Aṅguttara Nikāya
X. Dasaka-Nipāta
XII: Paccorohaṇī-Vagga
Sutta 115
Tatiya Adhamma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Adhammo ca bhikkhave veditabbo,||
dhammo ca,||
anattho ca veditabbo attho ca,||
adhammañ ca viditvā Dhammañ ca,||
anatthañ ca viditvā atthañ ca,||
yathā dhammo||
yathā attho [225]||
tathā paṭipajjitabban" ti.|| ||
Idam avoca Bhagavā||
idaṁ vatvā Sugato uṭṭhāy āsanā vihāraṁ pāvisi.|| ||
§
3. Atha kho tesaṁ bhikkhūnaṁ acira-pakkantassa||
Bhagavato etad ahosi:|| ||
"Idaṁ kho no āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho.|| ||
'Adhammo ca bhikkhave veditabbo,||
dhammo ca,||
anattho ca veditabbo attho ca,||
adhammañ ca viditvā Dhammañ ca,||
anatthañ ca viditvā atthañ ca,||
yathā dhammo||
yathā attho||
tathā paṭipajjitabban' ti.|| ||
Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā" ti?|| ||
§
Atha kho tesaṁ bhikkhunaṁ etad ahosi:|| ||
"Ayaṁ kho āyasmā Ānando Satthu c'eva saṁvaṇṇito,||
sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ,||
pahoti cāyasmā Ānando imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.|| ||
Yan nūna mayaṁ yen'āyasmā Ānando ten'upasaṅkameyyāma.|| ||
Upasaṅkamitvā āyasmantaṁ Ānandaṁ etam atthaṁ puccheyyāma.|| ||
Yathā no āyasmā Ānando vyākarissati,||
tathā naṁ dhāressāmā" ti.|| ||
4. Atha kho te bhikkhu yen'āyasmā Ānando ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitavā āyasmatā Ānandena saddhiṁ sammodiṁsu,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho te bhikkhu āyasmantaṁ Ānandaṁ etad avocuṁ:|| ||
"Idaṁ kho no āvuso Ānanda Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho:|| ||
'Adhammo ca bhikkhave veditabbo,||
dhammo ca,||
anattho ca veditabbo||
attho ca,||
adhammañ ca viditvā Dhammañ ca,||
anatthañ ca viditvā atthañ ca,||
yathā dhammo||
yathā attho||
tathā paṭipajjitabban' ti.|| ||
Tesaṁ no āvuso amhākaṁ acira-pakkantassa Bhagavato etad ahosi:|| ||
'Idaṁ kho no āvuso Bhagavā [226] saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho:|| ||
"Adhammo ca bhikkhave veditabbo,||
dhammo ca,||
anattho ca veditabbo||
attho ca,||
adhammañ ca viditvā Dhammañ ca,||
anatthañ ca viditvā atthañ ca,||
yathā dhammo||
yathā attho||
tathā paṭipajjitabban" ti.|| ||
Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā' ti?|| ||
Tesaṁ no āvuso amhākaṁ etad ahosi:|| ||
'Ayaṁ kho āyasmā Ānando satthū c'eva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ,||
pahoti cāyasmā Ānando imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.|| ||
Yan nūna mayaṁ yen'āyasmā Ānando ten'upasaṅkameyyāma,||
upasaṅkamitvā āyasmantaṁ Ānandaṁ etam atthaṁ puccheyyāma.|| ||
Yathā no āyasmā Ānando vyākarissati,||
tathā naṁ dhāreyyāmā' ti.|| ||
Vibhajitu āyasmā Ānando" ti.|| ||
■
5. "Seyyathā pi āvuso puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rūkkhassa tiṭṭhato sāravato ati-k-kamm eva mūlaṁ ati-k-kamma khandhaṁ sākhāpalāse sāraṁ pariyesitabbaṁ maññeyya,||
evaṁ sampadam idaṁ.|| ||
Āyasmantānaṁ satthari sammukhī-bhūte taṁ Bhagavantaṁ atisitvā amhe etam atthaṁ paṭipucchitabbaṁ maññatha.|| ||
So h'āvuso Bhagavā jānaṁ jānāti,||
passaṁ passati,||
cakkhu-bhūto||
ñāṇa-bhūto||
dhamma-bhūto||
brahma-bhūto||
vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī Tathāgato.|| ||
So c'eva pan'etassa kālo ahosi,||
yaṁ tumhe Bhagavantaṁ yeva upasaṅkamitvā [227] etam atthaṁ puccheyyātha.|| ||
Yathā vo Bhagavā vyākareyya,||
tathā naṁ dhāreyyathā" ti.|| ||
■
6. "Addh'āvuso Ānanda Bhagavā jānaṁ jānāti,||
passaṁ passati,||
cakkhu-bhūto||
ñāṇa-bhūto||
dhamma-bhūto||
brahma-bhūto||
vattā pavattā atthassa ninnetā amatassa dātā dhammasāmi Tathāgato.|| ||
So c'eva panetassa kālo ahosi,||
yaṁ mayaṁ Bhagavantaṁ yeva upasaṅkamitvā etam atthaṁ puccheyyāma.|| ||
Yathā no Bhagavā vyākareyya,||
tathā naṁ dhāreyyāma.|| ||
Api c'āyasmā Ānando Satthu c'eva saṁvaṇṇito,||
sambhāvito ca viññūnaṁ sabirahmacārīnaṁ,||
pahoti c'āyasmā Ānando imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.|| ||
Vibhajat'āyasmā Ānando agarukaritvā" ti.|| ||
§
7. "Tena h'āvuso suṇātha sādhukaṁ manasi-karotha bhāsissāmī" ti.|| ||
"Evam āvuso" ti kho te bhikkhu āyasmato Ānandassa paccassosuṁ.|| ||
Āyasmā Ānando etad avoca:|| ||
"Yaṁ kho no āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho|| ||
'Adhammo ca bhikkhave veditabbo,||
dhammo ca,||
anattho ca veditabbo||
attho ca,||
adhammañ ca viditvā Dhammañ ca,||
anatthañ ca viditvā atthañ ca,||
yathā dhammo||
yathā attho||
tathā paṭipajjitabban' ti.|| ||
■
Katamo c'āvuso adhammo,||
katamo ca dhammo,||
katamo ca anattho,||
katamo ca attho?|| ||
■
"Micchā-diṭṭhi āvuso adhammo,
sammā-diṭṭhi dhammo,||
ye ca micchā-diṭṭhi-paccayā aneke pāpakā akusalā dhammā sambhavanti,
ayaṁ anattho,||
sammā-diṭṭhi-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṁ gacchanti,
ayaṁ attho.|| ||
■
Micchā-saṅkappo āvuso adhammo,||
sammā-saṅkappo dhammo,||
ye ca micchā-saṅkappa-paccayā aneke pāpakā akusalā dhammā sambhavanti,
ayaṁ anattho,||
sammā-saṅkappa-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Micchā-vācā āvuso adhammo,||
sammā-vācā [228] dhammo,||
ye ca micchā-vācā-paccayā ca aneke akusalā dhammā sambhavanti,
ayaṁ anattho,||
sammā-vācā-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Micchā-kammanto āvuso adhammo,||
sammā-kammanto dhammo,||
ye ca micchā-kammanta-paccayā aneke pāpakā akusalā dhammā sambhavanti,
ayaṁ anattho,||
sammā-kammanta-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṁ gacchanti, ayaṁ attho.|| ||
■
Micchā-ājīvo āvuso adhammo,||
sammā-ājīvo dhammo,||
ye ca micchā-ājīva-paccayā aneke pāpakā akusalā dhammā sambhavanti,
ayaṁ anattho,||
sammā-ājīva-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Micachā-vāyāmo āvuso adhammo,||
sammā-vāyāmo dhammo,||
ye ca micchā-vāyāma-paccayā aneke pāpākā akusalā dhammā sambhavanti,
ayaṁ anattho,||
sammā-vāyāma-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Micchā-sati āvuso adhammo,||
sammā-sati dhammo,||
ye ca micchā-sati-paccayā aneke pāpakā akusalā dhammā sambhavanti,
ayaṁ anattho,||
sammā-sati-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Micchā-samādhi āvuso adhammo,||
sammā-samādhi dhammo,||
ye ca micchā-samādhi-paccayā aneke pāpakā akusalā dhammā sambhavanti,
ayaṁ anattho,||
sammā-samādhi-paccayā aneke kusalā dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Micchā-ñāṇaṁ āvuso adhammo,||
sammā-ñāṇaṁ dhammo,||
ye ca micchā-ñāṇaṁpaccayā aneke pāpakā akusalā dhammā sambhavanti,
ayaṁ anattho,||
sammā-ñāṇaṁpaccayā ca aneke kusalā dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Micchā-vimutti āvuso adhammo,||
sammā-vimuttidhammo,||
ye ca micchā-vimutti-paccayā aneke pāpakā akusalā dhammā sambhavanti,
ayaṁ anattho,||
sammā-vimutti-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Yaṁ kho no āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho:|| ||
'Adhammo ca bhikkhave veditabbo,||
dhammo ca,||
anattho ca veditabbo||
attho ca,||
adhammañ ca viditvā Dhammañ ca,||
anatthañ ca viditvā atthañ ca,||
yathā dhammo||
yathā attho||
tathā paṭipajjitabban' ti.|| ||
Imassa kho ahaṁ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi.|| ||
Ākaṅkamānā ca pana tumhe āvuso Bhagavantaṁ yeva upasaṅkamitvā etam atthaṁ puccheyyātha.|| ||
Yathā vo Bhagavā vyākaroti||
tathā naṁ dhāreyyathā" ti.|| ||
§
"Evam āvuso" ti||
kho te bhikkhu āyasmato Ānandassa bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho te bhikkhu Bhagavantaṁ etad avocuṁ:|| ||
9. "Yaṁ kho no bhante Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho|| ||
'Adhammo ca bhikkhave veditabbo,||
dhammo ca,||
anattho ca veditabbo||
attho ca,||
adhammañ ca viditvā Dhammañ ca,||
anatthañ ca viditvā atthañ ca,||
yathā dhammo||
yathā attho||
tathā paṭipajjitabban' ti.|| ||
Tesaṁ no bhante amhākaṁ acira-pakkantassa Bhagavato etad ahosi:|| ||
"Idaṁ kho no āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā [229] vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho|| ||
'Adhammo ca bhikkhave veditabbo||
dhammo ca,||
anattho ca veditabbo||
attho ca,||
adhammañ ca viditvā Dhammañ ca,||
anatthañ ca viditvā atthañ ca,||
yathā dhammo||
yathā attho||
tathā paṭipajjitabban' ti.|| ||
Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā" ti?|| ||
Tesaṁ no bhante amhākaṁ etad ahosi:|| ||
"Ayaṁ kho āyasmā Ānando Satthu c'eva saṁvaṇṇito,||
sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ,||
pahoti c'āyasmā Ānando imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.|| ||
Yan nūna mayaṁ yen'āyasmā Ānando ten'upasaṅkameyyāma,||
upasaṅkamitvā āyasmā Ānandaṁ etam atthaṁ puccheyyāma.|| ||
Yathā no āyasmā Ānando vyākarissati,||
tathā naṁ dhāressāmā ti.|| ||
Atha kho mayaṁ bhante yen'āyasmā Ānando ten'upasaṅkamimha,||
upasaṅkamitvā āyasmantaṁ Ānandaṁ etam atthaṁ apucchimha.|| ||
Tesaṁ no bhante āyasmatā Ānandena||
imehi ākārehi||
imehi padehi||
imehi vyañjanehi attho suvibhatto" ti.|| ||
■
10. "Sādhu sādhu bhikkhave||
paṇḍito bhikkhave Ānando,||
mahā-pañño bhikkhave Ānando||
Maṁ ce pi tumhe bhikkhave upasaṅkamitvā etam atthaṁ puccheyyātha,||
aham pi c'etaṁ evam eva vyākaryeyaṁ.|| ||
Yathā taṁ Ānandena vyākataṁ||
eso cetassa attho,||
evañ ca naṁ dhāreyyāthā" ti.|| ||