Aṅguttara Nikāya
X. Dasaka-Nipāta
XII: Paccorohaṇī-Vagga
Sutta 118
Orima-Tīra Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Orimañ ca kho bhikkhave tīraṁ desissāmi,||
pārimañ ca tīraṁ.|| ||
Taṁ suṇātha.|| ||
Sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti kho te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
§
"Katamañ ca bhikkhave orimaṁ tīraṁ, katamañca pārimaṁ tīraṁ:|| ||
3. Micchā-diṭṭhi kho bhikkhave orimaṁ tīraṁ,
sammā-diṭṭhi pārimaṁ tīraṁ.|| ||
■
Micchā-saṅkappo orimaṁ tīraṁ,
sammā-saṅkappo pārimaṁ tīraṁ.|| ||
■
Mcchā-vācā orimaṁ tīraṁ,
sammā-vācā pārimaṁ tīraṁ.|| ||
■
Micchā-kammanto orimaṁ tīraṁ,
sammā-kammanto pārimaṁ tīraṁ.|| ||
■
Micchā-ājīvo orimaṁ tīraṁ,
sammā-ājīvo pārimaṁ tīraṁ.|| ||
■
Micchā-vāyāmo orimaṁ tīraṁ,
sammā-vāyāmo pārimaṁ tīraṁ.|| ||
■
Micchā-sati orimaṁ tīraṁ,
sammā-sati pārimaṁ tīraṁ.|| ||
■
Micchā-samādhi orimaṁ tīraṁ,
sammā-samādhi pārimaṁ tīraṁ.|| ||
■
Micchā-ñāṇaṁ orimaṁ tīraṁ,
sammā-ñāṇaṁ pārimaṁ tīraṁ.|| ||
■
Micchā-vimutti orimaṁ tīraṁ,
sammā-vimutti pārimaṁ tīraṁ.|| ||
Idaṁ kho bhikkhave orimaṁ tīraṁ,
idaṁ pārimaṁ tīranti.|| ||
Appakā te manussesu ye janā pāragāmino,
Athāyaṁ itarā pajā - tīram evānudhāvati.|| ||
Ye ca kho samma-d-akkhāte - dhamme dhamm-ā-nuvattino,
Te janā pāram essanti - maccudheyyaṁ suduttaraṁ.|| ||
Kaṇhaṁ dhammaṁ vippahāya - sukkaṁ bhāvetha paṇḍito,
Okā anokaṁ āgamma - viveke yattha dūramaṁ.|| ||
Tatr-ā-bhiratim iccheyya - hitvā kāme akiñ cano,
Pariyodapeyya attāṇaṁ - citta-klesehi paṇḍito.|| ||
Yesaṁ sambodhi-aṅgesu - sammā-cittaṁ subhāvitaṁ,
Ādāna-paṭinissagge - anupādāya ye ratā,
Khīṇ'āsavā jutīmanto - te loke parinibbutā ti.|| ||