Aṅguttara Nikāya
X. Dasaka-Nipāta
IX: Thera-Vagga
Sutta 86
Adhimāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ āyasmā Mahā-Kassapo Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||
Tatra kho āyasmā [162] Mahā-Kassapo bhikkhū āmantesi:|| ||
"Āvuso bhikkhavo" ti.|| ||
"Āvuso" ti kho te bhikkhu āyasmato Mahā-Kassapassa paccassosuṁ.|| ||
Āyasmā Mahā-Kassapo etad avoca:|| ||
"Idh'āvuso bhikkhu aññaṁ vyākaroti|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
"nāparaṁ itthattāyā" ti pajānāmī' ti.|| ||
§
Tam enaṁ Tathāgato vā Tathāgata-sāvako vā jhāyī samāpatti-kusalo para-citta-kusalo para-citta-pariyāya-kusalo samanuyuñjati samanugāhati samanubhāsati.|| ||
■
So Tathāgatena vā||
Tathāgata-sāvakena vā||
jhāyinā samāpatti-kusalena||
para-citta-kusalena||
para-citta-pariyāya-kusalena||
samanuyuñjiyamāno||
samanugāhiyamāno||
samanubhāsiyamāno||
irīṇaṁ āpajjati,||
vijinaṁ āpajjati,||
anayaṁ āpajjati,||
vyasanaṁ āpajjati,||
anaya-vyasanaṁ āpajjati.|| ||
■
Tam enaṁ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṁ cetasā ceto paricca mana-sikaroti,|| ||
'Kiṁ nu kho ayam āyasmā aññaṁ vyākaroti:|| ||
"Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
'nāparaṁ itthattāyā' ti pajānāmī"' ti?|| ||
§
Tam enaṁ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṁ cetasā ceto paricca pajānāti.|| ||
Adhimāniko kho ayam āyasmā adhimāna-sacco appatte pattasaññī akate katasaññī anadhigate adhigata-saññī adhimānena aññaṁ vyākarot:|| ||
"Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
'nāparaṁ itthattāyā' ti pajānāmī" ti.|| ||
■
Tam enaṁ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṁ cetasā ceto paricca mana-sikaroti|| ||
'Kin nu kho ayam āyasmā nissāya adhimāniko adhimāna-sacco appatte pattasaññī akate katasaññī anadhigate adhigata-saññī adhimānena aññaṁ vyākaroti:|| ||
"Khīṇā [163] jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
'nāparaṁ itthattāyā' ti pajānāmī" ti.|| ||
■
Tam enaṁ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṁ cetasā ceto paricca pajānāti.|| ||
Bahu-s-suto kho pana ayam āyasmā||
suta-dharo suta-sannicayo,||
ye te dhammā ādi-kalyāṇā,||
majjhe-kalyāṇā,||
pariyosāna-kalyāṇā||
sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ||
parisuddhaṁ Brahma-cariyaṁ abhivadanti.|| ||
Tathārūpāssa dhammā bahu-s-sutā honti||
dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||
Tasmā ayam āyasmā adhimāniko adhimāna-sacco appatte pattasaññī akate katasaññī anadhigate adhigata-saññī adhimānena aññaṁ vyākaroti:|| ||
"Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
'nāparaṁ itthattāyā' ti pajānāmī" ti.|| ||
■
Tam enaṁ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṁ cetasā ceto paricca pajānāti,||
abhijjhālū kho pana ayam āyasmā||
abhijjhā-pariyuṭṭhitena cetasā bahulaṁ viharati,||
abhijjhā-pariyuṭṭhānaṁ kho pana||
Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Vyāpanno kho pana ayam āyasmā||
vyāpāda-pariyuṭṭhitena cetasā bahulraṁ viharati,||
vyāpāda-pariyuṭṭhānaṁ kho pana||
Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Thīna-middho kho pana ayam āyasmā||
thīna-middha-pariyuṭṭhitena cetasā bahulaṁ viharati,||
thīna-middha-pariyuṭṭhānaṁ kho pana||
Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Uddhato kho pana ayam āyasmā||
uddhacca-pariyuṭṭhitena cetasā bahulaṁ viharati,||
uddhacca-pariyuṭṭhānaṁ kho pana||
Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Vici-kiccho kho pana ayam āyasmā||
vicikicchā-pariyuṭṭhitena cetasā bahulaṁ viharati,||
vicikicchā-pariyuṭṭhānaṁ kho pana||
Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Kammārāmo kho pana ayam āyasmā||
kamma-rato kamm'ārāmataṁ anuyutto||
[164] kamm-ā-rāmatā kho pana||
Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Bhassārāmo kho pana ayam āyasmā||
bhassa-rato bhass-ā-rāmataṁ anuyutto,||
bhass-ā-rāmatā kho pana||
Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Niddārāmo kho pana ayam āyasmā||
niddā-rato nidd-ā-rāmataṁ anuyutto||
nidd-ā-rāmatā kho pana||
Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Saṅgaṇikārāmo kho pana ayam āyasmā||
saṅgaṇ'ikarato saṅgaṇ'ik-ā-rāmataṁ anuyutto,||
saṅgaṇ'ik-ā-rāmatā kho pana||
Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
Muṭṭha-s-sati kho pana ayam āyasmā||
uttariṁ karaṇīye oramatta-kena visesādhi-gamena antarā-vosānaṁ āpanno||
antarā-vosāna-gamanaṁ kho pana||
Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṁ.|| ||
■
So vat'āvuso bhikkhu ime dasa-dhamme a-p-pahāya imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī ti n'etaṁ ṭhānaṁ vijjati.|| ||
■
So vat'āvuso bhikkhu ime dasa-dhamme pahāya imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatī ti ṭhāname taṁ vijjatī" ti.|| ||