Aṅguttara Nikāya
10. Dasaka-Nipāta
8: Ākaṅkha-Vagga
Sutta 75
Migasālā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Ānando pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya yena Migasālāya upāsikāya nivesanaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Atha kho Migasālā upāsikā yen'āyasmā Ānando ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Ānandaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnā kho Migasālā upāsikā āyasmantaṁ Ānandaṁ etad avoca:|| ||
2. "Kathaṁ-kathaṁ nāmo ayaṁ bhante Ānanda Bhagavatā [138] dhammo desito aññeyyo,||
yatra hi nāma brahma-cārī ca abrahma-cārī ca ubho sama-sama-gatikā bhavissanti abhisamparāyaṁ?|| ||
Pitā me bhante Purāṇo brahma-cārī ahosi ārā-cārī virato methunā gāma-dhammā.|| ||
So kāla-kato Bhagavatā vyākato||
'Sakad'āgāmī satto Tusitaṁ kāyaṁ upapanno' ti.|| ||
Pettā piyo me bhante Isidatto abrahma-cārī ahosi sadāra-santuṭṭho,||
so pi kāla-kato Bhagavatā vyākato||
'Sakad'āgāmī satto Tusitaṁ kāyaṁ upapanno' ti.|| ||
Kathaṁ-kathaṁ nāmo ayaṁ bhante Ānanda Bhagavatā dhammo desito aññeyyo,||
yatra hi nāma brahma-cārī ca abrahma-cārī ca ubho sama-sama-gatikā bhavissanti abhisamparāyan" ti?|| ||
"Evaṁ kho pan'etaṁ bhagini Bhagavatā vyākatan" ti.|| ||
§
3. Atha kho āyasmā Ānando Migasālāya upāsikāya nivesane piṇḍa-pātaṁ gahetvā uṭṭhāy āsanā pakkāmi.|| ||
Atha kho āyasmā Ānando pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||
"Idh'āhaṁ bhante pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya yena Migasālāya upāsikāya nivesanaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdiṁ.|| ||
Atha kho bhante Migasālā upāsikā yenāhaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ nisidi.|| ||
Eka-m-antaṁ nisinnā kho bhante Migasālā upāsikā maṁ etad avoca:|| ||
'Kathaṁ-kathaṁ nāmo ayaṁ bhante Ānanda Bhagavatā dhammo [139] desito aññeyyo,||
yatra hi nāma brahma-cārī ca abrahma-cārī ca ubho sama-sama-gatikā bhavissanti abhisamparāyaṁ?|| ||
Pitā me bhante Purāṇo brahma-cārī ahosi ārā-cārī virato methunā gāma-dhammā.|| ||
So kāla-kato Bhagavatā vyākato||
'Sakad'āgāmī satto Tusitaṁ kāyaṁ upapanno' ti.|| ||
Pettā piyo me bhante Isidatto abrahma-cārī ahosi sadāra-santuṭṭho,||
so pi kāla-kato Bhagavatā vyākato||
'Sakad'āgāmī satto Tusitaṁ kāyaṁ upapanno' ti.|| ||
Kathaṁ-kathaṁ nāmo ayaṁ bhante Ānanda Bhagavatā dhammo desito aññeyyo,||
yatra hi nāma brahma-cārī ca abrahma-cārī ca ubho sama-sama-gatikā bhavissanti abhisamparāyan ti?|| ||
Evaṁ vutte ahaṁ bhante Migasālaṁ upāsikaṁ etad avocaṁ:|| ||
'Evaṁ kho pan'etaṁ bhagini Bhagavatā vyākatan'" ti.|| ||
"Kā c'Ānanda Migasālā upāsikā bālā avyattā ambhakā ambhakapaññā?|| ||
Ke ca purisa-puggala-paro-pariye ñāṇe!|| ||
§
Dasa yime Ānanda puggalo santo saṁvijj'amānā lokasmi.|| ||
Katame dasa?|| ||
4. Idh'Ānanda ekacco puggalo du-s-sīlo hoti,||
tañ ca cetovimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti,||
yatth'assa taṁ du-s-sīlyaṁ aparisesaṁ nirujjhati.|| ||
Tassa savaṇena pi akataṁ hoti,||
bāhu-saccena pi akataṁ hoti,||
diṭṭhiyā pi appaṭi-viddhaṁ hoti,||
sāmayikam pi vimuttiṁ na labhati.|| ||
So kāyassa bhedā param maraṇā hānāya pareti no visesāya,||
hāna-gāmī yeva hoti||
no visesa-gāmī.|| ||
5. Idha pan'Ānanda ekacco puggalo du-s-sīlo hoti,||
tañ ca cetovimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti,||
[140] yatth'assa taṁ du-s-sīlyaṁ aparisesaṁ nirujjhati.|| ||
Tassa savaṇena pi kataṁ hoti,||
bāhu-saccena pi kataṁ hoti,||
diṭṭhiyā pi su-p-paṭividdhaṁ hoti,||
sāmayikam pi vimuttiṁ labhati.|| ||
So kāyassa bhedā param maraṇā visesāya pareti,||
no hānāya,||
visesa-gāmī yeca hoti,||
no hāna-gāmī.|| ||
Tatr'Ānanda pamāṇikā pamiṇanti:|| ||
'Imassā pi te'va dhammā,||
aparassā pi te'va dhammā,||
kasmā n'esaṁ eko hīno,||
eko paṇīto' ti?|| ||
Taṁ hi tesaṁ Ānanda hoti dīgha-rattaṁ ahitāya dukkhāya.|| ||
Tatr'Ānanda yavāyaṁ puggalo du-s-sīlo hoti,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti,||
yatth'assa taṁ du-s-sīlyaṁ aparisesaṁ nirujjhati.|| ||
Tassa savaṇena pi kataṁ hoti,||
bāhu-saccena pi kataṁ hoti,||
diṭṭhiyā pi su-p-paṭividdhaṁ hoti,||
sāmayikam pi vimuttiṁ labhati.|| ||
Ayaṁ Ānanda puggalo amunā purimena puggalena abhikkantaro ca paṇitataro ca.|| ||
Taṁ kissa hetu?|| ||
Imaṁ hi Ānanda puggalaṁ Dhamma-soto nibbahati.|| ||
Tad antaraṁ ko jāneyya aññatra Tathāgatena?|| ||
Tasmā 'ti h'Ānanda mā puggalesu pamāṇikā ahuvattha,||
mā puggalesu pamāṇaṁ gaṇhattha.|| ||
Khaññati h'Ānanda puggalo puggalesu pamāṇaṁ gaṇhanto,||
ahaṁ c'Ānanda puggalesu pamāṇaṁ gaṇheyyaṁ,||
yo vā pan'assa mādiso.|| ||
§
[141] 6. Idha pan'Ānanda ekacco puggalo sīlavā hoti,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti,||
yatth'assa taṁ sīlaṁ aparisesaṁ nirujjhati.|| ||
Tassa savaṇena pi akataṁ hoti,||
bāhu-saccena pi akataṁ hoti,||
diṭṭhiyā pi appaṭi-viddhaṁ hoti,||
sāmayikam pi vimuttiṁ na labhati.|| ||
So kāyassa bhedā param maraṇā hānāya pareti,||
no visesaṁ||
hāna-gāmī yeva hoti,||
no visesa-gāmī.|| ||
7. Idha pan'Ānanda ekacco puggalo sīlavā hoti,||
tañ ca cetovimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti,||
yatth'assa taṁ sīlaṁ aparisesaṁ nirujjhati.|| ||
Tassa savaṇena pi kataṁ hoti,||
bāhu-saccena pi kataṁ hoti,||
diṭṭhiyā pi paṭividdhaṁ hoti,||
sāmayikam pi vimuttiṁ labhati.|| ||
So kāyassa bhedā param maraṇā visesāya pareti,||
no hānāya,||
visesa-gāmī yeca hoti,||
no hāna-gāmī.|| ||
Tatr'Ānanda pamāṇikā pamiṇanti:|| ||
'Imassā pi te'va dhammā,||
aparassā pi te'va dhammā,||
kasmā n'esaṁ eko hīno,||
eko paṇīto' ti?|| ||
Taṁ hi tesaṁ Ānanda hoti dīgha-rattaṁ ahitāya dukkhāya.|| ||
Tatr'Ānanda yavāyaṁ puggalo du-s-sīlo hoti,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti,||
yatth'assa taṁ du-s-sīlyaṁ aparisesaṁ nirujjhati.|| ||
Tassa savaṇena pi kataṁ hoti,||
bāhu-saccena pi kataṁ hoti,||
diṭṭhiyā pi su-p-paṭividdhaṁ hoti,||
sāmayikam pi vimuttiṁ labhati.|| ||
Ayaṁ Ānanda puggalo amunā purimena puggalena abhikkantaro ca paṇitataro ca.|| ||
Taṁ kissa hetu?|| ||
Imaṁ hi Ānanda puggalaṁ Dhamma-soto nibbahati.|| ||
Tad antaraṁ ko jāneyya aññatra Tathāgatena?|| ||
Tasmā 'ti h'Ānanda mā puggalesu pamāṇikā ahuvattha,||
mā puggalesu pamāṇaṁ gaṇhattha.|| ||
Khaññati h'Ānanda puggalo puggalesu pamāṇaṁ gaṇhanto,||
ahaṁ c'Ānanda puggalesu pamāṇaṁ gaṇheyyaṁ,||
yo vā pan'assa mādiso.|| ||
§
8. Idha pan'Ānanda ekacco puggalo nibbarāgo hoti,||
tañ ca cetovimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti,||
yatth'assa so rāgo apariseso nirujjhati.|| ||
Tassa savaṇenapitha akataṁ hoti,||
bāhu-saccena pi akataṁ hoti,||
diṭṭhiyāpi apaṭividdhaṁ hoti,||
sāmayikam pi vimuttiṁ na labhati.|| ||
So kāyassa bhedā param maraṇā hānāya pareti,||
no visesaṁ||
hāna-gāmī yeva hoti,||
no visesa-gāmī.|| ||
9. Idha pan'Ānanda ekacco puggalo nibbarāgo hoti,||
tañ ca ceto vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti,||
yatth'assa so rāgo apariseso nirujjhati.|| ||
Tassa savaṇena pi kataṁ hoti,||
bāhu-saccena pi kataṁ hoti,||
diṭṭhiyā pi paṭividdhaṁ hoti,||
sāmayikam pi vimuttiṁ labhati.|| ||
So [142]
So kāyassa bhedā param maraṇā visesāya pareti,||
no hānāya,||
visesa-gāmī yeca hoti,||
no hāna-gāmī.|| ||
Tatr'Ānanda pamāṇikā pamiṇanti:|| ||
'Imassā pi te'va dhammā,||
aparassā pi te'va dhammā,||
kasmā n'esaṁ eko hīno,||
eko paṇīto' ti?|| ||
Taṁ hi tesaṁ Ānanda hoti dīgha-rattaṁ ahitāya dukkhāya.|| ||
Tatr'Ānanda yavāyaṁ puggalo du-s-sīlo hoti,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti,||
yatth'assa taṁ du-s-sīlyaṁ aparisesaṁ nirujjhati.|| ||
Tassa savaṇena pi kataṁ hoti,||
bāhu-saccena pi kataṁ hoti,||
diṭṭhiyā pi su-p-paṭividdhaṁ hoti,||
sāmayikam pi vimuttiṁ labhati.|| ||
Ayaṁ Ānanda puggalo amunā purimena puggalena abhikkantaro ca paṇitataro ca.|| ||
Taṁ kissa hetu?|| ||
Imaṁ hi Ānanda puggalaṁ Dhamma-soto nibbahati.|| ||
Tad antaraṁ ko jāneyya aññatra Tathāgatena?|| ||
Tasmā 'ti h'Ānanda mā puggalesu pamāṇikā ahuvattha,||
mā puggalesu pamāṇaṁ gaṇhattha.|| ||
Khaññati h'Ānanda puggalo puggalesu pamāṇaṁ gaṇhanto,||
ahaṁ c'Ānanda puggalesu pamāṇaṁ gaṇheyyaṁ,||
yo vā pan'assa mādiso.|| ||
§
10. Idha pan'Ānanda ekacco puggalo kodhano hoti,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa so kodho apariseso nirujjhati.|| ||
Tassa savaṇena pi akataṁ hoti,||
bāhu-saccena pi akataṁ hoti,||
diṭṭhiyā pi appaṭi-viddhaṁ hoti,||
sāmayikam pi vimuttiṁ na labhati.|| ||
So kāyassa bhedā param maraṇā hānāya pareti,||
no visesaṁ||
hāna-gāmī yeva hoti,||
no visesa-gāmī.|| ||
11. Idha pan'Ānanda ekacco puggalo kodhano hoti,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti||
yatth'assa so kodho apariseso nirujjhati.|| ||
Tassa savaṇena pi kataṁ hoti,||
bāhu-saccena pi kataṁ hoti,||
diṭṭhiyā pi paṭividdhaṁ hoti,||
sāmayikam pi vimuttiṁ labhati.|| ||
So kāyassa bhedā param maraṇā visesāya pareti,||
no hānāya,||
visesa-gāmī yeca hoti,||
no hāna-gāmī.|| ||
Tatr'Ānanda pamāṇikā pamiṇanti:|| ||
'Imassā pi te'va dhammā,||
aparassā pi te'va dhammā,||
kasmā n'esaṁ eko hīno,||
eko paṇīto' ti?|| ||
Taṁ hi tesaṁ Ānanda hoti dīgha-rattaṁ ahitāya dukkhāya.|| ||
Tatr'Ānanda yavāyaṁ puggalo du-s-sīlo hoti,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti,||
yatth'assa taṁ du-s-sīlyaṁ aparisesaṁ nirujjhati.|| ||
Tassa savaṇena pi kataṁ hoti,||
bāhu-saccena pi kataṁ hoti,||
diṭṭhiyā pi su-p-paṭividdhaṁ hoti,||
sāmayikam pi vimuttiṁ labhati.|| ||
Ayaṁ Ānanda puggalo amunā purimena puggalena abhikkantaro ca paṇitataro ca.|| ||
Taṁ kissa hetu?|| ||
Imaṁ hi Ānanda puggalaṁ Dhamma-soto nibbahati.|| ||
Tad antaraṁ ko jāneyya aññatra Tathāgatena?|| ||
Tasmā 'ti h'Ānanda mā puggalesu pamāṇikā ahuvattha,||
mā puggalesu pamāṇaṁ gaṇhattha.|| ||
Khaññati h'Ānanda puggalo puggalesu pamāṇaṁ gaṇhanto,||
ahaṁ c'Ānanda puggalesu pamāṇaṁ gaṇheyyaṁ,||
yo vā pan'assa mādiso.|| ||
§
12. Idha pan'Ānanda ekacco puggalo uddhato hoti,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti,||
yatth'assa taṁ uddhaccaṁ aparisesaṁ nirujjhati.|| ||
Tassa savaṇena pi akataṁ hoti,||
bāhu-saccena pi akataṁ hoti,||
diṭṭhiyā pi appaṭi-viddhaṁ hoti,||
sāmayikam pi vimuttiṁ na labhati.|| ||
So kāyassa bhedā param maraṇā hānāya pareti,||
no visesaṁ||
hāna-gāmī yeva hoti,||
no visesa-gāmī.|| ||
13. Idha pan'Ānanda ekacco puggalo uddhato hoti,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti,||
yatth'assa taṁ uddhaccaṁ aparisesaṁ nirujjhati.|| ||
Tassa savaṇena pi kataṁ hoti,||
bāhu-saccena pi kataṁ hoti,||
diṭṭhiyā pi [143] paṭividdhaṁ hoti,||
sāmayikam pi vimuttiṁ labhati.|| ||
So kāyassa bhedā param maraṇā visesāya pareti,||
no hānāya,||
visesa-gāmī yeca hoti,||
no hāna-gāmī.|| ||
Tatr'Ānanda pamāṇikā pamiṇanti:|| ||
'Imassā pi te'va dhammā,||
aparassā pi te'va dhammā,||
kasmā n'esaṁ eko hīno,||
eko paṇīto' ti?|| ||
Taṁ hi tesaṁ Ānanda hoti dīgha-rattaṁ ahitāya dukkhāya.|| ||
Tatr'Ānanda yavāyaṁ puggalo du-s-sīlo hoti,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti,||
yatth'assa taṁ du-s-sīlyaṁ aparisesaṁ nirujjhati.|| ||
Tassa savaṇena pi kataṁ hoti,||
bāhu-saccena pi kataṁ hoti,||
diṭṭhiyā pi su-p-paṭividdhaṁ hoti,||
sāmayikam pi vimuttiṁ labhati.|| ||
Ayaṁ Ānanda puggalo amunā purimena puggalena abhikkantaro ca paṇitataro ca.|| ||
Taṁ kissa hetu?|| ||
Imaṁ hi Ānanda puggalaṁ Dhamma-soto nibbahati.|| ||
Tad antaraṁ ko jāneyya aññatra Tathāgatena?|| ||
Tasmā 'ti h'Ānanda mā puggalesu pamāṇikā ahuvattha,||
mā puggalesu pamāṇaṁ gaṇhattha.|| ||
Khaññati h'Ānanda puggalo puggalesu pamāṇaṁ gaṇhanto,||
ahaṁ c'Ānanda puggalesu pamāṇaṁ gaṇheyyaṁ,||
yo vā pan'assa mādiso.|| ||
§
Kā c'Ānanda Migasālā upāsikā bālā avyattā ambhakā ambaka-paññā,||
ke ca purisa-puggala-paro-pariye ñāṇe.|| ||
Ime kho Ānanda dasa puggalā santo saṁvijj'amānā lokasmi.|| ||
14. Yathā-rūpena Ānanda sīlena Purāṇo samannāgato ahosi,||
tathā-rūpena sīlena Isidatto samannāgato abhavissa||
na yidha Purāṇo Isidattassa gatim pi aññassa.|| ||
[144] Yathā-rūpāya ca Ānanda paññāya Isidatto samannāgato ahosi,||
tathā-rūpāya paññāya Purāṇo samannāgate abhavissa,||
na yidha Isidatto Purāṇassa gatim pi aññassa.|| ||
Iti kho Ānanda ime puggalā ubho ek'aṅga-hīnā ti.|| ||