Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VIII: Ākaṅkha-Vagga

Sutta 72

Kaṇṭaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[133]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ āyasmatā ca Cālena||
āyasmatā ca Upacālena||
āyasmatā ca Kakkaṭena||
āyasmatā ca Kaṭimbena||
āyasmatā ca Kaṭena||
āyasmatā ca Kaṭissaṅgena||
aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ.|| ||

2. Tena kho pana samayena sambahulā abhiññātā abhiññātā Licchavī bhaddehi bhaddehi yānehi cara-purāya uccā-saddā mahā-saddā Mahāvanaṁ ajjho-gāhantī Bhagavantaṁ dassanāya.|| ||

Atha kho tesaṁ āyasmantānaṁ etad ahosi:|| ||

"Ime kho sambahulā abhiññātā abhiññātā Licchavī bhaddehi bhaddehi yānehi cara-purāya uccā-saddā mahā-saddā Mahāvanaṁ ajjho-gāhanti Bhagavantaṁ dassanāya||
saddakaṇṭakā kho pana jhānā vuttā Bhagavatā,||
yan nūna mayaṁ yena Gosiṅgasāla-vanadāyo [134] ten'upasaṅkameyyāma,||
tattha mayaṁ appa-saddā appakiṇṇā phāsuṁ vihareyyāmā" ti.|| ||

3. Atha kho te āyasmanto yena Gosiṅgasāla-vanadāyo ten'upasaṅkamiṁsu.|| ||

Tattha te āyasmanto appa-saddā appakiṇṇā phāsuṁ viharanti.|| ||

Atha kho Bhagavā bhikkhu āmantesi:|| ||

"Kahannukho bhikkhave Cālo?|| ||

Kahaṁ Upacālo?|| ||

Kahaṁ Kakkaṭo?|| ||

Kahaṁ Kaṭimbo?|| ||

Kahaṁ Kaṭo?|| ||

Kahaṁ Kaṭisaṅgo?|| ||

Kahannū kho te bhikkhave therā sāvakā gatā" ti?|| ||

'Idha bhante tesaṁ āyasmantānaṁ etad ahosi:|| ||

"Ime kho sambahulā abhiññātā abhiññātā Licchavī bhaddehi bhaddehi yānehi cara-purāya uccā-saddā mahā-saddā Mahāvanaṁ ajjho-gāhantī Bhagavantaṁ dassanāya,||
saddakaṇṭakā kho pana jhānā vuttā Bhagavatā,||
yan nūna mayaṁ yena Gosiṅgasāla-vanadāyo ten'upasaṅkameyyāma,||
tattha mayaṁ appa-saddā appakiṇṇā phāsuṁ vihareyyāmā" ti.|| ||

Atha kho te bhante āyasmanto yena Gosiṅgasāla-vanadāyo ten'upasaṅkamiṁsu.|| ||

Tattha te āyasmanto appa-saddā appakiṇṇā phāsuṁ viharantī ti.|| ||

4. Sādhu sādhu bhikkhave.|| ||

Yathā te mahāsāvakā sammā vyākaramānā vyākareyyuṁ.|| ||

Saddakaṇṭakā hi bhikkhave jhānā vuttā mayā.|| ||

Dasa yime bhikkhave kaṇṭakā.|| ||

 

§

 

Katame dasa?|| ||

5. [1] Pavivekārāmassa Saṅghanikārāmatā kaṇṭako.|| ||

[2] Asubha-nimittānuyogam anuyuttassa subha-nimittānuyogo kaṇṭako.|| ||

[3] Indriyesu gutta-dvārassa visūkadassanaṁ kaṇṭako.|| ||

[4] Brahma-cārissa mātu-gāmo-pavicāro kaṇṭako.|| ||

[5] Paṭhamassa [135] jhānassa saddo kaṇṭako.|| ||

[6] Dutiyassa jhānassa vitakka-vicārā kaṇṭako tatiyassa jhānassa pīti kaṇṭako.|| ||

[7] Tatiyassa jhānassa pīti kaṇṭako.|| ||

[8] Catutthassa jhānassa assāsa-passāsā kaṇṭako.|| ||

[9] Saññā-vedayita-nirodha-samāpattiyā saññā ca vedanā ca kaṇṭako.|| ||

[10] Rāgo kaṇṭako,||
Doso kaṇṭako,||
Moho kaṇṭako.|| ||

Akaṇṭakā bhikkhave viharatha,||
nikkaṇṭakā bhikkhave viharatha.|| ||

Akaṇṭakā bhikkhave Arahanto,||
nikkaṇṭakā bhikkhave Arahanto,||
akaṇṭa nikkaṇṭakā bhikkhave Arahanto ti.|| ||

 


Contact:
E-mail
Copyright Statement