Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
X: Upāsaka-Vagga

Sutta 100

Bhabb-ā-Bhabba Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[209]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasa yime bhikkhave dhamme a-p-pahāya abhabbo Arahattaṁ sacchi-kātuṁ.|| ||

Katame dasa?|| ||

Rāgaṁ||
dosaṁ||
mohaṁ||
kodhaṁ||
upanāhaṁ||
makkhaṁ||
palāsaṁ||
issaṁ||
macchariyaṁ||
mānaṁ.|| ||

Ime kho bhikkhave dasa dhamme a-p-pahāya abhabbo Arahattaṁ sacchi-kātuṁ.|| ||

 

§

 

Dasayime bhikkhave dhamme pahāya bhabbo Arahattaṁ sacchi-kātuṁ.|| ||

Katame dasa?|| ||

Rāgaṁ||
dosaṁ||
mohaṁ||
kodhaṁ||
upanāhaṁ||
makkhaṁ||
palāsaṁ||
issaṁ||
macchariyaṁ||
mānaṁ.|| ||

Ime kho bhikkhave dasa dhamme pahāya bhabbo Arahattaṁ sacchi-kātun" ti.|| ||

 


Contact:
E-mail
Copyright Statement