Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
X: Upāsaka-Vagga

Sutta 96

Kokanada Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[196]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Ānando Rājagahe viharati Tapodārāme.|| ||

Atha kho āyasmā Ānando rattiyā paccūsa-samayaṃ paccu-ṭṭhāya yena Tapodā ten'upasaṅkami gattāni parisiñcītuṃ.|| ||

Tapodāya gattāni parisiñcitvā pacc'uttaritvā eka-cīvaro aṭṭhāsi gattāni pubb-ā-paya-māno.|| ||

Kokanudo pi kho paribbājako rattiyā paccūsa-samayaṃ paccu-ṭṭhāya yena Tapodā ten'upasaṅkami gattāni parisiñcītuṃ.|| ||

Addasā kho Kokanudo paribbājako āyasmantaṃ Ānandaṃ dūrato'va āga-c-chantaṃ,||
disvāna āyasmantaṃ Ānandaṃ etad avoca:|| ||

"Kvattha āvuso" ti?|| ||

"Amh'āvuso, bhikkhū" ti.|| ||

"Katamesaṃ āvuso bhikkhunan" ti?|| ||

"Samaṇānaṃ āvuso Sakya-puttiyānan" ti.|| ||

"Puccheyyāma mayaṃ āyasmantaṃ kiñci'd'eva desaṃ,
sace āyasmā okāsaṃ karoti pañhassa veyyākaraṇāyā" ti.|| ||

"Pucch'āvuso,||
sutvā vedissāmā" ti.|| ||

 

§

 

2. "Kin nu kho bho||
sassato loko,||
idam eva saccaṃ, mogham aññan ti||
evaṃ diṭṭhi bhavan" ti?|| ||

"Na kho ahaṃ āvuso||
evaṃ diṭṭhi:||
sassato loko||
idam eva saccaṃ, mogham aññan" ti.|| ||

"Kim pana bho||
asassato loko,||
idam eva saccaṃ, mogham aññan ti||
evaṃ diṭṭhi bhavan" ti?|| ||

"Na kho ahaṃ āvuso||
evaṃ diṭṭhi:||
asassato loko||
idam eva saccaṃ, mogham aññan" ti.|| ||

"Kin nu kho bho,||
antavā loko,||
idam eva saccaṃ, mogham aññan ti||
evaṃ diṭṭhi bhavan" ti?|| ||

"Na kho ahaṃ āvuso||
evaṃ diṭṭhi:||
antavā loko||
idam eva saccaṃ, mogham aññan" ti.|| ||

"Kim pana bho||
anantavā loko,||
idam eva saccaṃ, mogham aññan ti||
evaṃ diṭṭhi bhavan" ti?|| ||

"Na kho ahaṃ āvuso||
evaṃ diṭṭhi:||
anantavā loko||
idam eva saccaṃ, mogham aññan" ti.|| ||

"Kim pana bho||
taṃ jīvaṃ taṃ sarīraṃ,||
idam eva saccaṃ, mogham aññan ti||
evaṃ diṭṭhi bhavan" ti?|| ||

"Na kho ahaṃ āvuso||
evaṃ diṭṭhi:||
taṃ jīvaṃ taṃ sarīraṃ,||
idam eva saccaṃ, mogham aññan" ti.|| ||

"Kim pana bho||
aññaṃ jīvaṃ aññaṃ sarīraṃ,||
idam eva saccaṃ, mogham aññan ti||
evaṃ diṭṭhi bhavan" ti?|| ||

"Na kho ahaṃ āvuso||
evaṃ diṭṭhi:||
aññaṃ jīvaṃ aññaṃ sarīraṃ,||
idam eva saccaṃ, mogham aññan" ti.|| ||

"Kim pana bho||
hoti Tathāgato param maraṇā,||
idam eva saccaṃ, mogham aññan ti||
evaṃ diṭṭhi bhavan" ti?|| ||

"Na kho ahaṃ āvuso||
evaṃ diṭṭhi:||
hoti Tathāgato param maraṇā,||
idam eva saccaṃ, mogham aññan" ti.|| ||

"Kim pana bho||
na hoti Tathāgato param maraṇā,||
idam eva saccaṃ, mogham aññan ti||
evaṃ diṭṭhi bhavan" ti?|| ||

"Na kho ahaṃ āvuso||
evaṃ diṭṭhi:||
na hoti Tathāgato param maraṇā,||
idam eva saccaṃ, mogham aññan" ti.|| ||

"Kim pana bho||
hoti ca na ca [197] hoti ca Tathāgato param maraṇā,||
idam eva saccaṃ, mogham aññan ti||
evaṃ diṭṭhi bhavan" ti?|| ||

"Na kho ahaṃ āvuso||
evaṃ diṭṭhi:||
hoti ca na ca hoti ca Tathāgato param maraṇā,||
idam eva saccaṃ, mogham aññan" ti.|| ||

"Kim pana bho||
n'eva hoti na na hoti Tathāgato param maraṇā,||
idam eva saccaṃ, mogham aññan ti||
evaṃ diṭṭhi bhavan" ti?|| ||

"Na kho ahaṃ āvuso||
evaṃ diṭṭhi:||
n'eva hoti na na hoti Tathāgato param maraṇā,||
idam eva saccaṃ, mogham aññan" ti.|| ||

"Tena hi bhavaṃ na jānāti na passatī" ti?|| ||

"Na kho ahaṃ āvuso na jānāmi,||
na passāmi,||
jānām'ahaṃ āvuso||
passāmī" ti.|| ||

 

§

 

3. "Kin nu kho bho||
'sassato loko,||
idam eva saccaṃ, mogham aññan ti||
evaṃ diṭṭhi bhavan' ti||
iti puṭṭho samāno||
'na kho ahaṃ āvuso evaṃ diṭṭhi:||
sassato loko,||
idam eva saccaṃ, mogham aññan' ti vadesi.|| ||

Kin nu kho bho||
'asassato loko,||
idam eva saccaṃ, mogham aññan ti||
evaṃ diṭṭhi bhavan' ti||
iti puṭṭho samāno||
'na kho ahaṃ āvuso evaṃ diṭṭhi:||
asassato loko||
idam eva saccaṃ, mogham aññan' ti vadesi.|| ||

Kin nu kho bho||
'antavā loko,||
idam eva saccaṃ, mogham aññan ti||
evaṃ diṭṭhi bhavan' ti||
iti puṭṭho samāno||
'na kho ahaṃ āvuso evaṃ diṭṭhi:||
antavā loko,||
idam eva saccaṃ, mogham aññan' ti vadesi.|| ||

Kin nu kho bho||
'anantavā loko,||
idam eva saccaṃ, mogham aññan ti||
evaṃ diṭṭhi bhavan' ti||
iti puṭṭho samāno||
'na kho ahaṃ āvuso evaṃ diṭṭhi:||
anantavā loko,||
idam eva saccaṃ, mogham aññan' ti vadesi.|| ||

'Kin nu kho bho||
'taṃ jīvaṃ taṃ sarīraṃ,||
idam eva saccaṃ, mogham aññan ti||
evaṃ diṭṭhi bhavan' ti||
iti puṭṭho samāno||
'na kho ahaṃ āvuso evaṃ diṭṭhi:||
taṃ jīvaṃ taṃ sarīraṃ,||
idam eva saccaṃ, mogham aññan' ti vadesi.|| ||

Kin nu kho bho||
'aññaṃ jīvaṃ aññaṃ sarīraṃ,||
idam eva saccaṃ, mogham aññan ti||
evaṃ diṭṭhi bhavan' ti||
iti puṭṭho samāno||
'na kho ahaṃ āvuso evaṃ diṭṭhi:||
aññaṃ jīvaṃ aññaṃ sarīraṃ,||
idam eva saccaṃ, mogham aññan' ti vadesi.|| ||

Kin nu kho bho||
'hoti Tathāgato param maraṇā,||
idam eva saccaṃ, mogham aññan ti||
evaṃ diṭṭhi bhavan' ti||
iti puṭṭho samāno||
'na kho ahaṃ āvuso evaṃ diṭṭhi:||
hoti Tathāgato param maraṇā,||
idam eva saccaṃ, mogham aññan' ti vadesi.|| ||

Kin nu kho bho||
'na hoti Tathāgato param maraṇā,||
idam eva saccaṃ, mogham aññan ti||
evaṃ diṭṭhi bhavan' ti||
iti puṭṭho samāno||
'na kho ahaṃ āvuso evaṃ diṭṭhi:||
na hoti Tathāgato param maraṇā,||
idam eva saccaṃ, mogham aññan' ti vadesi.|| ||

Kin nu kho bho||
'hoti ca na hoti ca Tathāgato param maraṇā,||
idam eva saccaṃ, mogham aññan ti||
evaṃ diṭṭhi bhavan' ti||
iti puṭṭho samāno||
'na kho ahaṃ āvuso evaṃ diṭṭhi:||
hoti ca na hoti ca Tathāgato param maraṇā,||
idam eva saccaṃ, mogham aññan' ti vadesi.|| ||

Kin nu kho bho||
'n'eva hoti,||
na na hoti Tathāgato param maraṇā,||
idam eva saccaṃ, mogham aññan ti||
evaṃ diṭṭhi bhavan' ti||
iti puṭṭho samāno||
'na kho ahaṃ āvuso evaṃ diṭṭhi:||
n'eva hoti,||
na na hoti Tathāgato param maraṇā,||
idam eva saccaṃ, mogham aññan' ti vadesi.|| ||

'Tena hi bhavaṃ na jānāti na passatī' ti||
iti puṭṭho samāno||
'na kho ahaṃ āvuso na jānāmi na passāmi,||
jānām'ahaṃ āvuso passāmī'" ti vadesi.|| ||

Yathā kathampan'āvuso imassa bhāsitassa attho daṭṭhabbo" ti?|| ||

"'Sassato loko,||
idam eva saccaṃ, mogham aññan' ti||
kho āvuso diṭṭhi-gatam etaṃ.|| ||

'Asassato loko,||
idam eva saccaṃ, mogham aññan' ti||
kho āvuso diṭṭhi-gatam etaṃ.|| ||

'Antavā loko,||
idam eva saccaṃ, mogham aññan' ti||
kho āvuso diṭṭhi-gatam etaṃ.|| ||

'Anantavā loko,||
idam eva saccaṃ, mogham aññan' ti||
kho āvuso diṭṭhi-gatam etaṃ.|| ||

'Taṃ jīvaṃ taṃ sarīraṃ,||
idam eva saccaṃ, mogham aññan' ti||
kho āvuso diṭṭhi-gatam etaṃ.|| ||

'Aññaṃ jīvaṃ aññaṃ sarīraṃ,||
idam eva saccaṃ, mogham aññan' ti||
kho āvuso diṭṭhi-gatam etaṃ.|| ||

'Hoti Tathāgato param maraṇā,||
idam eva saccaṃ, mogham aññan' ti||
kho āvuso diṭṭhi-gatam etaṃ.|| ||

'Na hoti Tathāgato param maraṇā,||
idam eva saccaṃ, mogham aññan' ti||
kho āvuso diṭṭhi-gatam etaṃ.|| ||

'Taṃ hoti ca na hoti ca Tathāgato param maraṇā,||
idam eva saccaṃ, mogham aññan' ti||
kho āvuso diṭṭhi-gatam etaṃ.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā,||
idam eva saccaṃ, [198] mogham aññan' ti||
kho āvuso diṭṭhi-gatam etaṃ.|| ||

 

§

 

Yāvat'āvuso diṭṭhi-gatā||
yāvatā diṭṭhi-ṭ-ṭhānaṃ||
diṭṭh-ā-dhiṭṭhānaṃ||
diṭṭhi pariyuṭṭhānaṃ||
diṭṭhi-samuṭṭhānaṃ||
diṭṭhi-samugghāto,||
tam ahaṃ jānāmi,||
tam ahaṃ passāmi||
tam ahaṃ jānanto||
tam ahaṃ passanto||
kyāhaṃ vakkhāmī||
'na jānāmi,||
na passāmī' ti?|| ||

Jānām'ahaṃ āvuso||
passāmī" ti.|| ||

 

§

 

"Ko nāmo āyasmā?|| ||

Kathañ ca pan'āyasmantaṃ sabrahma-cārī jānantī" ti?|| ||

"'Ānando' ti kho me āvuso nāmaṃ,||
'Ānando' ti ca pana maṃ sabrahma-cārī jānantī" ti.|| ||

"Mahācariyena vata kira bhotā saddhiṃ mantayamānā na jānimha:|| ||

'Āyasmā Ānando' ti.|| ||

Sace hi mayaṃ sañjāneyyāma:||
'Āyasmā Ānando' ti ettakam pi no na ppaṭibhāseyya.|| ||

Khamatu ca me āyasmā Ānando" ti.|| ||

 


Contact:
E-mail
Copyright Statement