Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IX: Thera-Vagga

Sutta 84

Vyākaraṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[155]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho āyasmā Mahā Moggallāno bhikkhu āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhu āyasmato Mahā Moggallānassa paccassosuṁ.|| ||

Āyasmā Mahā Moggallāno etad avoca:|| ||

2. "Idh'āvuso bhikkhu aññaṁ vyākaroti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
"nāparaṁ itthattāyā" ti pajānāmī' ti.|| ||

Tam enaṁ Tathāgato vā Tathā- [156] gata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
samanuyuñjati,||
samanugāhati,||
samanubhāsati.|| ||

So Tathāgatena vā||
Tathāgata-sāvakena vā||
jhāyinā samāpatti-kusalena||
para-citta-kusalena||
para-citta-pariyāya-kusalena||
samanuyuñjiyamāno||
samanugāhiyamāno||
samanubhāsiyamāno||
irīṇaṁ āpajjati,||
vijinaṁ āpajjati,||
anayaṁ āpajjati,||
vyasanaṁ āpajjati,||
anaya-vyasanaṁ āpajjati.|| ||

3. Tam enaṁ Tathāgato vā,||
Tathāgata-sāvako vā||
jhāyi samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṁ cetasā ceto paricca mana-sikaroti:|| ||

Kin nu kho ayam āyasmā aññaṁ vyākaroti?|| ||

"Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
'nāparaṁ itthattāyā' ti pajānāmī" ti?|| ||

 

§

 

4. Tam enaṁ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṁ cetasā ceto paricca pajānāti:|| ||

Kodhano kho panāyam āyasmā,||
kodha-pariyuṭṭhitena cetasā bahulaṁ viharati,||
kodha-pariyuṭṭhānaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||

5. Upanāhī kho panāyam āyasmā,||
upanāha-pariyuṭṭhitena cetasā bahulraṁ viharati,||
upanāha-pariyuṭṭhānaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||

6. Makkhī kho panāyam āyasmā,||
makkha-pariyuṭṭhitena cetasā bahulaṁ viharati,||
makkha-pariyuṭṭhānaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||

7. Palāsī kho panāyam āyasmā,||
palāsa-pariyuṭṭhitena cetasā bahulaṁ viharati,||
palāsa-pariyuṭṭhānaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||

8. Issukī kho panāyam āyasmā,||
issā-pariyuṭṭhitena cetasā bahulaṁ viharati,||
issā-pariyuṭṭhānaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||

9. Maccharī kho panāyam āyasmā,||
macchera-pariyuṭṭhitena cetasā bahulaṁ viharati,||
macchera-pariyuṭṭhānaṁ [157] kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||

10. Saṭho kho panāyam āyasmā,||
sāṭheyya-pariyuṭṭhitena cetasā bahulaṁ viharati,||
sāṭheyya-pariyuṭṭhānaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||

11. Māyāvī kho panāyam āyasmā,||
māyā-pariyuṭṭhitena cetasā bahulaṁ viharati,||
māyā-pariyuṭṭhānaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||

12. Pāpiccho kho panāyam āyasmā,||
icchā-pariyuṭṭhitena cetasā bahulaṁ viharati,||
icchā-pariyuṭṭhānaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||

13. Muṭṭha-s-sati kho panāyam āyasmā,||
uttari-karaṇīye oramatta-kena visesādhi-gamena antarā-vosānaṁ āpanno,||
antarā-vosāna-gamanaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||

 

§

 

14. So vat'āvuso bhikkhu ime dasa dhamme a-p-pahāya imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī ti||
n'etaṁ ṭhānaṁ vijjati.|| ||

So vat'āvuso bhikkhu ime dasa dhamme pahāya imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī ti||
ṭhāname taṁ vijjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement