānehi cara-purāya uccā-saddā mahā-saddā Mahāvanaṁ ajjho-gāhantī Bhagavantaṁ dassanāya,||
saddakaṇṭakā kho pana jhānā vuttā Bhagavatā,||
yan nūna mayaṁ yena Gosiṅgasāla-vanadāyo ten'upasaṅkameyyāma,||
tattha mayaṁ appa-saddā appakiṇṇā phāsuṁ vihareyyāmā" ti.|| ||
Atha kho te bhante āyasmanto yena Gosiṅgasāla-vanadāyo ten'upasaṅkamiṁsu.|| ||
Tattha te āyasmanto appa-saddā appakiṇṇā phāsuṁ viharantī ti.|| ||
■
4. Sādhu sādhu bhikkhave.|| ||
Yathā te mahāsāvakā sammā vyākaramānā vyākareyyuṁ.|| ||
Saddakaṇṭakā hi bhikkhave jhānā vuttā mayā.|| ||
Dasa yime bhikkhave kaṇṭakā.|| ||
§
Katame dasa?|| ||
5. [1] Pavivekārāmassa Saṅghanikārāmatā kaṇṭako.|| ||
■
[2] Asubha-nimittānuyogam anuyuttassa subha-nimittānuyogo kaṇṭako.|| ||
■
[3] Indriyesu gutta-dvārassa visūkadassanaṁ kaṇṭako.|| ||
■
[4] Brahma-cārissa mātu-gāmo-pavicāro kaṇṭako.|| ||
■
[5] Paṭhamassa [135] jhānassa saddo kaṇṭako.|| ||
■
[6] Dutiyassa jhānassa vitakka-vicārā kaṇṭako tatiyassa jhānassa pīti kaṇṭako.|| ||
■
[7] Tatiyassa jhānassa pīti kaṇṭako.|| ||
■
[8] Catutthassa jhānassa assāsa-passāsā kaṇṭako.|| ||
■
[9] Saññā-vedayita-nirodha-samāpattiyā saññā ca vedanā ca kaṇṭako.|| ||
■
[10] Rāgo kaṇṭako,||
Doso kaṇṭako,||
Moho kaṇṭako.|| ||
■
Akaṇṭakā bhikkhave viharatha,||
nikkaṇṭakā bhikkhave viharatha.|| ||
Akaṇṭakā bhikkhave Arahanto,||
nikkaṇṭakā bhikkhave Arahanto,||
akaṇṭa nikkaṇṭakā bhikkhave Arahanto ti.|| ||