Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XII: Paccorohaṇī-Vagga

Sutta 119

Paṭhama Paccorohaṇī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[233]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tena kho pana samayena Jāṇussoṇī brāhmaṇo tadah'uposathe sīsaṃ nahāto navaṃ khomayugaṃ nivattho allaṃ [234] kusamuṭṭhiṃ ādāya Bhagavato avidūre eka-m-antaṃ ṭhito hoti.|| ||

Addasā kho Bhagavā Jāṇussoṇiṃ brāhmaṇaṃ tadah'uposathe sīsaṃ nahātaṃ navaṃ khomayugaṃ nivatthaṃ allaṃ kusamuṭṭhiṃ ādāya avidūre eka-m-antaṃ ṭhitaṃ,||
disvā Jāṇussoṇiṃ brāhmaṇaṃ etad avoca:|| ||

"Kiṃ nu kho tvaṃ brāhmaṇa,||
tadah'uposathe sīsaṃ nahāto navaṃ khomayugaṃ nivattho allaṃ kusamuṭṭhiṃ ādāya eka-m-antaṃ ṭhito?|| ||

Kiṃ nu kho ajja brāhmaṇa-kulassā" ti?|| ||

"Paccorohaṇī bho Gotama,||
ajja brāhmaṇa-kulassā" ti.|| ||

"Yathā-kathaṃ pana brāhmaṇa,||
brāhmaṇānaṃ paccorohaṇī hotī" ti?|| ||

'Idha bho Gotama, brāhmaṇā tadah'uposathe sīsaṃ nahātā navaṃ khomayugaṃ nivatthā allena gomayena paṭhaviṃ opuñchitvā haritehi kusehi pattharitvā antarā ca velaṃ antarā ca agy-ā-gāraṃ seyyaṃ kappenti.|| ||

Te taṃ rattiṃ ti-k-khattuṃ paccu-ṭṭhāya pañjalikā aggiṃ namassanti:|| ||

'Paccorohāma bhavantaṃ,||
paccorohāma bhavantan' ti.|| ||

Pahūtena ca sappitelena navanītena aggiṃ santappenti,||
tassā ca rattiyā accayena paṇītena khādanīyena bhojanīyena brāhmaṇe santappenti.|| ||

Evaṃ kho bho Gotama,||
brāhmaṇānaṃ paccorohaṇī hotī" ti.|| ||

"Aññathā kho brāhmaṇa,||
brāhmaṇānaṃ paccorohaṇī,||
aññathā ca pana ariyassa vinaye paccorohaṇī hotī" ti.|| ||

"Yathā-kathaṃ pana bho Gotama,||
ariyassa vinaye paccorohaṇī hotī?|| ||

Sādhu me bhavaṃ Gotamo tathā dhammaṃ desetu,||
yathā ariyassa vinaye paccorohaṇī hotī" ti.|| ||

"Tena hi brāhmaṇa, suṇāhi,||
sādhukaṃ mana-sikarohi,||
bhāsissāmī" ti.|| ||

"Evaṃ bho" ti kho Jāṇussoṇi brāhmaṇo Bhagavato paccassosi,||
Bhagavā etad avoca:|| ||

 

§

 

[235] 3. "Idha brāhmaṇa, ariya sāvako itī paṭisañcikkhati:|| ||

'Micchā-diṭṭhiyā kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti|| ||

So iti paṭisaṅkhāya micchā-diṭṭhiṃ pajahati,||
micchā-diṭṭhiyā paccorohati.|| ||

"Micchā-saṅkappassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā" ti|| ||

So iti paṭisaṅkhāya micchā-saṅkappaṃ pajahati, micchā-saṅkappā paccorohati.|| ||

"Micchā-vācāya kho pāpako vipāko diṭṭhe c'eva dhamme, abhisamparāyañ cā" ti.|| ||

So iti paṭisaṅkhāya micchā-vācaṃ pajahati, micchā-vācāya paccorohati.|| ||

"Micchā-kammantassa kho pāpako vipāko diṭṭhe c'eva dhamme, abhisamparāyañ cā" ti.|| ||

So iti paṭisaṅkhāya micchā-kammantaṃ pajahati, micchā-kammantā paccorohati.|| ||

"Micchā-ājīvassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā" ti.|| ||

So iti paṭisaṅkhāya micchā-ājīvaṃ pajahati, micchā-ājīvā paccorohati.|| ||

"Micchā-vāyāmassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā" ti.|| ||

So iti paṭisaṅkhāya micchā-vāyāmaṃ pajahati, micchā-vāyāmā paccorohati.|| ||

"Micchā-satiyā kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā" ti.|| ||

So iti paṭisaṅkhāya micchā-satiṃ pajahati, micchā-satiyā paccorohati.|| ||

"Micchā-samādhissa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā" ti.|| ||

So iti paṭisaṅkhāya micchā-samādhiṃ pajahati, micchā-samādhimhā paccorohati.|| ||

"Micchā-ñāṇassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā" ti.|| ||

So iti paṭisaṅkhāya micchā-ñāṇaṃ pajahati, micchā-ñāṇā paccorohati.|| ||

"Micchā-vimuttiyā kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā" ti.|| ||

So iti paṭisaṅkhāya micchā-vimuttiṃ pajahati, micchā-vimuttiyā paccorohati.|| ||

Evaṃ kho brāhmaṇa, ariyassa vinaye paccorohaṇī hotī ti.|| ||

 

§

 

4. Aññathā bho Gotama, brāhmaṇānaṃ paccorohaṇī,||
aññathā ca pana ariyassa vinaye paccorohaṇī hotī||
imissā ca kho bho Gotama,||
ariyassa vinaye paccorohaṇiyā brāhmaṇānaṃ paccorohaṇi kalaṃ nāgghati soḷasiṃ.|| ||

[236] Abhikkantaṃ bho Gotama||
abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūlhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī ti.|| ||

Evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi||
Dhammañ ca||
bhikkhu Saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement