Aṅguttara Nikāya
X. Dasaka-Nipāta
IX: Thera-Vagga
Sutta 84
Vyākaraṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho āyasmā Mahā Moggallāno bhikkhu āmantesi:|| ||
"Āvuso bhikkhavo" ti.|| ||
"Āvuso" ti kho te bhikkhu āyasmato Mahā Moggallānassa paccassosuṁ.|| ||
Āyasmā Mahā Moggallāno etad avoca:|| ||
2. "Idh'āvuso bhikkhu aññaṁ vyākaroti:|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
"nāparaṁ itthattāyā" ti pajānāmī' ti.|| ||
■
Tam enaṁ Tathāgato vā Tathā- [156] gata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
samanuyuñjati,||
samanugāhati,||
samanubhāsati.|| ||
■
So Tathāgatena vā||
Tathāgata-sāvakena vā||
jhāyinā samāpatti-kusalena||
para-citta-kusalena||
para-citta-pariyāya-kusalena||
samanuyuñjiyamāno||
samanugāhiyamāno||
samanubhāsiyamāno||
irīṇaṁ āpajjati,||
vijinaṁ āpajjati,||
anayaṁ āpajjati,||
vyasanaṁ āpajjati,||
anaya-vyasanaṁ āpajjati.|| ||
■
3. Tam enaṁ Tathāgato vā,||
Tathāgata-sāvako vā||
jhāyi samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṁ cetasā ceto paricca mana-sikaroti:|| ||
Kin nu kho ayam āyasmā aññaṁ vyākaroti?|| ||
"Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
'nāparaṁ itthattāyā' ti pajānāmī" ti?|| ||
§
4. Tam enaṁ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṁ cetasā ceto paricca pajānāti:|| ||
Kodhano kho panāyam āyasmā,||
kodha-pariyuṭṭhitena cetasā bahulaṁ viharati,||
kodha-pariyuṭṭhānaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
5. Upanāhī kho panāyam āyasmā,||
upanāha-pariyuṭṭhitena cetasā bahulraṁ viharati,||
upanāha-pariyuṭṭhānaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
6. Makkhī kho panāyam āyasmā,||
makkha-pariyuṭṭhitena cetasā bahulaṁ viharati,||
makkha-pariyuṭṭhānaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
7. Palāsī kho panāyam āyasmā,||
palāsa-pariyuṭṭhitena cetasā bahulaṁ viharati,||
palāsa-pariyuṭṭhānaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
8. Issukī kho panāyam āyasmā,||
issā-pariyuṭṭhitena cetasā bahulaṁ viharati,||
issā-pariyuṭṭhānaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
9. Maccharī kho panāyam āyasmā,||
macchera-pariyuṭṭhitena cetasā bahulaṁ viharati,||
macchera-pariyuṭṭhānaṁ [157] kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
10. Saṭho kho panāyam āyasmā,||
sāṭheyya-pariyuṭṭhitena cetasā bahulaṁ viharati,||
sāṭheyya-pariyuṭṭhānaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
11. Māyāvī kho panāyam āyasmā,||
māyā-pariyuṭṭhitena cetasā bahulaṁ viharati,||
māyā-pariyuṭṭhānaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
12. Pāpiccho kho panāyam āyasmā,||
icchā-pariyuṭṭhitena cetasā bahulaṁ viharati,||
icchā-pariyuṭṭhānaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
13. Muṭṭha-s-sati kho panāyam āyasmā,||
uttari-karaṇīye oramatta-kena visesādhi-gamena antarā-vosānaṁ āpanno,||
antarā-vosāna-gamanaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
§
14. So vat'āvuso bhikkhu ime dasa dhamme a-p-pahāya imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
So vat'āvuso bhikkhu ime dasa dhamme pahāya imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī ti||
ṭhāname taṁ vijjatī" ti.|| ||