Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VIII: Ākaṅkha-Vagga

Sutta 76

Tayo-Dhamma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[144]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Tayo me bhikkhave dhammā loke na saṃvijjeyyuṃ,||
na Tathāgato loke uppajjeyya arahaṃ Sammā Sambuddho,||
na Tathāgata-p-pavedito Dhamma-Vinayo loke dippeyya.|| ||

Katame tayo?|| ||

3. Jāti ca||
jarā ca||
maraṇañ ca.|| ||

Ime kho bhikkhave tayo dhammā loke na saṃvijjeyyuṃ,||
na Tathāgato loke uppajjeyya arahaṃ Sammā Sambuddho,||
na Tathāgata-p-pavedito Dhamma-Vinayo leke dippeyya.|| ||

Yasmā ca kho bhikkhave ime tayo dhammā loke saṃvijjanti,||
tasmā Tathāgato loke uppajjati arahaṃ Sammā Sambuddho,||
tasmā Tathāgata-p-pavedito Dhamma-Vinayo loke dippati.|| ||

4. Tayo'me bhikkhave dhammā a-p-pahāya abhabbo jātiṃ pahātuṃ||
jaraṃ pahātuṃ||
maraṇaṃ pahātuṃ.|| ||

Katame tayo?|| ||

Rāgaṃ a-p-pahāya||
dosaṃ a-p-pahāya||
mohaṃ a-p-pahāya.|| ||

Ime kho bhikkhave tayo dhamme a-p-pahāya abhabbo jātiṃ pahātuṃ||
jaraṃ pahātuṃ||
maraṇaṃ pahātuṃ.|| ||

5. Tayo'me bhikkhave dhamme a-p-pahāya abhabbo rāgaṃ pahātuṃ||
dosaṃ pahātuṃ||
mohaṃ pahātuṃ.|| ||

Katame tayo?|| ||

Sakkāya-diṭṭhiṃ a-p-pahāya||
vici-kicchaṃ a-p-pahāya||
sīla-b-bata-parāmāsaṃ a-p-pahāya.|| ||

Ime kho bhikkhave tayo dhamme a-p-pahāya abhabbo rāgaṃ pahātuṃ||
dosaṃ pahātuṃ||
mohaṃ pahātuṃ.|| ||

[145] 6. Tayo'me bhikkhave dhamme a-p-pahāya abhabbo sakkāya-diṭṭhiṃ pahātuṃ,||
vici-kicchaṃ pahātuṃ||
sīla-b-bata-parāmāsaṃ pahātuṃ.|| ||

Katame tayo?|| ||

A-yonisomana-sikākaraṃ a-p-pahāya||
kummaggasevanaṃ a-p-pahāya||
cetaso līnattaṃ a-p-pahāya.|| ||

Ime kho bhikkhave tayo dhamme a-p-pahāya abhabbo sakkāya-diṭṭhiṃ pahātuṃ||
vici-kicchaṃ pahātuṃ||
sīla-b-bata-parāmāsaṃ pahātuṃ.|| ||

7. Tayo'me bhikkhave dhamme a-p-pahāya abhabbo a-yoniso-mana-sikāraṃ pahātuṃ||
kummaggasevanaṃ pahātuṃ||
cetaso līnattaṃ pahātuṃ.|| ||

Katame tayo?|| ||

Muṭṭhasaccaṃ a-p-pahāya||
asampajaññaṃ a-p-pahāya||
cetaso vikkhepaṃ a-p-pahāya.|| ||

Ime kho bhikkhave tayo dhamme a-p-pahāya abhabbo a-yoniso-mana-sikāraṃ pahātuṃ||
kummaggasevanaṃ pahātuṃ||
cetaso līnattaṃ pahātuṃ.|| ||

8. Tayo'me bhikkhave dhamme a-p-pahāya abhabbo muṭṭhasaccaṃ pahātuṃ||
asampajaññaṃ pahātuṃ||
cetaso vikkhepaṃ pahātuṃ.|| ||

Katame tayo?|| ||

Ariyānaṃ adassanakamyataṃ a-p-pahāya||
ariya-Dhammaṃ asotukamyataṃ a-p-pahāya||
upārambha-cittaṃ a-p-pahāya.|| ||

Ime kho bhikkhave tayo dhamme a-p-pahāya abhabbo muṭṭhasaccaṃ pahātuṃ||
asampajaññaṃ pahātuṃ||
cetaso vikkhepaṃ pahātuṃ.|| ||

9. Tayo'me bhikkhave dhamme a-p-pahāya abhabbo ariyānaṃ adassanakamyataṃ pahātuṃ||
ariya-Dhammaṃ asotukamyataṃ pahātuṃ||
upārambha-cittataṃ pahātuṃ.|| ||

Katame tayo?|| ||

Uddhaccaṃ a-p-pahāya||
asaṃvaraṃ a-p-pahāya||
du-s-sīlyaṃ a-p-pahāya.|| ||

Ime kho bhikkhave tayo dhamme a-p-pahāya abhabbo ariyānaṃ adassanakamyataṃ pahātuṃ||
ariya-Dhammaṃ asotukamyataṃ pahātuṃ||
upārambha-cittataṃ pahātuṃ.|| ||

[146] 10. Tayo'me bhikkhave dhamme a-p-pahāya abhabbo uddhaccaṃ pahātuṃ||
asaṃvaraṃ pahātuṃ||
du-s-sīlyaṃ pahātuṃ.|| ||

Katame tayo?|| ||

A-s-saddhiyaṃ a-p-pahāya||
avadaññutaṃ a-p-pahāya||
kosajjaṃ a-p-pahāya.|| ||

Ime kho bhikkhave tayo dhamme a-p-pahāya abhabbo uddhaccaṃ pahātuṃ||
asaṃvaraṃ pahātuṃ||
du-s-sīlyaṃ pahātuṃ.|| ||

11. Tayo me bhikkhave dhamme a-p-pahāya abhabbo assaddhiyaṃ pahātuṃ||
avadaññutaṃ pahātuṃ||
kosajjaṃ pahātuṃ.|| ||

Katame tayo?|| ||

Anādariyaṃ a-p-pahāya||
do-vacassataṃ a-p-pahāya||
pāpa-mittataṃ a-p-pahāya.|| ||

Ime kho bhikkhave tayo dhamme a-p-pahāya abhabbo assaddhiyaṃ pahātuṃ||
avadaññutaṃ pahātuṃ||
kosajjaṃ pahātuṃ.|| ||

12. Tayo me bhikkhave dhamme a-p-pahāya abhabbo anādariyaṃ pahātuṃ||
do-vacassataṃ pahātuṃ||
pāpa-mittataṃ pahātuṃ.|| ||

Katame tayo?|| ||

Ahirikaṃ a-p-pahāya||
anottappaṃ a-p-pahāya||
pamādaṃ a-p-pahāya.|| ||

Ime kho bhikkhave tayo dhamme a-p-pahāya abhabbo anādariyaṃ pahātuṃ||
do-vacassataṃ pahātuṃ||
pāpa-mittataṃ pahātuṃ.|| ||

13. Ahiriko'yaṃ bhikkhave anottapī pamatto hoti.|| ||

-◦-

So pamatto samāno abhabbo anādariyaṃ pahātuṃ||
do-vacassataṃ pahātuṃ||
pāpa-mittaṃ pahātuṃ.|| ||

-◦-

So pāpa-mitto samāno abhabbo assaddhiyaṃ pahātuṃ||
avadaññutaṃ pahātuṃ||
kosajjaṃ pahātuṃ.|| ||

-◦-

So kusīto samāno abhabbo uddhaccaṃ pahātuṃ||
asaṃvaraṃ pahātuṃ||
du-s-sīlyaṃ pahātuṃ.|| ||

-◦-

So du-s-sīlo samāno abhabbo ariyānaṃ adassanakamyataṃ pahātuṃ||
ariya-Dhammaṃ asotukamyataṃ pahātuṃ,||
upārambha-cittataṃ pahātuṃ.|| ||

-◦-

So upārambha-citto samāno abhabbo muṭṭhasaccaṃ pahātuṃ||
asampajaññaṃ pahātuṃ||
cetaso vikkhepaṃ pahātuṃ.|| ||

-◦-

So vikkhitta-[147] citto samāno abhabbo a-yoniso-mana-sikāraṃ pahātuṃ||
kummaggasevanaṃ pahātuṃ||
cetaso līnattaṃ pahātuṃ.|| ||

-◦-

So līnacitto samāno abhabbo sakkāya-diṭṭhiṃ pahātuṃ||
vici-kicchaṃ pahātuṃ||
sīla-b-bata-parāmāsaṃ pahātuṃ.|| ||

-◦-

So vici-kiccho samāno abhabbo rāgaṃ pahātuṃ||
dosaṃ pahātuṃ||
mohaṃ pahātuṃ.|| ||

-◦-

So rāgaṃ a-p-pahāya||
dosaṃ a-p-pahāya||
mohaṃ a-p-pahāya||
abhabbo jātiṃ pahātuṃ||
jaraṃ pahātuṃ||
maraṇaṃ pahātuṃ.|| ||

 

§

 

14. Tayo me bhikkhave dhamme pahāya bhabbo jātiṃ pahātuṃ||
jaraṃ pahātuṃ||
maraṇaṃ pahātuṃ.|| ||

Katame tayo?|| ||

Rāgaṃ pahāya||
dosaṃ pahāya||
mohaṃ pahāya.|| ||

Ime kho bhikkhave tayo dhamme pahāya bhabbo jātiṃ pahātuṃ||
jaraṃ pahātuṃ||
maraṇaṃ pahātuṃ.|| ||

15. Tayo me bhikkhave dhamme pahāya bhabbo rāgaṃ pahātuṃ||
dosaṃ pahātuṃ||
mohaṃ pahātuṃ.|| ||

Katame tayo?|| ||

Sakkāya-diṭṭhiṃ pahāya||
vici-kicchaṃ pahāya||
sīla-b-bata-parāmāsaṃ pahāya.|| ||

Ime kho bhikkhave tayo dhamme pahāya bhabbo rāgaṃ pahātuṃ||
dosaṃ pahātuṃ||
mohaṃ pahātuṃ.|| ||

16. Tayo'me bhikkhave dhamme pahāya bhabbo sakkāya-diṭṭhiṃ pahātuṃ||
vici-kicchaṃ pahātuṃ||
sīla-b-bata-parāmāsaṃ pahātuṃ.|| ||

Katame tayo?|| ||

A-yoniso-mana-sikāraṃ pahāya||
kummaggasevanaṃ pahāya||
cetaso līnattaṃ pahāya.|| ||

Ime kho bhikkhave tayo dhamme pahāya bhabbo sakkāya-diṭṭhiṃ pahātuṃ||
vici-kicchaṃ pahātuṃ||
sīla-b-bata-parāmāsaṃ pahātuṃ.|| ||

17. Tayo'me bhikkhave dhamme pahāya bhabbo a-yoniso-mana-sikāraṃ pahātuṃ||
kummaggasevanaṃ pahātuṃ||
cetaso līnattaṃ pahātuṃ.|| ||

Katame tayo?|| ||

Muṭṭhasaccaṃ pahāya||
asampajaññaṃ pahāya||
cetaso vikkhepaṃ pahāya.|| ||

Ime kho bhikkhave tayo dhamme pahāya bhabbo a-yoniso-mana-sikāraṃ pahātuṃ||
kummaggasevanaṃ pahātuṃ||
cetaso līnattaṃ pahātuṃ.|| ||

[148] 18. Tayo'me bhikkhave dhamme pahāya bhabbo muṭṭhasaccaṃ pahātuṃ||
asampajaññaṃ pahātuṃ||
cetaso vikkhepaṃ pahātuṃ.|| ||

Katame tayo?|| ||

Ariyānaṃ adassanakamyataṃ pahāya||
ariya-Dhammaṃ asotukamyataṃ pahāya||
upārambha-cittataṃ pahāya.|| ||

Ime kho bhikkhave tayo dhamme pahāya bhabbo muṭṭhasaccaṃ pahātuṃ||
asampajaññaṃ pahātuṃ||
cetaso vikkhepaṃ pahātuṃ.|| ||

19. Tayo'me bhikkhave dhamme pahāya bhabbo ariyānaṃ adassanakamyataṃ pahātuṃ||
ariya-Dhammṃ asotukamyataṃ pahātuṃ||
upārambha-cittataṃ pahātuṃ.|| ||

Katame tayo?|| ||

Uddhaccaṃ pahāya||
asaṃvaraṃ pahāya||
du-s-sīlyaṃ pahāya.|| ||

Ime kho bhikkhave tayo dhamme pahāya bhabbo ariyānaṃ adassanakamyataṃ pahātuṃ||
ariya-Dhammṃ asotukamyataṃ pahātuṃ||
upārambha-cittataṃ pahātuṃ.|| ||

20. Tayo'me bhikkhave dhamme pahāya bhabbo uddhaccaṃ pahātuṃ||
asaṃvaraṃ pahātuṃ||
du-s-sīlyaṃ pahātuṃ.|| ||

Katame tayo?|| ||

A-s-saddhiyaṃ pahāya||
avadaññutaṃ pahāya||
kosajjaṃ pahāya.|| ||

Ime kho bhikkhave tayo dhamme pahāya bhabbo uddhaccaṃ pahātuṃ||
asaṃvaraṃ pahātuṃ||
du-s-sīlyaṃ pahātuṃ.|| ||

21. Tayo'me bhikkhave dhamme pahāya bhabbo assaddhiyaṃ pahātuṃ||
avadaññutaṃ pahātuṃ||
kosajjaṃ pahātuṃ.|| ||

Katame tayo?|| ||

Anādariyaṃ pahāya||
do-vacassataṃ pahāya||
pāpa-mittataṃ pahāya.|| ||

Ime kho bhikkhave tayo dhamme pahāya bhabbo assaddhiyaṃ pahātuṃ||
avadaññutaṃ pahātuṃ||
kosajjaṃ pahātuṃ.|| ||

22. Tayo me bhikkhave dhamme pahāya bhabbo anādariyaṃ pahātuṃ||
do-vacassataṃ pahātuṃ||
pāpa-mittataṃ pahātuṃ.|| ||

Katame tayo?|| ||

Ahirikaṃ pahāya||
anottappaṃ pahāya||
pamādaṃ pahāya.|| ||

Ime kho bhikkhave tayo dhamme pahāya bhabbo anādariyaṃ pahātuṃ||
do-vacassataṃ pahātuṃ||
pāpa-mittataṃ pahātuṃ.|| ||

23. Hirimāyaṃ bhikkhave ottapī appamatto hoti.|| ||

-◦-

So appamatto samāno bhabbo anādariyaṃ pahātuṃ||
do-vacassataṃ pahātuṃ||
pāpa-mittataṃ pahātuṃ.|| ||

-◦-

So kalyāṇa-mitto [149] samāno bhabbo assaddhiyaṃ pahātuṃ||
avadaññutaṃ pahātuṃ||
kosajjaṃ pahātuṃ.|| ||

-◦-

So āraddha-viriyo samāno bhabbo uddhaccaṃ pahātuṃ||
asaṃvaraṃ pahātuṃ||
du-s-sīlyaṃ pahātuṃ.|| ||

-◦-

So sīlavā samāno bhabbo ariyānaṃ adassanakamyataṃ pahātuṃ||
ariya-Dhammaṃ asotukamyataṃ pahātuṃ||
upārambha-cittataṃ pahātuṃ.|| ||

-◦-

So anupārambha-citto samāno bhabbo muṭṭhasaccaṃ pahātuṃ||
asampajaññaṃ pahātuṃ||
cetaso vikkhepaṃ pahātuṃ.|| ||

-◦-

So avikkhitta-citto samāno bhabbo a-yoniso-mana-sikāraṃ pahātuṃ||
kummaggasevanaṃ pahātuṃ||
cetaso līnattaṃ pahātuṃ.|| ||

-◦-

So alīna-citto samāno bhabbo sakkāya-diṭṭhiṃ pahātuṃ||
vici-kicchaṃ pahātuṃ,||
sīla-b-bata-parāmāsaṃ pahātuṃ.|| ||

-◦-

So avici-kiccho samāno bhabbo rāgaṃ pahātuṃ||
dosaṃ pahātuṃ||
mohaṃ pahātuṃ;||
so rāgaṃ pahāya||
dosaṃ pahāya||
mohaṃ pahāya||
bhabbo jātiṃ pahātuṃ||
jaraṃ pahātuṃ||
maraṇaṃ pahātun" ti.|| ||

 


Contact:
E-mail
Copyright Statement