Aṅguttara Nikāya
X. Dasaka-Nipāta
XII: Paccorohaṇī-Vagga
Sutta 120
Dutiya Paccorohaṇī Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Ariyaṁ kho bhikkhave paccorohaṇiṁ desissāmi.|| ||
Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī.|| ||
§
Katamā ca bhikkhave ariyā paccorohaṇī?|| ||
Idha bhikkhave, ariya sāvako itī paṭisañcikkhati:|| ||
'Micchā-diṭṭhiyā kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti|| ||
So iti paṭisaṅkhāya micchā-diṭṭhiṁ pajahati,||
micchā-diṭṭhiyā paccorohati.|| ||
■
'Micchā-saṅkappassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti|| ||
So iti paṭisaṅkhāya micchā-saṅkappaṁ pajahati, micchā-saṅkappā paccorohati.|| ||
■
'Micchā-vācāya kho pāpako vipāko diṭṭhe c'eva dhamme, abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya micchā-vācaṁ pajahati, micchā-vācāya paccorohati.|| ||
■
'Micchā-kammantassa kho pāpako vipāko diṭṭhe c'eva dhamme, abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya micchā-kammantaṁ pajahati, micchā-kammantā paccorohati.|| ||
■
'Micchā-ājīvassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya micchā-ājīvaṁ pajahati, micchā-ājīvā paccorohati.|| ||
■
'Micchā-vāyāmassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya micchā-vāyāmaṁ pajahati, micchā-vāyāmā paccorohati.|| ||
■
'Micchā-satiyā kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya micchā-satiṁ pajahati, micchā-satiyā paccorohati.|| ||
■
'Micchā-samādhissa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya micchā-samādhiṁ pajahati, micchā-samādhimhā paccorohati.|| ||
■
'Micchā-ñāṇassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya micchā-ñāṇaṁ pajahati, micchā-ñāṇā paccorohati.|| ||
■
'Micchā-vimuttiyā kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya micchā-vimuttiṁ pajahati, micchā-vimuttiyā paccorohati.|| ||
Ayaṁ vuccati bhikkhave ariyā paccorohaṇī" ti.|| ||