Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VIII: Ākaṅkha-Vagga

Sutta 73

Iṭṭha-Dhamma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[135]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasa yime bhikkhave dhammā iṭṭhā kantā manāpā dullabhā lokasmiṁ.|| ||

 

§

 

Katame dasa?|| ||

Bhogā iṭṭhā kantā manāpā dullabhā lokasmiṁ.|| ||

Vaṇṇo iṭṭho kanto manāpo dullabho lokasmiṁ.|| ||

Ārogyaṁ iṭṭhaṁ kantaṁ manāpaṁ dullabhaṁ lokasmiṁ.|| ||

Sīlāni iṭṭhaṁ kantaṁ manāpaṁ dullabhaṁ lokasmiṁ.|| ||

Brahma-cariyaṁ iṭṭhaṁ kantaṁ manāpaṁ dullabhaṁ lokasmiṁ.|| ||

Mittā iṭṭhā kantā manāpā dullabhā lokasmiṁ.|| ||

Bāhu-saccaṁ iṭṭhaṁ kantaṁ dullabhaṁ lokasmiṁ.|| ||

Paññā iṭṭhā kantā manāpā dullabhā lokasmiṁ.|| ||

Dhammā iṭṭhā kantā manāpā dullabhā lokasmiṁ.|| ||

Saggā iṭṭhā kantā manāpā dullabhā lokasmiṁ.|| ||

[136] Ime kho bhikkhave dasa dhammā iṭṭhā kantā manāpā dullabhā lokasmiṁ.|| ||

 

§

 

3. Imesaṁ kho bhikkhave dasannaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ dullabhānaṁ lokasmiṁ,||
dasa-dhammā paripanthā:|| ||

4. Ālassa anuṭṭhānaṁ bhogānaṁ paripantho.|| ||

Amaṇḍanā abhūsaṇā vaṇṇassa paripantho.|| ||

Asappāya kiriyā ārogyassa paripantho.|| ||

Pāpa-mittatā sīlānaṁ paripantho.|| ||

Indriyā-saṁvaro Brahma-cariyassa paripantho.|| ||

Visaṁvādanā mittānaṁ paripantho.|| ||

Asajjhāya kiriyā bāhu-saccassa paripantho.|| ||

Asussusā aparipucchā paññāya paripantho.|| ||

Ananuyogo apacc'avekkhanā dhammānaṁ paripantho.|| ||

Micchā-paṭipatti saggānaṁ paripantho.|| ||

Imesaṁ kho bhikkhave dasannaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ dullabhānaṁ lokasmiṁ,||
ime dasa dhammā paripanthā.|| ||

 

§

 

5. Imesaṁ kho bhikkhave dasannaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ dullabhānaṁ lokasmiṁ||
dasa dhammā āhārā|| ||

6. Anālassaṁ uṭṭhānaṁ bhogānaṁ āhāro.|| ||

Maṇḍanā vibhūsanā vaṇṇassa āhāro.|| ||

Sappāya-kiriyā ārogyassa āhāro.|| ||

Kalyāṇa-mittatā sīlānaṁ āhāro.|| ||

Indriya-saṁvaro Brahma-cariyassa āhāro.|| ||

Avisaṁvādanā mittānaṁ āhāro.|| ||

Sajjhāyakiriyā bāhu-saccassa āhāro.|| ||

Sussusā paripucchā paññāya āhāro.|| ||

Anuyogo pacc'avekkhanā dhammānaṁ āhāro.|| ||

Sammāpaṭipatti saggānaṁ āhāro.|| ||

Imesaṁ kho bhikkhave dasannaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ dullabhānaṁ lokasmiṁ||
ime dasa-dhammā āhārā" ti.|| ||

 


Contact:
E-mail
Copyright Statement