Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IX: Thera-Vagga

Sutta 82

Ānanda Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[152]

[1][pts][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Ānandaṁ Bhagavā etad avoca:|| ||

2. "So vat'Ānanda 'bhikkhu assaddho samāno||
imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī' ti n'etaṁ ṭhānaṁ vijjati.|| ||

3. So vat'Ānanda bhikkhu 'du-s-sīlo samāno imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī' ti n'etaṁ ṭhānaṁ vijjati.|| ||

4. So vat'Ānanda bhikkhu 'appassuto samāno imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī' ti n'etaṁ ṭhānaṁ vijjati.|| ||

5. So vat'Ānanda bhikkhu 'dubbaco samāno imasmiṁ Dhamma-Vinaye [153] vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī' ti n'etaṁ ṭhānaṁ vijjati.|| ||

6. So vat'Ānanda bhikkhu 'pāpa-mitto samāno imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī' ti n'etaṁ ṭhānaṁ vijjati.|| ||

7. So vat'Ānanda bhikkhu 'kusīto samāno imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī' ti n'etaṁ ṭhānaṁ vijjati.|| ||

8. So vat'Ānanda bhikkhu 'muṭṭha-s-sati samāno imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī' ti n'etaṁ ṭhānaṁ vijjati.|| ||

9. So vat'Ānanda bhikkhu 'a-santuṭṭho samāno imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī' ti n'etaṁ ṭhānaṁ vijjati.|| ||

10. So vat'Ānanda bhikkhu 'pāpiccho samāno imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūlhiṁ vepullaṁ āpajjissatī' ti n'etaṁ ṭhānaṁ vijjati.|| ||

11. So vat'Ānanda bhikkhu 'micchā-diṭṭhiko samāno imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūlhiṁ vepullaṁ āpajjissatī' ti n'etaṁ ṭhānaṁ vijjati.|| ||

So vat'Ānanda bhikkhu 'imehi dasahi dhammehi samannāgato imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī' ti n'etaṁ ṭhānaṁ vijjati.|| ||

 

§

 

12. So vat'Ānanda bhikkhu 'saddho samāno imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī' ti ṭhāname taṁ vijjati.|| ||

13. So vat'Ānanda bhikkhu 'sīlavā samāno imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī' ti ṭhāname taṁ vijjati.|| ||

14. So vat'Ānanda bhikkhu 'bahu-s-suto suta-dharo samāno imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī' ti ṭhāname taṁ vijjati.|| ||

15. So vat'Ānanda bhikkhu 'suvaco samāno imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī' ti ṭhāname taṁ vijjati.|| ||

16. So vat'Ānanda bhikkhu 'kalyāṇa-mitto samāno imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī' ti ṭhāname taṁ vijjati.|| ||

17. So vat'Ānanda bhikkhu 'āraddha-viriyo samāno imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī' ti ṭhāname taṁ vijjati.|| ||

18. So vat'Ānanda bhikkhu 'upatthika-sati samāno imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ [154] āpajjissatī' ti ṭhāname taṁ vijjati.|| ||

19. So vat'Ānanda bhikkhu 'santuṭṭho samāno imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī' ti ṭhāname taṁ vijjati.|| ||

20. So vat'Ānanda bhikkhu 'appiccho samāno imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī' ti ṭhāname taṁ vijjati.|| ||

21. So vat'Ānanda bhikkhu 'sammā-diṭṭhiko samāno imasmiṁ dhamma vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī' ti ṭhāname taṁ vijjati.|| ||

So vat'Ānanda bhikkhu 'imehi dasahi dhammehi samannāgato imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī' ti ṭhāname taṁ vijjatī'" ti.|| ||

 


Contact:
E-mail
Copyright Statement