Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XI: Samaṇa-Saññā-Vagga

Sutta 109

Vamana Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[219]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Tikicchakā bhikkhave vamanaṁ denti pitta-samuṭṭhānānam pi ābādhānaṁ paṭighātāya,||
semha-samuṭṭhānānam pi ābādhānaṁ paṭighātāya,||
vāta-samuṭṭhānānam pi ābādhānaṁ paṭighātāya,||
atth'etaṁ bhikkhave vamanaṁ n'etaṁ n'atthi ti vadāmi.|| ||

Tañ ca kho etaṁ bhikkhave vamanaṁ sampajjati pi,||
virajjati pi.|| ||

Ahañ ca kho bhikkhave ariyaṁ vamanaṁ desissāmi,||
yaṁ vamanaṁ sampajjatiyeva no vipajjati,||
yaṁ vamanaṁ āgamma jāti-dhammā sattā jātiyā parimuccanti,||
jarā-dhammā sattā jarāya parimuccanti maraṇa-dhammā sattā maraṇena parimuccanti,||
[220] soka-parideva-dukkha-domanass'upāyāsadhammā sattā soka parideva dukkha-domanass'upāyāsehi parimuccanti.|| ||

Taṁ sunātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmīti.|| ||

"Evaṁ bhante" ti kho te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Katamañ ca taṁ bhikkhave ariyaṁ vamanaṁ,||
yaṁ vamanaṁ āgamma jāti dhammā sattā jātiyā parimuccanti,||
jarā-dhammā sattā jarāya parimuccanti,||
maraṇa dhammā sattā maraṇena parimuccanti,||
soka-parideva dukkha-domanass'upāyāsadhammā sattā soka-parideva dukkha-domanassu pāyāsehi parimuccanti?|| ||

Sammā-diṭṭhikassa bhikkhave micchā-diṭṭhi vantā hoti,||
ye ca micchā-diṭṭhi-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa vantā honti,||
sammā-diṭṭhi-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṁ gacchanti.|| ||

Sammā-saṅkappassa bhikkhave micchā-saṅkappo vantā hoti,||
ye ca micchā-saṅkappa-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa vantā honti,||
sammā-saṅkappa-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṁ gacchanki.|| ||

Sammā-vācassa bhikkhave micchā-vācā vantā hoti,||
ye ca micchā-vācā-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa vantā honti,||
sammā-vācā-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṁ gacchanti.|| ||

Sammā-kammantassa bhikkhave micchā-kammanto vantā hoti,||
ye ca micchā-kammanta-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa vantā honti,||
sammā-kammanta-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṁ gacchanti.|| ||

Sammā ājīvassa bhikkhave micchā ājīvo vantā hoti,||
ye ca micchā ājīva-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa vantā honti,||
sammā ājīva-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṁ gacchanti.|| ||

Sammā-vāyāmassa bhikkhave micchā-vāyāmo virito hoti,||
ye ca micchā-vāyāma-paccayā anete pāpatā akusalā dhammā sambhavanti,||
te c'assa vantā honti,||
sammā-vāyāma-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṁ gacchanti.|| ||

Sammā-satissa bhikkhave micchā-sati vantā hoti,||
ye ca micchā-sati-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa vantā honti,||
sammā-sati-paccayā ca aneke kusalā dhammā bhāvakā pāripūriṁ gacchanti.|| ||

[219] sammā-samādhissa bhikkhave micchā-samādhi vantā hoti,||
ye ca micchā-samādhi-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa vantā honti,||
sammā-samādhi-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṁ gacchanti.|| ||

Sammā-ñāṇissa bhikkhave micchā-ñāṇaṁ virittaṁ hoti,||
ye ca micchā-ñāṇa paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa vantā honti,||
sammā-ñāṇa-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṁ gacchanti.|| ||

Sammā-vimuttissa bhikkhave micchā-vimutti vantā hoti,||
ye ca micchā-vimutti paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa vantā honti,||
sammā-vimutti-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṁ gacchanti.|| ||

Idaṁ kho taṁ bhikkhave ariyaṁ vamanaṁ,||
yaṁ vamanaṁ sampajjati.|| ||

Ye ca no vipajjati.|| ||

Yaṁ vamanaṁ āgamma jāti-dhammā sattā jātiyā parimuccanti||
jarā-dhammā sattā jarāya parimuccanti||
maraṇa-dhammā sattā maraṇena parimuccanti,||
soka-parideva dukkha-domanass'upāyāsadhammā sattā soka-parideva-dukkha-domanass'upāyāsehi parimuccantī ti.|| ||

 


Contact:
E-mail
Copyright Statement