Aṅguttara Nikāya
X. Dasaka-Nipāta
XII: Paccorohaṇī-Vagga
Sutta 119
Paṭhama Paccorohaṇī Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tena kho pana samayena Jāṇussoṇī brāhmaṇo tadah'uposathe sīsaṁ nahāto navaṁ khomayugaṁ nivattho allaṁ [234] kusamuṭṭhiṁ ādāya Bhagavato avidūre eka-m-antaṁ ṭhito hoti.|| ||
Addasā kho Bhagavā Jāṇussoṇiṁ brāhmaṇaṁ tadah'uposathe sīsaṁ nahātaṁ navaṁ khomayugaṁ nivatthaṁ allaṁ kusamuṭṭhiṁ ādāya avidūre eka-m-antaṁ ṭhitaṁ,||
disvā Jāṇussoṇiṁ brāhmaṇaṁ etad avoca:|| ||
"Kiṁ nu kho tvaṁ brāhmaṇa,||
tadah'uposathe sīsaṁ nahāto navaṁ khomayugaṁ nivattho allaṁ kusamuṭṭhiṁ ādāya eka-m-antaṁ ṭhito?|| ||
Kiṁ nu kho ajja brāhmaṇa-kulassā" ti?|| ||
■
"Paccorohaṇī bho Gotama,||
ajja brāhmaṇa-kulassā" ti.|| ||
"Yathā-kathaṁ pana brāhmaṇa,||
brāhmaṇānaṁ paccorohaṇī hotī" ti?|| ||
■
'Idha bho Gotama, brāhmaṇā tadah'uposathe sīsaṁ nahātā navaṁ khomayugaṁ nivatthā allena gomayena paṭhaviṁ opuñchitvā haritehi kusehi pattharitvā antarā ca velaṁ antarā ca agy-ā-gāraṁ seyyaṁ kappenti.|| ||
■
Te taṁ rattiṁ ti-k-khattuṁ paccu-ṭṭhāya pañjalikā aggiṁ namassanti:|| ||
'Paccorohāma bhavantaṁ,||
paccorohāma bhavantan' ti.|| ||
■
Pahūtena ca sappitelena navanītena aggiṁ santappenti,||
tassā ca rattiyā accayena paṇītena khādanīyena bhojanīyena brāhmaṇe santappenti.|| ||
Evaṁ kho bho Gotama,||
brāhmaṇānaṁ paccorohaṇī hotī" ti.|| ||
■
"Aññathā kho brāhmaṇa,||
brāhmaṇānaṁ paccorohaṇī,||
aññathā ca pana ariyassa vinaye paccorohaṇī hotī" ti.|| ||
"Yathā-kathaṁ pana bho Gotama,||
ariyassa vinaye paccorohaṇī hotī?|| ||
Sādhu me bhavaṁ Gotamo tathā dhammaṁ desetu,||
yathā ariyassa vinaye paccorohaṇī hotī" ti.|| ||
■
"Tena hi brāhmaṇa, suṇāhi,||
sādhukaṁ mana-sikarohi,||
bhāsissāmī" ti.|| ||
"Evaṁ bho" ti kho Jāṇussoṇi brāhmaṇo Bhagavato paccassosi,||
Bhagavā etad avoca:|| ||
§
[235] 3. "Idha brāhmaṇa, ariya sāvako itī paṭisañcikkhati:|| ||
'Micchā-diṭṭhiyā kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti|| ||
So iti paṭisaṅkhāya micchā-diṭṭhiṁ pajahati,||
micchā-diṭṭhiyā paccorohati.|| ||
■
"Micchā-saṅkappassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā" ti|| ||
So iti paṭisaṅkhāya micchā-saṅkappaṁ pajahati, micchā-saṅkappā paccorohati.|| ||
■
"Micchā-vācāya kho pāpako vipāko diṭṭhe c'eva dhamme, abhisamparāyañ cā" ti.|| ||
So iti paṭisaṅkhāya micchā-vācaṁ pajahati, micchā-vācāya paccorohati.|| ||
■
"Micchā-kammantassa kho pāpako vipāko diṭṭhe c'eva dhamme, abhisamparāyañ cā" ti.|| ||
So iti paṭisaṅkhāya micchā-kammantaṁ pajahati, micchā-kammantā paccorohati.|| ||
■
"Micchā-ājīvassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā" ti.|| ||
So iti paṭisaṅkhāya micchā-ājīvaṁ pajahati, micchā-ājīvā paccorohati.|| ||
■
"Micchā-vāyāmassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā" ti.|| ||
So iti paṭisaṅkhāya micchā-vāyāmaṁ pajahati, micchā-vāyāmā paccorohati.|| ||
■
"Micchā-satiyā kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā" ti.|| ||
So iti paṭisaṅkhāya micchā-satiṁ pajahati, micchā-satiyā paccorohati.|| ||
■
"Micchā-samādhissa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā" ti.|| ||
So iti paṭisaṅkhāya micchā-samādhiṁ pajahati, micchā-samādhimhā paccorohati.|| ||
■
"Micchā-ñāṇassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā" ti.|| ||
So iti paṭisaṅkhāya micchā-ñāṇaṁ pajahati, micchā-ñāṇā paccorohati.|| ||
■
"Micchā-vimuttiyā kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā" ti.|| ||
So iti paṭisaṅkhāya micchā-vimuttiṁ pajahati, micchā-vimuttiyā paccorohati.|| ||
Evaṁ kho brāhmaṇa, ariyassa vinaye paccorohaṇī hotī ti.|| ||
§
4. Aññathā bho Gotama, brāhmaṇānaṁ paccorohaṇī,||
aññathā ca pana ariyassa vinaye paccorohaṇī hotī||
imissā ca kho bho Gotama,||
ariyassa vinaye paccorohaṇiyā brāhmaṇānaṁ paccorohaṇi kalaṁ nāgghati soḷasiṁ.|| ||
■
[236] Abhikkantaṁ bho Gotama||
abhikkantaṁ bho Gotama.|| ||
Seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūlhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī ti.|| ||
Evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu Saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||