Aṅguttara Nikāya
X. Dasaka-Nipāta
IX: Thera-Vagga
Sutta 85
Katthi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ āyasma Mahā Cundo Cetīsu viharati sahajātiyaṁ.|| ||
Tatra kho āyasmā Mahā Cundo bhikkhu āmantesi:|| ||
"Āvuso bhikkhavo" ti.|| ||
"Āvuso" ti kho te bhikkhu āyasmato Mahā Cundassa paccassosuṁ.|| ||
Āyasmā Mahā Cundo etad avoca:|| ||
2. "Idh'āvuso bhikkhu katthī hoti vikatthī adhigamesu|| ||
'Ahaṁ paṭhamaṁ-jhānaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ dutiyaṁ-jhānaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ tatiyaṁ-jhānaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ catutthaṁ-jhānaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ [158] Ākāsanañ-c'āyatanaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ Viññāṇañ-c'āyatanaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ Ākiñcaññ'āyatanaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ N'eva-saññā-nā-saññ'āyatanaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ saññā-vedayita-nirodhaṁ samāpajjāmi pi vuṭṭhahāmi pī' ti.|| ||
§
Tam enaṁ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
samanuyuñjati||
samanugāhati||
samanubhāsati.|| ||
■
So Tathāgatena vā||
Tathāgata-sāvakena vā||
jhāyinā samāpatti-kusalena||
para-citta-kusalena||
para-citta-pariyāya-kusalena||
samanuyuñjiyamāno||
samanugāhiyamāno||
samanubhāsiyamāno||
irīṇaṁ āpajjati,||
vijinaṁ āpajjati,||
anayaṁ āpajjati,||
vyasanaṁ āpajjati,||
anaya-vyasanaṁ āpajjati.|| ||
■
Tam enaṁ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṁ cetasā ceto paricca mana-sikaroti,||
kin nu kho āyamāyasmā katthi hoti vikatthi adhigamesu:|| ||
■
"Ahaṁ paṭhamaṁ-jhānaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ dutiyaṁ-jhānaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ tatiyaṁ-jhānaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ catutthaṁ-jhānaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ Ākāsanañ-c'āyatanaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ Viññāṇañ-c'āyatanaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ Ākiñcaññ'āyatanaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ N'eva-saññā-nā-saññ'āyatanaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ saññā-vedayita-nirodhaṁ samāpajjāmi pi vuṭṭhahāmi pī" ti?|| ||
§
Tam enaṁ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṁ cetasā ceto paricca pajānāti.|| ||
■
Dīgha-rattaṁ kho pana ayam āyasmā,||
khaṇḍa-kārī||
chidda-kārī||
sabala-kārī||
kammāsa-kārī||
na santata-kārī||
na santata-vuttī sīlesu.|| ||
■
Dussīlo āyam āyasmā,||
du-s-sīlyaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Assaddho kho pana ayam āyasmā,||
assaddhiyaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Appassuto kho pana ayam āyasmā,||
anācāro, appasaccaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam [159] etaṁ.|| ||
■
Dubbaco kho pana ayam āyasmā,||
do-vacassatā kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Pāpamitto kho pana ayam āyasmā,||
pāpa-mittatā kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Kusīto kho pana ayam āyasmā,||
kosajjaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Muṭṭha-s-sati kho pana ayam āyasmā,||
muṭṭhasaccaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Kuhako kho pana ayam āyasmā,||
kuhanā kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Dubbharo kho pana ayam āyasmā,||
dubbharatā kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Duppañño kho pana ayam āyasmā,||
duppaññatā kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
§
3. Seyyathā pi āvuso sahāyako sahāyakaṁ evaṁ vadeyya:|| ||
'Yadā te samma dhanena dhanakaraṇīyaṁ assa,||
yācissasi maṁ dhanaṁ,||
dassāmi te dhanan' ti.|| ||
So kismiñci-d-eva dhanakaraṇīye samuppanne sahāyako sahāyakaṁ evaṁ vadeyya:|| ||
"Attho me samma dhanena,
dehi me dhanan" ti.|| ||
So evaṁ vadeyya:|| ||
"Tena hi samma idha khanāhī" ti.|| ||
So tatra khananto nādhigaccheyya,
so evaṁ vadeyya:|| ||
"Alikaṁ maṁ samma avaca,||
tucchakaṁ maṁ samma avaca:|| ||
"Idha khanāhī" ti.|| ||
So evaṁ vadeyya|| ||
"Nāhaṁ taṁ samma alikaṁ avacaṁ,||
tucchakaṁ avacaṁ,||
tena hi samma idha khanāhī" ti.|| ||
So tatra pi khananto nādhigaccheyya,||
so evaṁ vadeyya|| ||
"Alikaṁ maṁ samma avaca,||
tucchakaṁ maṁ samma avaca:|| ||
'Idha khanāhī' ti.|| ||
So evaṁ vadeyya|| ||
"Nāhaṁ taṁ samma alikaṁ avacaṁ,||
na tucchakaṁ [160] avacaṁ,||
tena hi samma idha khanāhī, ti.|| ||
So tatra pi khananto nādhigaccheyya,||
so evaṁ vadeyya|| ||
"Alikaṁ maṁ samma avaca,||
tucchakaṁ maṁ samma avaca:|| ||
'Idha khanāhī' ti.|| ||
So evaṁ vadeyya|| ||
"Nāhaṁ taṁ samma alikaṁ avacaṁ,||
tucchakaṁ avacaṁ,||
api ca aham'eva ummādaṁ pāpuṇiṁ cetaso vipariyāyan" ti.|| ||
§
Evam eva kho āvuso bhikkhu katthī vikatthī adhigamesu|| ||
"Ahaṁ paṭhamaṁ-jhānaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ dutiyaṁ-jhānaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ tatiyaṁ-jhānaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ catutthaṁ-jhānaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ Ākāsanañ-c'āyatanaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ Viññāṇañ-c'āyatanaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ Ākiñcaññ'āyatanaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ N'eva-saññā-nā-saññ'āyatanaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ saññā-vedayita-nirodhaṁ samāpajjāmi pi vuṭṭhahāmi pī" ti.|| ||
§
Tam enaṁ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
samanuyuñjati||
samanugāhati||
samanubhāsati.|| ||
■
So Tathāgatena vā||
Tathāgata-sāvakena vā||
jhāyinā samāpatti-kusalena||
para-citta-kusalena||
para-citta-pariyāya-kusalena||
samanuyuñjiyamāno||
samanugāhiyamāno||
samanubhāsiyamāno||
irīṇaṁ āpajjati,||
vijinaṁ āpajjati,||
anayaṁ āpajjati,||
vyasanaṁ āpajjati,||
anaya-vyasanaṁ āpajjati.|| ||
§
Tam enaṁ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṁ cetasā ceto paricca mana-sikaroti,||
kin nu kho āyamāyasmā katthi hoti vikatthi adhigamesu:|| ||
"Ahaṁ paṭhamaṁ-jhānaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ dutiyaṁ-jhānaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ tatiyaṁ-jhānaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ catutthaṁ-jhānaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ Ākāsanañ-c'āyatanaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ Viññāṇañ-c'āyatanaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ Ākiñcaññ'āyatanaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ N'eva-saññā-nā-saññ'āyatanaṁ samāpajjāmi pi vuṭṭhahāmi pi.|| ||
■
Ahaṁ saññā-vedayita-nirodhaṁ samāpajjāmi pi vuṭṭhahāmi pī" ti?|| ||
§
Tam enaṁ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṁ cetasā ceto paricca pajānāti.|| ||
■
[161] Dīgha-rattaṁ kho pana ayam āyasmā,||
khaṇḍa-kārī||
chidda-kārī||
sabala-kārī||
kammāsa-kārī||
na santata-kārī||
na santata-vuttī sīlesu.|| ||
■
Dussīlo āyam āyasmā,||
du-s-sīlyaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Assaddho kho pana ayam āyasmā,||
assaddhiyaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Appassuto kho pana ayam āyasmā,||
anācāro, appasaccaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Dubbaco kho pana ayam āyasmā,||
do-vacassatā kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Pāpamitto kho pana ayam āyasmā,||
pāpa-mittatā kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Kusīto kho pana ayam āyasmā,||
kosajjaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Muṭṭha-s-sati kho pana ayam āyasmā,||
muṭṭhasaccaṁ kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Kuhako kho pana ayam āyasmā,||
kuhanā kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Dubbharo kho pana ayam āyasmā,||
dubbharatā kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Duppañño kho pana ayam āyasmā,||
duppaññatā kho pana Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
So vat'āvuso bhikkhu ime dasa-dhamme a-p-pahāya imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī ti n'etaṁ ṭhānaṁ vijjati.|| ||
■
So vat'āvuso bhikkhu ime dasa dhamme pahāya imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjatīti ṭhāname taṁ vijjatī" ti.|| ||