Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XI: Samaṇa-Saññā-Vagga

Sutta 101

Samaṇa-Saññā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][olds][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave samaṇa-saññā bhāvitā||
bahulī-katā satta-dhamme paripūrenti.|| ||

Katamā tisso?|| ||

[1] 'Vevaṇṇīyamhi ajjhupagato,||
[2] paṭapaṭibaddhā me jīvikā,||
[3] añño me ākappo karaṇīyo' ti.|| ||

Imā kho bhikkhave tisso samaṇa-saññā bhāvitā||
bahulī-katā||
satta-dhamme paripūrenti.|| ||

 

§

 

Katame satta?|| ||

[1] Niccaṃ santata-kārī hoti santata-vutti sīlesu;||
[2] anabhijjhālū hoti;||
[3] avyāpajjho hoti;||
[4] anati-mānī hoti;||
[5] sikkhākāmo [211] hoti;,||
[6] 'Idam atthan' ti 'ssa hoti jīvita-parikkhāresu;||
[7] āraddha-viriyo ca viharati.|| ||

Imā kho bhikkhave tisso samaṇaññā bhāvitā bahulī-katā,||
ime satta dhamme paripūrentī" ti.|| ||

 


Contact:
E-mail
Copyright Statement