Aṅguttara Nikāya
X. Dasaka-Nipāta
X: Upāsaka-Vagga
Sutta 93
Kiṁ Diṭṭhika? Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho Anāthapiṇḍiko gahapati divādivassa Sāvatthiyā ni-k-khami Bhagavantaṁ dassanāya.|| ||
Atha kho Anāthapiṇḍikassa gahapatissa etad ahosi:|| ||
'Akālo kho tāva Bhagavantaṁ dassanāya,||
patisallīno Bhagavā,
mano-bhāvanī yām pi bhikkhūnam||
akālo dassanāya,||
patisallīnā mano-bhāvanīyā bhikkhu,||
yan nūn-ā-haṁ yena añña-titthiyānaṁ paribbājakānaṁ ārāmo ten'upasaṅkameyyan' ti.|| ||
Atha kho Anāthapiṇḍiko gahapati yena añña-titthiyānaṁ paribbājakānaṁ ārāmo ten'upasaṅkami.|| ||
2. Tena kho pana samayena añña-titthiyā paribbājakā saṅgamma samāgamma unnādino uccā-saddā mahā-saddā aneka-vihitaṁ tiracchāna kathaṁ kathentā nisinnā honti.|| ||
Addasaṁsu kho te añña-titthiyā parībbājakā Anāthapiṇḍikaṁ gahapatiṁ dūrato'va āga-c-chantaṁ,||
disvā añña-maññaṁ saṇṭhapesuṁ:|| ||
'Appa-saddā bhonto hontu,||
mā bhonto saddam akattha.|| ||
Ayaṁ Anāthapiṇḍiko gahapati āgacchati samaṇassa Gotamassa sāvako.|| ||
Yāvatā kho pana samaṇassa Gotamassa sāvakā gihī odāta-vasanā Sāvatthiyaṁ paṭivasanti,||
ayaṁ tesaṁ aññataro Anāthapiṇḍiko gahapati.|| ||
Appa-sadda-kāmā kho pana te āyasmanto appa-sadda vinītā appa-saddassa vaṇṇavādino||
app eva nāma appa-saddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā' ti.|| ||
Atha kho te añña-titthiyā paribbājakā tuṇhī ahesuṁ.|| ||
3. Atha kho Anāthapiṇḍiko gahapati yena te añña-titthiyā paribbājakā ten'upasaṅkami.|| ||
Upasaṅkamitvā tehi añtitthiyehi paribbājakehi saddhiṁ sammodi,||
sammodanīyaṁ kathaṁ [186] sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Anāthapiṇḍikaṁ gahapatiṁ te añña-titthiyā paribbājakā etad avocuṁ:|| ||
'Vadehi gahapati kindiṭṭhiko Samaṇo Gotamo' ti?|| ||
'Na kho ahaṁ bhante Bhagavato sabbaṁ diṭṭhiṁ jānāmī' ti.|| ||
'Iti kira tvaṁ gahapati,||
na samaṇassa Gotamassa sabbaṁ diṭṭhiṁ jānāsi,||
vadehi gahapati kiṁdiṭṭhikā bhikkhū' ti?|| ||
'Bhikkhūnam pi kho ahaṁ bhante na sabbaṁ diṭṭhiṁ jānāmī' ti.|| ||
Iti kira tvaṁ gahapati,||
na samaṇassa Gotamassa sabbaṁ diṭṭhiṁ jānāsi,||
na pi bhikkhūnaṁ sabbaṁ diṭṭhiṁ jānāsi,||
vadehi gahapati,||
kiṁdiṭṭhiko'si tvan' ti?|| ||
'Etaṁ kho bhante amhehi na dukkaraṁ vyākātuṁ yaṁ diṭṭhikā mayan' ti.|| ||
'Iṅgha tāva āyasmanto yathā sakāni diṭṭhi-gatāni vyākarontu,||
pacchā petaṁ amhehi na dukkaraṁ bhavissati vyākātuṁ yaṁ diṭṭhikā mayan' ti.|| ||
4. Evaṁ vutte aññataro paribbājako Anāthapiṇḍikaṁ gahapatiṁ etad avoca:|| ||
'Sassato loko,||
idam eva saccaṁ,||
mogham aññan' ti.|| ||
Evaṁ diṭṭhiko ahaṁ gahapatī' ti.
Aññataro pi paribbājako Anāthapiṇḍikaṁ gahapatiṁ etad avoca:|| ||
'Asassato loko,||
idam eva saccaṁ mogham aññan' ti.|| ||
Evaṁ diṭṭhiko ahaṁ gahapatī' ti.|| ||
Aññataro pi kho paribbājako Anāthapiṇḍikaṁ gahapatiṁ etad avoca:|| ||
'Antavā loko,||
idam eva saccaṁ mogham aññan' ti.|| ||
Evaṁ diṭṭhiko ahaṁ gahapatī' ti.|| ||
Aññataro pi kho paribbājako Anāthapiṇḍikaṁ gahapatiṁ etad avoca:|| ||
'Anantavā loko,||
idam eva saccaṁ mogham aññan' ti.|| ||
Evaṁ diṭṭhiko ahaṁ gahapatī' ti.|| ||
Aññataro pi kho paribbājako Anāthapiṇḍikaṁ gahapatiṁ etad avoca:|| ||
'Taṁ jīvaṁ taṁ sarīraṁ,||
idam eva saccaṁ mogham aññan' ti.|| ||
Evaṁ diṭṭhiko ahaṁ gahapatī' ti.|| ||
Aññataro pi kho paribbājako Anāthapiṇḍikaṁ gahapatiṁ etad avoca:|| ||
'Aññaṁ jīvaṁ,||
aññaṁ sarīraṁ,||
idam eva saccaṁ mogham aññan' ti.|| ||
Evaṁ diṭṭhiko ahaṁ gahapatī' ti.|| ||
Aññataro pi kho paribbājako Anāthapiṇḍikaṁ gahapatiṁ etad avoca:|| ||
'Hotī Tathāgato param maraṇā,||
idam eva saccaṁ mogham aññan' ti.|| ||
Evaṁ diṭṭhiko ahaṁ gahapatī' ti.|| ||
Aññataro pi kho paribbājako Anāthapiṇḍikaṁ gahapatiṁ etad avoca:|| ||
'Na hoti Tathāgato param maraṇā,||
idam eva saccaṁ mogham aññan' ti.|| ||
Evaṁ diṭṭhiko ahaṁ gahapatī' ti.|| ||
Aññataro pi kho paribbājako Anāthapiṇḍikaṁ gahapatiṁ etad avoca:|| ||
'Hoti ca na hoti ca Tathāgato param maraṇā,||
idam eva saccaṁ mogham aññan' ti.|| ||
Evaṁ diṭṭhiko ahaṁ gahapatī' ti.|| ||
Aññataro pi kho paribbājako Anāthapiṇḍikaṁ gahapatiṁ etad avoca:|| ||
'N'eva hoti,||
na na hoti Tathāgato param maraṇā,||
idam eva saccaṁ mogham aññan' ti.|| ||
Evaṁ diṭṭhiko ahaṁ gahapatī' ti.|| ||
§
5. Evaṁ vutte Anāthapiṇḍiko gahapati te paribbājake etad avoca:|| ||
'Yvāyaṁ bhante,||
āyasmā evam āha:||
'Sassato loko,||
ida meva saccaṁ mogham aññan' ti||
evaṁ diṭṭhiko ahaṁ [187] gahapatī' ti,||
imassa ayam ayasmato diṭṭhi attano vā a-yoniso-mana-sikārahetu uppannā paraghosa-p-paccayā vā.|| ||
Sā kho pan'esā diṭṭhi bhūtā saṅkhatā cetayitā paṭicca-samuppannā,||
yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ cetayitaṁ paṭicca-samuppannaṁ,||
tad aniccaṁ,||
yad aniccaṁ taṁ dukkhaṁ,||
yaṁ dukkhaṁ, tad eva so āyasmā allīno,||
tad eva so āyasmā ajjhapagato.|| ||
§
Yo p'āyaṁ bhante,||
āyasmā evam āha:||
'Asassato loko,||
ida meva saccaṁ mogham aññan' ti||
evaṁ diṭṭhiko ahaṁ gahapatī' ti,||
imassa ayam ayasmato diṭṭhi attano vā a-yoniso-mana-sikārahetu uppannā paraghosa-p-paccayā vā.|| ||
Sā kho pan'esā diṭṭhi bhūtā saṅkhatā cetayitā paṭicca-samuppannā,||
yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ cetayitaṁ paṭicca-samuppannaṁ,||
tad aniccaṁ,||
yad aniccaṁ taṁ dukkhaṁ,||
yaṁ dukkhaṁ, tad eva so āyasmā allīno,||
tad eva so āyasmā ajjhapagato.|| ||
§
Yo p'āyaṁ bhante,||
āyasmā evam āha:||
'anantavā loko,||
ida meva saccaṁ mogham aññan' ti||
evaṁ diṭṭhiko ahaṁ gahapatī' ti,||
imassa ayam ayasmato diṭṭhi attano vā a-yoniso-mana-sikārahetu uppannā paraghosa-p-paccayā vā.|| ||
Sā kho pan'esā diṭṭhi bhūtā saṅkhatā cetayitā paṭicca-samuppannā,||
yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ cetayitaṁ paṭicca-samuppannaṁ,||
tad aniccaṁ,||
yad aniccaṁ taṁ dukkhaṁ,||
yaṁ dukkhaṁ, tad eva so āyasmā allīno,||
tad eva so āyasmā ajjhapagato.|| ||
§
Yo p'āyaṁ bhante,||
āyasmā evam āha:||
'Taṁ jīvaṁ taṁ sarīraṁ,||
ida meva saccaṁ mogham aññan' ti||
evaṁ diṭṭhiko ahaṁ gahapatī' ti,||
imassa ayam ayasmato diṭṭhi attano vā a-yoniso-mana-sikārahetu uppannā paraghosa-p-paccayā vā.|| ||
Sā kho pan'esā diṭṭhi bhūtā saṅkhatā cetayitā paṭicca-samuppannā,||
yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ cetayitaṁ paṭicca-samuppannaṁ,||
tad aniccaṁ,||
yad aniccaṁ taṁ dukkhaṁ,||
yaṁ dukkhaṁ, tad eva so āyasmā allīno,||
tad eva so āyasmā ajjhapagato.|| ||
§
Yo p'āyaṁ bhante,||
āyasmā evam āha:||
'Aññaṁ jīvaṁ,||
aññaṁ sarīraṁ,||
ida meva saccaṁ mogham aññan' ti||
evaṁ diṭṭhiko ahaṁ gahapatī' ti,||
imassa ayam ayasmato diṭṭhi attano vā a-yoniso-mana-sikārahetu uppannā paraghosa-p-paccayā vā.|| ||
Sā kho pan'esā diṭṭhi bhūtā saṅkhatā cetayitā paṭicca-samuppannā,||
yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ cetayitaṁ paṭicca-samuppannaṁ,||
tad aniccaṁ,||
yad aniccaṁ taṁ dukkhaṁ,||
yaṁ dukkhaṁ, tad eva so āyasmā allīno,||
tad eva so āyasmā ajjhapagato.|| ||
§
Yo p'āyaṁ bhante,||
āyasmā evam āha:||
'Hotī Tathāgato param maraṇā,||
ida meva saccaṁ mogham aññan' ti||
evaṁ diṭṭhiko ahaṁ gahapatī' ti,||
imassa ayam ayasmato diṭṭhi attano vā a-yoniso-mana-sikārahetu uppannā paraghosa-p-paccayā vā.|| ||
Sā kho pan'esā diṭṭhi bhūtā saṅkhatā cetayitā paṭicca-samuppannā,||
yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ cetayitaṁ paṭicca-samuppannaṁ,||
tad aniccaṁ,||
yad aniccaṁ taṁ dukkhaṁ,||
yaṁ dukkhaṁ, tad eva so āyasmā allīno,||
tad eva so āyasmā ajjhapagato.|| ||
§
Yo p'āyaṁ bhante,||
āyasmā evam āha:||
'Na hoti Tathāgato param maraṇā,||
ida meva saccaṁ mogham aññan' ti||
evaṁ diṭṭhiko ahaṁ gahapatī' ti,||
imassa ayam ayasmato diṭṭhi attano vā a-yoniso-mana-sikārahetu uppannā paraghosa-p-paccayā vā.|| ||
Sā kho pan'esā diṭṭhi bhūtā saṅkhatā cetayitā paṭicca-samuppannā,||
yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ cetayitaṁ paṭicca-samuppannaṁ,||
tad aniccaṁ,||
yad aniccaṁ taṁ dukkhaṁ,||
yaṁ dukkhaṁ, tad eva so āyasmā allīno,||
tad eva so āyasmā ajjhapagato.|| ||
§
Yo p'āyaṁ bhante,||
āyasmā evam āha:||
'Hoti ca na hoti ca Tathāgato param maraṇā,||
ida meva saccaṁ mogham aññan' ti||
evaṁ diṭṭhiko ahaṁ gahapatī' ti,||
imassa ayam ayasmato diṭṭhi attano vā a-yoniso-mana-sikārahetu uppannā paraghosa-p-paccayā vā.|| ||
Sā kho pan'esā diṭṭhi bhūtā saṅkhatā cetayitā paṭicca-samuppannā,||
yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ cetayitaṁ paṭicca-samuppannaṁ,||
tad aniccaṁ,||
yad aniccaṁ taṁ dukkhaṁ,||
yaṁ dukkhaṁ, tad eva so āyasmā allīno,||
tad eva so āyasmā ajjhapagato.|| ||
§
Yo p'āyaṁ bhante,||
āyasmā evam āha:||
N'eva hoti,||
na na hoti Tathāgato param maraṇā,||
ida meva saccaṁ mogham aññan' ti||
evaṁ diṭṭhiko ahaṁ gahapatī' ti,||
imassa ayam ayasmato diṭṭhi attano vā a-yoniso-mana-sikārahetu uppannā paraghosa-p-paccayā vā.|| ||
Sā kho pan'esā diṭṭhi bhūtā saṅkhatā cetayitā paṭicca-samuppannā,||
yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ cetayitaṁ paṭicca-samuppannaṁ,||
tad aniccaṁ,||
yad aniccaṁ, taṁ dukkhaṁ,||
yaṁ dukkhaṁ, tad eva so āyasmā allīno,||
tad eva so āyasmā ajjhapagato.|| ||
§
[188] 6. Evaṁ vutte te paribbājakā Anāthapiṇḍikaṁ gahapatiṁ etad avocuṁ:|| ||
'Vyākatāni kho gahapati amhehi sabbeh'eva yathā sakāni diṭṭhi-gatāni,||
vadehi gahapati,||
kiṁ diṭṭhiko'si tvan' ti?|| ||
'Yaṁ kho bhante kiñci bhūtaṁ saṅkhataṁ cetayitaṁ paṭicca-samuppannaṁ,||
tad aniccaṁ.|| ||
Yad aniccaṁ,||
taṁ dukkhaṁ.|| ||
Yaṁ dukkhaṁ,||
taṁ "n'etaṁ mama,||
n'eso'ham asmi,||
na me so attā" ti||
evaṁ-diṭṭhiko kho ahaṁ bhante' ti.|| ||
'Yaṁ kho gahapati kiñci bhūtaṁ saṅkhataṁ cetayitaṁ paṭicca-samuppannaṁ,||
tad aniccaṁ,||
yad aniccaṁ,||
taṁ dukkhaṁ,||
yaṁ dukkhaṁ,||
tad eva tvaṁ gahapati allīno,||
tad eva tvaṁ gahapati ajjhupagato' ti.|| ||
'Yaṁ kho bhante kiñci bhūtaṁ saṅkhataṁ cetayitaṁ paṭicca-samuppannaṁ,||
tad aniccaṁ,||
yad aniccaṁ,||
taṁ dukkhaṁ,||
yaṁ dukkhaṁ,||
taṁ "n'etaṁ mama,||
n'eso'ham asmi'||
na meso attā" ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya su-diṭṭhaṁ,
tassa ca uttariṁ nissaraṇaṁ yathā-bhūtaṁ pajānāmī' ti.|| ||
Evaṁ vutte te paribbājakā tuṇhī-bhūtā maṅku-bhūtā patta-k-khandhā adho-mukhā pajjhāyantā appaṭibhānā nisīdiṁsu.|| ||
7. Atha kho Anāthapiṇḍiko gahapati te paribbājake tuṇhī-bhūte maṅku-bhūte patta-k-khandhe adho-mukhe pajjhāyante appaṭibhāne viditvā uṭṭhāy āsanā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Anāthapiṇḍiko gahapati yāvatako ahosi tehi añña-titthiyehi paribbājakehi saddhiṁ kathā-sallāpo,||
taṁ sabbaṁ Bhagavato ārocesi.|| ||
'Sādhu sādhu gahapati,||
evaṁ kho te gahapati moghāpurisā kālena kālaṁ saha dhammena suniggahītaṁ niggahetabbā' ti.|| ||
Atha kho Bhagavā Anāthapiṇḍikaṁ gahapatiṁ dhammiyā kathāya saṁdassesi,||
samādapesi samuttejesi sampahaṁsesi.|| ||
Atha kho Anāthapiṇḍiko gahapati Bhagavatā dhammiyā kathāya sanda-s-sito samāda-pito samutte-jito sampahaṁ-sito [189] uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||
8. Atha kho Bhagavā acira-pakkante Anāthapiṇḍike gahapatimhi bhikkhu āmantesi.|| ||
Yo pi so bhikkhave bhikkhu vassasatusampanno imasmiṁ Dhamma-Vinaye,||
so pi evam evaṁ añña-titthiye paribbājake saha dhammena su-niggahitaṁ nigganheyya yathā taṁ Anāthapiṇḍikena gahapatinā niggahītā ti.|| ||