Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IX: Thera-Vagga

Sutta 87

Adhikaraṇika Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[164]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā Kālakaṁ bhikkhuṁ ārabbha bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Idha, bhikkhave, bhikkhu adhikaraṇiko hoti,||
adhikaraṇa-samathassa na vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu adhikaraṇiko hoti,||
adhikaraṇa-samathassa na vaṇṇa-vādī,||
ayam pi dhammo na piyattāya||
na garuttāya||
na bhāvanāya||
na sāmaññāya||
na ekī-bhāvāya saṁvaṭṭati.|| ||

[165] 3. Puna ca paraṁ bhikkhave bhikkhu na sikkhākāmo hoti,||
sikkhā-samādānassa na vaṇnavādī.|| ||

Yam pi bhikkhave bhikkhu na sikkhākāmo hoti,||
sikkhā-samādānassa na vaṇṇa-vādī,||
ayam pi dhammo na piyattāya||
na garuttāya||
na bhāvanāya||
na sāmaññāya||
na ekī-bhāvāya saṁvaṭṭati.|| ||

4. Puna ca paraṁ bhikkhave bhikkhu pāpiccho hoti,||
icchā-vinayassa na vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu pāpiccho hoti,||
icchā-vinayassa na vaṇṇa-vādī,||
ayam pi dhammo na piyattāya||
na garuttāya||
na bhāvanāya||
na sāmaññāya||
na ekī-bhāvāya saṁvaṭṭati.|| ||

5. Puna ca paraṁ bhikkhave bhikkhu kodhano hoti,||
kodha-vinayassa na vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu kodhano hoti,||
kodha-vinayassa na vaṇṇa-vādī,||
ayam pi dhammo na piyattāya||
na garuttāya||
na bhāvanāya||
na sāmaññāya||
na ekī-bhāvāya saṁvaṭṭati.|| ||

6. Puna ca paraṁ bhikkhave bhikkhu makkhī hoti,||
makkha-vinayassa na vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu makkhī hoti,||
makkha-vinayassa na vaṇṇa-vādī,||
ayam pi dhammo na piyattāya||
na garuttāya||
na bhāvanāya||
na sāmaññāya||
na ekī-bhāvāya saṁvaṭṭati.|| ||

7. Puna ca paraṁ bhikkhave saṭho hoti,||
sāṭheyya-vinayassa na vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu saṭho hoti,||
sāṭheyya-vinayassa na vaṇṇa-vādī,||
ayam pi dhammo na piyattāya||
na garuttāya||
na bhāvanāya||
na sāmaññāya||
na ekī-bhāvāya saṁvaṭṭati.|| ||

8. Puna ca paraṁ bhikkhave bhikkhu māyāvī hoti,||
māyā-vinayassa na vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu māyāvī hoti,||
māyā-vinayassa na vaṇṇa-vādī,||
ayam pi dhammo na piyattāya||
na garuttāya||
na bhāvanāya||
na sāmaññāya||
na ekī-bhāvāya saṁvaṭṭati.|| ||

[166] 9. Puna ca paraṁ bhikkhave bhikkhu dhammānaṁ na nisāmaka-jātiyo hoti,||
dhamma nisantiyā na vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu dhammānaṁ na nisāmaka-jātiyo hoti,||
dhamma nisantiyā na vaṇṇa-vādī,||
ayam pi dhammo na piyattāya||
na garuttāya||
na bhāvanāya||
na sāmaññāya||
na ekī-bhāvāya saṁvaṭṭati.|| ||

10. Puna ca paraṁ bhikkhave bhikkhu na paṭisallāno hoti,||
paṭisallānassa na vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu na paṭisallāno hoti,||
paṭisallānassa na vaṇṇa-vādī,||
ayam pi dhammo na piyattāya||
na garuttāya||
na bhāvanāya||
na sāmaññāya||
na ekī-bhāvāya saṁvaṭṭati.|| ||

11. Puna ca paraṁ bhikkhave bhikkhu sabrahma-cārīnaṁ na paṭisanthārako hoti,||
paṭisanthārakassa na vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu sabrahma-cārīnaṁ na paṭisanthārako hoti,||
paṭisanthārakassa na vaṇṇa-vādī,||
ayam pi dhammo na piyattāya||
na garuttāya||
na bhāvanāya||
na sāmaññāya||
na ekī-bhāvāya saṁvaṭṭati.|| ||

12. Eva-rūpassa bhikkhave bhikkhuno kiñ cāpi evaṁ icchā uppajjeyya:|| ||

'Aho vata maṁ sabrahma-cārī sakkareyyuṁ||
garu-kareyyuṁ||
māneyyuṁ||
pūjeyyun' ti.|| ||

Atha kho naṁ sabrahma-cārī na c'eva sakkaronti,||
na garu-karonti,||
na mānenti,||
na pūjenti.|| ||

Taṁ kissa hetu?|| ||

Tathā hi'ssa bhikkhave viññū sabrahma-cārī te pāpake akusale dhamme a-p-pahīne samanupassanti.|| ||

13. Seyyathā pi, bhikkhave, assa-khaluṅkassa kiñ cāpi evaṁ icchā uppajjeyya:|| ||

'Aho vata maṁ manussā ājānīya-ṭ-ṭhāne ṭhapeyyuṁ,||
ājānīyahe janañca bhojeyyuṁ,||
ājānīya-parimajjanañ ca parimajjeyyun' ti.|| ||

Atha kho naṁ manussā na c'eva ājānīya-ṭ-ṭhāne ṭhapenti,||
na ca ājānīya-bhojanaṁ bhojenti,||
na ca ājānīya-parimajjanaṁ parimajjanti.|| ||

[167] Taṁ kissa hetu?|| ||

Tathā hi'ssa bhikkhave viññū manussā tāni sāṭheyyāni,||
kūṭeyyāni jimbheyyāni vaṅkeyyāni a-p-pahīnāni samanupassanti.|| ||

Evam eva kho bhikkhave eva-rūpassa bhikkhuno kiñ cāpi evaṁ iccā uppajjeyya:|| ||

'Aho vata maṁ sabrahma-cārī sakkareyyuṁ||
garu-kareyyuṁ||
māneyyuṁ||
pūjeyyun' ti.|| ||

Atha kho naṁ sabrahma-cārī na c'eva sakkaronti,||
na garu-karonti,||
na mānenti,||
na pūjenti.|| ||

Taṁ kissa hetu?|| ||

Tathā hi'ssa bhikkhave viññū sabrahma-cārī te pāpake akusale dhamme a-p-pahīne samanupassanti.|| ||

 

§

 

14. Idha pana bhikkhave bhikkhu na adhikaraṇiko hoti,||
adhikaraṇa-samathassa vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu na adhikaraṇiko hoti,||
adhikaraṇa-samathassa vaṇṇa-vādī,||
ayam pi dhammo piyattāya||
garuttāya||
bhāvanāya||
sāmaññāya||
ekī-bhāvāya saṁvaṭṭati.|| ||

15. Puna ca paraṁ bhikkhave bhikkhu sikkhākāmo hoti,||
sikkhā-samādānassa vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu sikkhākāmo hoti,||
sikkhā-samādānassa vaṇṇa-vādī,||
ayam pi dhammo piyattāya||
garuttāya||
bhāvanāya||
sāmaññāya||
ekī-bhāvāya saṁvaṭṭati.|| ||

16. Puna ca paraṁ bhikkhave bhikkhu appiccho hoti,||
icchā-vinayassa vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu appicchohoti hoti,||
icchā-vinayassa vaṇṇa-vādī,||
ayam pi dhammo piyattāya||
garuttāya||
bhāvanāya||
sāmaññāya||
ekī-bhāvāya saṁvaṭṭati.|| ||

17. Puna ca paraṁ bhikkhave bhikkhu akkodhano hoti,||
kodha-vinayassa vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu akkodhano hoti,||
kodha-vinayassa vaṇṇa-vādī,||
ayam pi dhammo piyattāya||
garuttāya||
bhāvanāya||
sāmaññāya||
ekī-bhāvāya saṁvaṭṭati.|| ||

18. Puna ca paraṁ bhikkhave bhikkhu amakkhī hoti,||
makkha-vinayassa vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu amakkhī hoti,||
makkha-vinayassa vaṇṇa-vādī,||
ayam pi dhammo piyattāya||
garuttāya||
bhāvanāya||
sāmaññāya||
ekī-bhāvāya saṁvaṭṭati.|| ||

[168] 19. Puna ca paraṁ bhikkhave bhikkhu asaṭho hoti,||
sāṭheyya vinayassa vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu asaṭho hoti,||
sāṭheyya-vinayassa vaṇṇa-vādī,||
ayam pi dhammo piyattāya||
garuttāya||
bhāvanāya||
sāmaññāya||
ekī-bhāvāya saṁvaṭṭati.|| ||

20. Puna ca paraṁ bhikkhave bhikkhu amāyāvī hoti,||
māyā-vinayassa vaṇṇa-vādī.|| ||

Yam pi bhikkhave amāyāvī hoti,||
māyā-vinayassa vaṇṇa-vādī,||
ayam pi dhammo piyattāya||
garuttāya||
bhāvanāya||
sāmaññāya||
ekī-bhāvāya saṁvaṭṭati.|| ||

21. Puna ca paraṁ bhikkhave bhikkhu dhammānaṁ nisāmaka-jātiyo hoti,||
Dhamma-nisantiyā vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu dhammānaṁ nisāmaka-jātiyo hoti,||
Dhamma-nisantiyā vaṇṇa-vādī,||
ayam pi dhammo piyattāya||
garuttāya||
bhāvanāya||
sāmaññāya||
ekī-bhāvāya saṁvaṭṭati.|| ||

22. Puna ca paraṁ bhikkhave bhikkhu paṭisallīno hoti,||
paṭisallānassa vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu paṭisallīno hoti,||
paṭisallānassa vaṇṇa-vādī,||
ayam pi dhammo piyattāya||
garuttāya||
bhāvanāya||
sāmaññāya||
ekī-bhāvāya saṁvaṭṭati.|| ||

23. Puna ca paraṁ bhikkhave bhikkhu sabrahma-cārīnaṁ paṭisanthārako hoti,||
paṭisanthārakassa vaṇṇa-vādī.|| ||

Yam pi bhikkhave bhikkhu paṭisanthārako hoti,||
paṭisanthārakassa vaṇṇa-vādī,||
ayam pi dhammo piyattāya||
garuttāya||
bhāvanāya||
sāmaññāya||
ekī-bhāvāya saṁvaṭṭati.|| ||

24. Eva-rūpassa bhikkhave bhikkhuno kiñ cāpi na evaṁ icchā uppajjeyya,|| ||

"Aho vata maṁ sabrahma-cārī sakkareyyuṁ garu-kareyyuṁ, māneyyuṁ pūjeyyun' ti.|| ||

Atha kho naṁ sabrahma-cārī sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti.|| ||

Taṁ kissa hetu?|| ||

Tathā hi'ssa bhikkhave viññū sabrahma-cārī te pāpake akusale dhamme pahīne samanupassanti.|| ||

25. Seyyathā pi, bhikkhave, bhaddassa ass-ā-jānīyassa kiñ cāpi na evaṁ icchā uppajjeyya:|| ||

"Aho vata maṁ manussā ājānīya-ṭ-ṭhāne ṭhapeyyuṁ ājānīya-bhojananañ ca bhojeyyuṁ,||
ājānīya-parimajjanañ ca parimajjeyyun' ti.|| ||

Atha kho naṁ manussā ājānīya-ṭ-ṭhāne ṭhapenti,||
ājānīya-bhojanañ ca [169] bhojentī,||
ājānīya-parimajjanañ ca parimajjanti.|| ||

Taṁ kissa hetu?|| ||

Tathā hi'ssa bhikkhave viññū manussā tāni sāṭheyyāni kūṭeyyāni jimheyyāni vaṅkeyyāni pahīnāni samanupassanti.|| ||

Evam eva kho bhikkhave eva-rūpassa bhikkhuno kiñ cāpi na evaṁ icchā uppajjeyya:|| ||

"Aho vata maṁ sabrahma-cārī sakkareyyuṁ, garu-kareyyuṁ, māneyyuṁ, pūjeyyun' ti.|| ||

Atha kho naṁ sabrahma-cārī sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti.|| ||

Taṁ kissa hetu?|| ||

Tathā hi'ssa bhikkhave viññū sabrahma-cārī te pāpake akusale dhamme pahīne samanupassantī ti.|| ||

 


Contact:
E-mail
Copyright Statement