Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IX: Thera-Vagga

Sutta 81

Bāhuna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[151]

[1][pts][than][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Campāyaṃ viharati Gaggarāya pokkharaṇiyā tīre.|| ||

Atha kho āyasmā Bāhuno yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Bāhuno Bhagavantaṃ etad avoca:|| ||

"Katihi nu kho bhante dhammehi Tathāgato||
nissaṭṭho||
visaṃyutto||
vippamutto||
vimariyādī-katena cetasā viharitī" ti?|| ||

[152] Dasahi kho pana Bāhuna dhammehi Tathāgato||
nissaṭṭho||
visaṃyutto||
vippamutto||
vimariyādī-katena cetasā viharati.|| ||

Katamehi dasahi?|| ||

 

§

 

Rūpena kho Bāhuna Tathāgato||
nissaṭṭho||
visaṃyutto||
vippamutto||
vimariyādī-katena cetasā viharati.|| ||

Vedanāya kho Bāhuna Tathāgato||
nissaṭṭho||
visaṃyutto||
vippamutto||
vimariyādī-katena cetasā viharati.|| ||

Saññāya kho Bāhuna Tathāgato||
nissaṭṭho||
visaṃyutto||
vippamutto||
vimariyādī-katena cetasā viharati.|| ||

Saṅkhārehi kho Bāhuna Tathāgato||
nissaṭṭho||
visaṃyutto||
vippamutto||
vimariyādī-katena cetasā viharati.|| ||

Viññāṇena kho Bāhuna Tathāgato||
nissaṭṭho||
visaṃyutto||
vippamutto||
vimariyādī-katena cetasā viharati.|| ||

Jātiyā kho Bāhuna Tathāgato||
nissaṭṭho||
visaṃyutto||
vippamutto||
vimariyādī-katena cetasā viharati.|| ||

Jarāya kho Bāhuna Tathāgato||
nissaṭṭho||
visaṃyutto||
vippamutto||
vimariyādī-katena cetasā viharati.|| ||

Maraṇena kho Bāhuna Tathāgato||
nissaṭṭho||
visaṃyutto||
vippamutto||
vimariyādī-katena cetasā viharati.|| ||

Dukkhehi kho Bāhuna Tathāgato||
nissaṭṭho||
visaṃyutto||
vippamutto||
vimariyādī-katena cetasā viharati.|| ||

Kilesehi kho Bāhuna Tathāgato||
nissaṭṭho||
visaṃyutto||
vippamutto||
vimariyādī-katena cetasā viharati.|| ||

Seyyathā pi Bāhuna uppalaṃ vā||
padumaṃ vā||
puṇḍarīkaṃ vā||
udake jātaṃ||
udake saṃvaḍḍhaṃ||
udakā accuggamma tiṭṭhati anupalittaṃ udakena.|| ||

Evam eva kho Bāhuna imehi dasahi dhammehi Tathāgato||
nissaṭṭho||
visaṃyutto||
vippamutto||
vimariyādī-katena cetatasā viharitī" ti.|| ||

 


Contact:
E-mail
Copyright Statement