Aṅguttara Nikāya
X. Dasaka-Nipāta
XI: Samaṇa-Saññā-Vagga
Sutta 103
Micchatta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Micchattaṁ bhikkhave āgamma virādhanā hoti,||
no ārādhanā.|| ||
Kathañ ca bhikkhave micchattaṁ āgamma virādhanā hoti||
no ārādhanā?|| ||
Micchā-diṭṭhikassa bhikkhave micchā-saṅkappo pahoti,||
micchā-saṅkappassa micchā-vācā pahoti,||
micchā-vācassa [212] micchā-kammanto pahoti,||
micchā-kammantassa micchā ājīvo pahoti,||
micchā-ājīvassa micchā-vāyāmo pahoti,||
micchā-vāyāmassa micchā-sati pahoti,||
micchā-satissa micchā-samādhi pahoti,||
micchā-samādhissa micchā-ñāṇaṁ pahoti,||
micchā-ñāṇissa micchā-vimutti pahoti.|| ||
Evaṁ kho bhikkhave micchattaṁ āgamma virādhanā hoti||
no ārādhanā.|| ||
§
Sammattaṁ bhikkhave āgamma ārādhanā hoti,||
no virādhanā kathañ ca bhikkhave sammattaṁ āgamma ārādhanā hoti,||
no virādhanā:|| ||
Sammā-diṭṭhikassa bhikkhave sammā-saṅkappo pahoti,||
sammā-saṅkappassa sammā-vācā pahoti,||
sammā-vācassa sammā-kammanto pahoti,||
sammā-kammantassa sammā ājīvo pahoti,||
sammā ājīvassa sammā-vāyāmo pahoti,||
sammā vāyāmassa sammā-sati pahoti,||
sammā-satissa sammā samādhi pahoti,||
sammā-samādhissa sammā-ñāṇaṁ pahoti,||
sammā-ñāṇissa sammā-vimutti pahoti.|| ||
Evaṁ kho bhikkhave sammattaṁ āgamma ārādhanā hoti||
no virādhanā" ti.|| ||