Aṅguttara Nikāya
X. Dasaka-Nipāta
VIII: Ākaṅkha-Vagga
Sutta 73
Iṭṭha-Dhamma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Dasa yime bhikkhave dhammā iṭṭhā kantā manāpā dullabhā lokasmiṁ.|| ||
§
Katame dasa?|| ||
Bhogā iṭṭhā kantā manāpā dullabhā lokasmiṁ.|| ||
■
Vaṇṇo iṭṭho kanto manāpo dullabho lokasmiṁ.|| ||
■
Ārogyaṁ iṭṭhaṁ kantaṁ manāpaṁ dullabhaṁ lokasmiṁ.|| ||
■
Sīlāni iṭṭhaṁ kantaṁ manāpaṁ dullabhaṁ lokasmiṁ.|| ||
■
Brahma-cariyaṁ iṭṭhaṁ kantaṁ manāpaṁ dullabhaṁ lokasmiṁ.|| ||
■
Mittā iṭṭhā kantā manāpā dullabhā lokasmiṁ.|| ||
■
Bāhu-saccaṁ iṭṭhaṁ kantaṁ dullabhaṁ lokasmiṁ.|| ||
■
Paññā iṭṭhā kantā manāpā dullabhā lokasmiṁ.|| ||
■
Dhammā iṭṭhā kantā manāpā dullabhā lokasmiṁ.|| ||
■
Saggā iṭṭhā kantā manāpā dullabhā lokasmiṁ.|| ||
[136] Ime kho bhikkhave dasa dhammā iṭṭhā kantā manāpā dullabhā lokasmiṁ.|| ||
§
3. Imesaṁ kho bhikkhave dasannaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ dullabhānaṁ lokasmiṁ,||
dasa-dhammā paripanthā:|| ||
4. Ālassa anuṭṭhānaṁ bhogānaṁ paripantho.|| ||
■
Amaṇḍanā abhūsaṇā vaṇṇassa paripantho.|| ||
■
Asappāya kiriyā ārogyassa paripantho.|| ||
■
Pāpa-mittatā sīlānaṁ paripantho.|| ||
■
Indriyā-saṁvaro Brahma-cariyassa paripantho.|| ||
■
Visaṁvādanā mittānaṁ paripantho.|| ||
■
Asajjhāya kiriyā bāhu-saccassa paripantho.|| ||
■
Asussusā aparipucchā paññāya paripantho.|| ||
■
Ananuyogo apacc'avekkhanā dhammānaṁ paripantho.|| ||
■
Micchā-paṭipatti saggānaṁ paripantho.|| ||
Imesaṁ kho bhikkhave dasannaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ dullabhānaṁ lokasmiṁ,||
ime dasa dhammā paripanthā.|| ||
§
5. Imesaṁ kho bhikkhave dasannaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ dullabhānaṁ lokasmiṁ||
dasa dhammā āhārā|| ||
6. Anālassaṁ uṭṭhānaṁ bhogānaṁ āhāro.|| ||
■
Maṇḍanā vibhūsanā vaṇṇassa āhāro.|| ||
■
Sappāya-kiriyā ārogyassa āhāro.|| ||
■
Kalyāṇa-mittatā sīlānaṁ āhāro.|| ||
■
Indriya-saṁvaro Brahma-cariyassa āhāro.|| ||
■
Avisaṁvādanā mittānaṁ āhāro.|| ||
■
Sajjhāyakiriyā bāhu-saccassa āhāro.|| ||
■
Sussusā paripucchā paññāya āhāro.|| ||
■
Anuyogo pacc'avekkhanā dhammānaṁ āhāro.|| ||
■
Sammāpaṭipatti saggānaṁ āhāro.|| ||
Imesaṁ kho bhikkhave dasannaṁ dhammānaṁ iṭṭhānaṁ kantānaṁ manāpānaṁ dullabhānaṁ lokasmiṁ||
ime dasa-dhammā āhārā" ti.|| ||