Aṅguttara Nikāya
X. Dasaka-Nipāta
IX: Thera-Vagga
Sutta 88
Akkosaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Yo so bhikkhave bhikkhu akkosaka paribhāsako ariy'ūpavādī sabrahma-cārīnaṁ,||
aṭṭhānam etaṁ anavakāso,||
yaṁ so dasannaṁ vyasanānaṁ aññataraṁ vyasanaṁ na niga-c-cheyya.|| ||
Katamesaṁ dasannaṁ?|| ||
3. [1] Anadhigataṁ nādhigacchati,||
■
[2] adhigatā parihāyati,||
■
[3] Sad'Dhammassa na vodāyati||
■
[4] Sad'Dhammesu vā adhimāniko hoti,||
■
[5] anabhirato vā Brahma-cariyaṁ carati,||
■
[6] aññataraṁ vā saṅkiliṭṭhaṁ āpattiṁ āpajjati,||
■
[7] gāḷhaṁ vā rog'ātaṅkaṁ phusati,||
■
[8] ummādaṁ vā pāpuṇāti citta-k-khepaṁ,||
■
[9] sammūḷho kālaṁ karoti,||
■
[10] kāyassa bhedā param maraṇā apāyaṁ,||
duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||
Yo so bhikkhave bhikkhu akkosaparibhāsako ariy'ūpavādī sabrahma-cārīnaṁ,||
aṭṭhānam etaṁ avakāso,||
yaṁ so imesaṁ dasannaṁ vyasanānaṁ aññataraṁ vyasanaṁ na nigaccheyyā" ti.