Aṅguttara Nikāya
X. Dasaka-Nipāta
X: Upāsaka-Vagga
Sutta 95
Uttiya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Atha kho Uttiyo paribbājako yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Uttiyo paribbājako Bhagavantaṁ etad avoca:|| ||
"Kin nu kho bho Gotama||
sassato loko,||
idam eva saccaṁ,||
mogham aññan" ti?|| ||
"Avyākataṁ kho evaṁ Uttiya mayā:||
sassato loko,||
idam eva saccaṁ,||
mogham aññan" ti.|| ||
■
"Kiṁ pana bho Gotama||
asassato loko,||
idam eva saccaṁ,||
mogham aññan" ti?|| ||
"Etam pi kho Uttiya avyākataṁ mayā:||
asassato loko,||
idam eva saccaṁ,||
mogham aññan" ti.|| ||
■
"Kin nū kho bho Gotama||
antavā loko,||
idam eva saccaṁ,||
mogham aññan" ti?|| ||
"Etam pi kho Uttiya avyākataṁ mayā||
antavā loko,||
idam eva saccaṁ,||
mogham aññan" ti|| ||
■
"Kin nū kho bho Gotama||
taṁ jīvaṁ taṁ sarīraṁ,||
idam eva saccaṁ,||
mogham aññan" ti?|| ||
"Etam pi kho Uttiya avyākataṁ mayā||
taṁ jīvaṁ taṁ sarīraṁ,||
idam eva saccaṁ,||
mogham aññan" ti|| ||
■
"Kin nū kho bho Gotama||
aññaṁ jīvaṁ,||
aññaṁ sarīraṁ,||
idam eva saccaṁ,||
mogham aññan" ti?|| ||
"Etam pi kho Uttiya avyākataṁ mayā||
aññaṁ jīvaṁ,||
aññaṁ sarīraṁ,||
idam eva saccaṁ,||
mogham aññan" ti|| ||
■
"Kin nū kho bho Gotama||
hoti Tathāgato param maraṇā,||
idam eva saccaṁ,||
mogham aññan" ti?|| ||
"Etam pi kho Uttiya avyākataṁ mayā||
hoti Tathāgato param maraṇā,||
idam eva saccaṁ,||
mogham aññan" ti|| ||
■
"Kin nū kho bho Gotama||
hoti ca na hoti ca Tathāgato param maraṇā,||
idam eva saccaṁ,||
mogham aññan" ti?|| ||
"Etam pi kho Uttiya avyākataṁ mayā||
hoti ca na hoti ca Tathāgato param maraṇā,||
idam eva saccaṁ,||
mogham aññan" ti|| ||
■
"Kin nū kho bho Gotama||
n'eva hoti na nahoti Tathāgato param maraṇā,||
idam eva saccaṁ,||
mogham aññan" ti?|| ||
"Etam pi kho Uttiya avyākataṁ mayā||
n'eva hoti na nahoti Tathāgato param maraṇā,||
idam eva saccaṁ,||
mogham aññan" ti|| ||
§
2. "Kin nu kho bho Gotama||
'sassato loko,||
idam eva saccaṁ,||
mogham aññan' ti||
iti puṭṭho samāno||
'avyākataṁ kho etaṁ Uttiya mayā:||
sassato loko,||
idam eva saccaṁ,||
mogham aññan' ti vadesi.|| ||
■
Kim pana bho Gotama||
'asassato loko,||
idam eva saccaṁ,||
mogham aññan' ti||
iti puṭṭho samāno||
'avyākataṁ kho etaṁ Uttiya mayā:||
asassato loko,||
idam eva saccaṁ,||
mogham aññan' ti vadesi.|| ||
■
Kin nu kho bho Gotama||
'antavā loko,||
idam eva saccaṁ,||
mogham aññan' ti||
iti puṭṭho samāno||
'avyākataṁ kho etaṁ Uttiya mayā:||
antavā loko,||
idam eva saccaṁ,||
mogham aññan' ti vadesi.|| ||
■
Kin nu kho bho Gotama||
'anantavā loko,||
idam eva saccaṁ,||
mogham aññan' ti||
iti puṭṭho samāno||
'avyākataṁ kho etaṁ Uttiya mayā:||
anantavā loko,||
idam eva saccaṁ,||
mogham aññan' ti vadesi.|| ||
■
Kin nu kho bho Gotama||
'taṁ jīvaṁ taṁ sarīraṁ,||
idam eva saccaṁ,||
mogham aññan' ti||
iti puṭṭho samāno||
'avyākataṁ kho etaṁ Uttiya mayā:||
taṁ jīvaṁ taṁ sarīraṁ,||
idam eva saccaṁ,||
mogham aññan' ti vadesi.|| ||
■
'Kin nu kho bho Gotama||
'aññaṁ jīvaṁ aññaṁ sarīraṁ,||
idam eva saccaṁ,||
mogham aññan' ti||
iti puṭṭho samāno||
'avyākataṁ kho etaṁ Uttiya mayā:||
aññaṁ jīvaṁ aññaṁ sarīraṁ,||
idam eva saccaṁ,||
mogham aññan' ti vadesi.|| ||
■
Kin nu kho bho Gotama||
'hoti Tathāgato param maraṇā,||
idam eva saccaṁ,||
mogham aññan' ti||
iti puṭṭho samāno||
'avyākataṁ kho etaṁ Uttiya mayā:||
hoti Tathāgato param maraṇā,||
idam eva saccaṁ,||
mogham aññan' ti vadesi.|| ||
■
Kin nu kho bho Gotama||
'na hoti Tathāgato param maraṇā,||
idam eva saccaṁ,||
mogham aññan' ti||
iti puṭṭho samāno||
'avyākataṁ kho etaṁ Uttiya mayā:||
na hoti Tathāgato param maraṇā,||
idam eva saccaṁ,||
mogham aññan' ti vadesi.|| ||
■
Kin nu kho bho Gotama||
'hoti ca na hoti ca Tathāgato param maraṇā,||
idam eva saccaṁ,||
mogham aññan' ti||
iti puṭṭho samāno||
'avyākataṁ kho etaṁ Uttiya mayā:||
hoti ca na hoti ca Tathāgato param maraṇā,||
idam eva saccaṁ,||
mogham aññan' ti vadesi.|| ||
■
Kin nu kho bho Gotama||
'n'eva hoti na na hoti Tathāgato param maraṇā,||
idam eva saccaṁ,||
mogham aññan' ti||
iti puṭṭho [194] samāno||
'avyākataṁ kho etaṁ Uttiya mayā:||
n'eva hoti na na hoti Tathāgato param maraṇā,||
idam eva saccaṁ,||
mogham aññan' ti vadesi.|| ||
Atha kiñ carahi bhotā Gotamena vyākatan" ti?|| ||
§
"Abhiññāya kho ahaṁ Uttiya sāvakānaṁ Dhammaṁ desemi sattāṇaṁ visuddhiyā soka-pari-d-davānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya Nibbānassa saccikiriyāyā" ti.|| ||
"Yaṁ pan'etaṁ bhavaṁ Gotamo abhiññāya||
abhiññāya sāvakānaṁ dhammaṁ deseti sattāṇaṁ visuddhiyā soka-pari-d-davānaṁ samatikkamāya dukkha-domanassānaṁ atthaṅgamāya ñāyassa adhigamāya Nibbānassa sacchi-kiriyāya,||
sabbo vā tena loko nīyyissati? upaḍḍho vā? tibhāgo vā" ti?|| ||
Evaṁ vutte Bhagavā tuṇhī ahosi.|| ||
■
3. Atha kho āyasmato Ānandassa etad ahosi:|| ||
"Mā h'evaṁ kho Uttiyo paribbājako pāpakaṁ diṭṭhi-gataṁ paṭilabhi:|| ||
'Sabba-sāmukkaṁsikaṁ vata me Samaṇo Gotamo pañhaṁ puṭṭho saṁsādeti,||
no vissajjeti,||
na nūna visahatī' ti?|| ||
Tad assa Uttiyassa paribbājakassa dīgha-rattaṁ ahitāya dukkhāyā" ti.|| ||
Atha kho āyasmā Ānando Uttiyaṁ paribbājakaṁ etad avoca:|| ||
4. "Tena h'āvuso Uttiya upaman te karissāmi||
upamāyam idh'ekacce viññū purisā bhāsitassa atthaṁ ājānanti.|| ||
Seyyathā pi āvuso Uttiya rañño paccantimaṁ nagaraṁ daḷhuddāpaṁ daḷhapākāratoraṇaṁ ekadvāraṁ.|| ||
Tatr'assa dovāriko paṇḍito vyatto medhāvī aññātānaṁ nivāretā,||
[195] ñātānaṁ pavesetā,||
so tassa nagarassa samantā anupariyāyapathaṁ anukkama-māno na passeyya pākāra-sandhiṁ vā pākāra-vivaraṁ vā antamaso biḷāranissakkanamattam pi,||
no ca khavassa evaṁ ñāṇaṁ hoti:|| ||
'Ettakā pāṇā imaṁ nagaraṁ pavisanti vā ni-k-khamanti vā' ti.|| ||
Atha khvassa evam ettha hoti:|| ||
'Ye kho keci oḷārikā pāṇā imaṁ nagaraṁ pavisanti vā ni-k-khamanti vā,||
sabbe te iminā dvārena pavisanti va ni-k-khamanti vā' ti.|| ||
Evam eva kho āvuso Uttiya na taṁ Tathāgatassa evaṁ ussukkataṁ hoti||
'sabbo vā tena loko nīyyissati,||
upaḍḍho vā tibhāgo vā" ti.|| ||
Atha kho evam ettha Tathāgatassa hoti:|| ||
'Ye kho keci lokamhā nīyiṁsu vā||
nīyyanti vā||
nīyyissanti vā,||
sabbe te pañca nīvaraṇe pahāya||
cetaso upakkilese paññāya||
dubbalī-karaṇe catūsu sati-paṭṭhānesu supatthika-cittā||
satta bojjh'aṅge yathā-bhūtaṁ bhāvetvā||
evam ete lokamhā nīyiṁsu vā nīyyanti vā nīyyissanti vā' ti.|| ||
Yad eva kho tvaṁ āvuso Uttiya Bhagavantaṁ pañhaṁ apucchi,||
tad eva taṁ pañhaṁ Bhagavantaṁ aññena pariyāyena apucchi.|| ||
Tasmā te taṁ Bhagavā na vyākāsī" ti.|| ||