Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IX: Thera-Vagga

Sutta 88

Akkosaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[169]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Yo so bhikkhave bhikkhu akkosaka paribhāsako ariy'ūpavādī sabrahma-cārīnaṁ,||
aṭṭhānam etaṁ anavakāso,||
yaṁ so dasannaṁ vyasanānaṁ aññataraṁ vyasanaṁ na niga-c-cheyya.|| ||

Katamesaṁ dasannaṁ?|| ||

3. [1] Anadhigataṁ nādhigacchati,||

[2] adhigatā parihāyati,||

[3] Sad'Dhammassa na vodāyati||

[4] Sad'Dhammesu vā adhimāniko hoti,||

[5] anabhirato vā Brahma-cariyaṁ carati,||

[6] aññataraṁ vā saṅkiliṭṭhaṁ āpattiṁ āpajjati,||

[7] gāḷhaṁ vā rog'ātaṅkaṁ phusati,||

[8] ummādaṁ vā pāpuṇāti citta-k-khepaṁ,||

[9] sammūḷho kālaṁ karoti,||

[10] kāyassa bhedā param maraṇā apāyaṁ,||

duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||

Yo so bhikkhave bhikkhu akkosaparibhāsako ariy'ūpavādī sabrahma-cārīnaṁ,||
aṭṭhānam etaṁ avakāso,||
yaṁ so imesaṁ dasannaṁ vyasanānaṁ aññataraṁ vyasanaṁ na nigaccheyyā" ti.

 


Contact:
E-mail
Copyright Statement