Aṅguttara Nikāya
X. Dasaka-Nipāta
X: Upāsaka-Vagga
Sutta 96
Kokanada Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā Ānando Rājagahe viharati Tapodārāme.|| ||
Atha kho āyasmā Ānando rattiyā paccūsa-samayaṁ paccu-ṭṭhāya yena Tapodā ten'upasaṅkami gattāni parisiñcītuṁ.|| ||
Tapodāya gattāni parisiñcitvā pacc'uttaritvā eka-cīvaro aṭṭhāsi gattāni pubb-ā-paya-māno.|| ||
■
Kokanudo pi kho paribbājako rattiyā paccūsa-samayaṁ paccu-ṭṭhāya yena Tapodā ten'upasaṅkami gattāni parisiñcītuṁ.|| ||
Addasā kho Kokanudo paribbājako āyasmantaṁ Ānandaṁ dūrato'va āga-c-chantaṁ,||
disvāna āyasmantaṁ Ānandaṁ etad avoca:|| ||
"Kvattha āvuso" ti?|| ||
"Amh'āvuso, bhikkhū" ti.|| ||
"Katamesaṁ āvuso bhikkhunan" ti?|| ||
"Samaṇānaṁ āvuso Sakya-puttiyānan" ti.|| ||
"Puccheyyāma mayaṁ āyasmantaṁ kiñci'd'eva desaṁ,
sace āyasmā okāsaṁ karoti pañhassa veyyākaraṇāyā" ti.|| ||
"Pucch'āvuso,||
sutvā vedissāmā" ti.|| ||
§
2. "Kin nu kho bho||
sassato loko,||
idam eva saccaṁ, mogham aññan ti||
evaṁ diṭṭhi bhavan" ti?|| ||
"Na kho ahaṁ āvuso||
evaṁ diṭṭhi:||
sassato loko||
idam eva saccaṁ, mogham aññan" ti.|| ||
■
"Kim pana bho||
asassato loko,||
idam eva saccaṁ, mogham aññan ti||
evaṁ diṭṭhi bhavan" ti?|| ||
"Na kho ahaṁ āvuso||
evaṁ diṭṭhi:||
asassato loko||
idam eva saccaṁ, mogham aññan" ti.|| ||
■
"Kin nu kho bho,||
antavā loko,||
idam eva saccaṁ, mogham aññan ti||
evaṁ diṭṭhi bhavan" ti?|| ||
"Na kho ahaṁ āvuso||
evaṁ diṭṭhi:||
antavā loko||
idam eva saccaṁ, mogham aññan" ti.|| ||
■
"Kim pana bho||
anantavā loko,||
idam eva saccaṁ, mogham aññan ti||
evaṁ diṭṭhi bhavan" ti?|| ||
"Na kho ahaṁ āvuso||
evaṁ diṭṭhi:||
anantavā loko||
idam eva saccaṁ, mogham aññan" ti.|| ||
■
"Kim pana bho||
taṁ jīvaṁ taṁ sarīraṁ,||
idam eva saccaṁ, mogham aññan ti||
evaṁ diṭṭhi bhavan" ti?|| ||
"Na kho ahaṁ āvuso||
evaṁ diṭṭhi:||
taṁ jīvaṁ taṁ sarīraṁ,||
idam eva saccaṁ, mogham aññan" ti.|| ||
■
"Kim pana bho||
aññaṁ jīvaṁ aññaṁ sarīraṁ,||
idam eva saccaṁ, mogham aññan ti||
evaṁ diṭṭhi bhavan" ti?|| ||
"Na kho ahaṁ āvuso||
evaṁ diṭṭhi:||
aññaṁ jīvaṁ aññaṁ sarīraṁ,||
idam eva saccaṁ, mogham aññan" ti.|| ||
■
"Kim pana bho||
hoti Tathāgato param maraṇā,||
idam eva saccaṁ, mogham aññan ti||
evaṁ diṭṭhi bhavan" ti?|| ||
"Na kho ahaṁ āvuso||
evaṁ diṭṭhi:||
hoti Tathāgato param maraṇā,||
idam eva saccaṁ, mogham aññan" ti.|| ||
■
"Kim pana bho||
na hoti Tathāgato param maraṇā,||
idam eva saccaṁ, mogham aññan ti||
evaṁ diṭṭhi bhavan" ti?|| ||
"Na kho ahaṁ āvuso||
evaṁ diṭṭhi:||
na hoti Tathāgato param maraṇā,||
idam eva saccaṁ, mogham aññan" ti.|| ||
■
"Kim pana bho||
hoti ca na ca [197] hoti ca Tathāgato param maraṇā,||
idam eva saccaṁ, mogham aññan ti||
evaṁ diṭṭhi bhavan" ti?|| ||
"Na kho ahaṁ āvuso||
evaṁ diṭṭhi:||
hoti ca na ca hoti ca Tathāgato param maraṇā,||
idam eva saccaṁ, mogham aññan" ti.|| ||
■
"Kim pana bho||
n'eva hoti na na hoti Tathāgato param maraṇā,||
idam eva saccaṁ, mogham aññan ti||
evaṁ diṭṭhi bhavan" ti?|| ||
"Na kho ahaṁ āvuso||
evaṁ diṭṭhi:||
n'eva hoti na na hoti Tathāgato param maraṇā,||
idam eva saccaṁ, mogham aññan" ti.|| ||
■
"Tena hi bhavaṁ na jānāti na passatī" ti?|| ||
"Na kho ahaṁ āvuso na jānāmi,||
na passāmi,||
jānām'ahaṁ āvuso||
passāmī" ti.|| ||
§
3. "Kin nu kho bho||
'sassato loko,||
idam eva saccaṁ, mogham aññan ti||
evaṁ diṭṭhi bhavan' ti||
iti puṭṭho samāno||
'na kho ahaṁ āvuso evaṁ diṭṭhi:||
sassato loko,||
idam eva saccaṁ, mogham aññan' ti vadesi.|| ||
■
Kin nu kho bho||
'asassato loko,||
idam eva saccaṁ, mogham aññan ti||
evaṁ diṭṭhi bhavan' ti||
iti puṭṭho samāno||
'na kho ahaṁ āvuso evaṁ diṭṭhi:||
asassato loko||
idam eva saccaṁ, mogham aññan' ti vadesi.|| ||
■
Kin nu kho bho||
'antavā loko,||
idam eva saccaṁ, mogham aññan ti||
evaṁ diṭṭhi bhavan' ti||
iti puṭṭho samāno||
'na kho ahaṁ āvuso evaṁ diṭṭhi:||
antavā loko,||
idam eva saccaṁ, mogham aññan' ti vadesi.|| ||
■
Kin nu kho bho||
'anantavā loko,||
idam eva saccaṁ, mogham aññan ti||
evaṁ diṭṭhi bhavan' ti||
iti puṭṭho samāno||
'na kho ahaṁ āvuso evaṁ diṭṭhi:||
anantavā loko,||
idam eva saccaṁ, mogham aññan' ti vadesi.|| ||
■
'Kin nu kho bho||
'taṁ jīvaṁ taṁ sarīraṁ,||
idam eva saccaṁ, mogham aññan ti||
evaṁ diṭṭhi bhavan' ti||
iti puṭṭho samāno||
'na kho ahaṁ āvuso evaṁ diṭṭhi:||
taṁ jīvaṁ taṁ sarīraṁ,||
idam eva saccaṁ, mogham aññan' ti vadesi.|| ||
■
Kin nu kho bho||
'aññaṁ jīvaṁ aññaṁ sarīraṁ,||
idam eva saccaṁ, mogham aññan ti||
evaṁ diṭṭhi bhavan' ti||
iti puṭṭho samāno||
'na kho ahaṁ āvuso evaṁ diṭṭhi:||
aññaṁ jīvaṁ aññaṁ sarīraṁ,||
idam eva saccaṁ, mogham aññan' ti vadesi.|| ||
■
Kin nu kho bho||
'hoti Tathāgato param maraṇā,||
idam eva saccaṁ, mogham aññan ti||
evaṁ diṭṭhi bhavan' ti||
iti puṭṭho samāno||
'na kho ahaṁ āvuso evaṁ diṭṭhi:||
hoti Tathāgato param maraṇā,||
idam eva saccaṁ, mogham aññan' ti vadesi.|| ||
■
Kin nu kho bho||
'na hoti Tathāgato param maraṇā,||
idam eva saccaṁ, mogham aññan ti||
evaṁ diṭṭhi bhavan' ti||
iti puṭṭho samāno||
'na kho ahaṁ āvuso evaṁ diṭṭhi:||
na hoti Tathāgato param maraṇā,||
idam eva saccaṁ, mogham aññan' ti vadesi.|| ||
■
Kin nu kho bho||
'hoti ca na hoti ca Tathāgato param maraṇā,||
idam eva saccaṁ, mogham aññan ti||
evaṁ diṭṭhi bhavan' ti||
iti puṭṭho samāno||
'na kho ahaṁ āvuso evaṁ diṭṭhi:||
hoti ca na hoti ca Tathāgato param maraṇā,||
idam eva saccaṁ, mogham aññan' ti vadesi.|| ||
■
Kin nu kho bho||
'n'eva hoti,||
na na hoti Tathāgato param maraṇā,||
idam eva saccaṁ, mogham aññan ti||
evaṁ diṭṭhi bhavan' ti||
iti puṭṭho samāno||
'na kho ahaṁ āvuso evaṁ diṭṭhi:||
n'eva hoti,||
na na hoti Tathāgato param maraṇā,||
idam eva saccaṁ, mogham aññan' ti vadesi.|| ||
'Tena hi bhavaṁ na jānāti na passatī' ti||
iti puṭṭho samāno||
'na kho ahaṁ āvuso na jānāmi na passāmi,||
jānām'ahaṁ āvuso passāmī'" ti vadesi.|| ||
Yathā kathampan'āvuso imassa bhāsitassa attho daṭṭhabbo" ti?|| ||
■
"'Sassato loko,||
idam eva saccaṁ, mogham aññan' ti||
kho āvuso diṭṭhi-gatam etaṁ.|| ||
■
'Asassato loko,||
idam eva saccaṁ, mogham aññan' ti||
kho āvuso diṭṭhi-gatam etaṁ.|| ||
■
'Antavā loko,||
idam eva saccaṁ, mogham aññan' ti||
kho āvuso diṭṭhi-gatam etaṁ.|| ||
■
'Anantavā loko,||
idam eva saccaṁ, mogham aññan' ti||
kho āvuso diṭṭhi-gatam etaṁ.|| ||
■
'Taṁ jīvaṁ taṁ sarīraṁ,||
idam eva saccaṁ, mogham aññan' ti||
kho āvuso diṭṭhi-gatam etaṁ.|| ||
■
'Aññaṁ jīvaṁ aññaṁ sarīraṁ,||
idam eva saccaṁ, mogham aññan' ti||
kho āvuso diṭṭhi-gatam etaṁ.|| ||
■
'Hoti Tathāgato param maraṇā,||
idam eva saccaṁ, mogham aññan' ti||
kho āvuso diṭṭhi-gatam etaṁ.|| ||
■
'Na hoti Tathāgato param maraṇā,||
idam eva saccaṁ, mogham aññan' ti||
kho āvuso diṭṭhi-gatam etaṁ.|| ||
■
'Taṁ hoti ca na hoti ca Tathāgato param maraṇā,||
idam eva saccaṁ, mogham aññan' ti||
kho āvuso diṭṭhi-gatam etaṁ.|| ||
■
'N'eva hoti na na hoti Tathāgato param maraṇā,||
idam eva saccaṁ, [198] mogham aññan' ti||
kho āvuso diṭṭhi-gatam etaṁ.|| ||
§
Yāvat'āvuso diṭṭhi-gatā||
yāvatā diṭṭhi-ṭ-ṭhānaṁ||
diṭṭh-ā-dhiṭṭhānaṁ||
diṭṭhi pariyuṭṭhānaṁ||
diṭṭhi-samuṭṭhānaṁ||
diṭṭhi-samugghāto,||
tam ahaṁ jānāmi,||
tam ahaṁ passāmi||
tam ahaṁ jānanto||
tam ahaṁ passanto||
kyāhaṁ vakkhāmī||
'na jānāmi,||
na passāmī' ti?|| ||
Jānām'ahaṁ āvuso||
passāmī" ti.|| ||
§
"Ko nāmo āyasmā?|| ||
Kathañ ca pan'āyasmantaṁ sabrahma-cārī jānantī" ti?|| ||
"'Ānando' ti kho me āvuso nāmaṁ,||
'Ānando' ti ca pana maṁ sabrahma-cārī jānantī" ti.|| ||
"Mahācariyena vata kira bhotā saddhiṁ mantayamānā na jānimha:|| ||
'Āyasmā Ānando' ti.|| ||
Sace hi mayaṁ sañjāneyyāma:||
'Āyasmā Ānando' ti ettakam pi no na ppaṭibhāseyya.|| ||
Khamatu ca me āyasmā Ānando" ti.|| ||