Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XII: Paccorohaṇī-Vagga

Sutta 120

Dutiya Paccorohaṇī Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[2326]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Ariyaṁ kho bhikkhave paccorohaṇiṁ desissāmi.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī.|| ||

 

§

 

Katamā ca bhikkhave ariyā paccorohaṇī?|| ||

Idha bhikkhave, ariya sāvako itī paṭisañcikkhati:|| ||

'Micchā-diṭṭhiyā kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti|| ||

So iti paṭisaṅkhāya micchā-diṭṭhiṁ pajahati,||
micchā-diṭṭhiyā paccorohati.|| ||

'Micchā-saṅkappassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti|| ||

So iti paṭisaṅkhāya micchā-saṅkappaṁ pajahati, micchā-saṅkappā paccorohati.|| ||

'Micchā-vācāya kho pāpako vipāko diṭṭhe c'eva dhamme, abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya micchā-vācaṁ pajahati, micchā-vācāya paccorohati.|| ||

'Micchā-kammantassa kho pāpako vipāko diṭṭhe c'eva dhamme, abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya micchā-kammantaṁ pajahati, micchā-kammantā paccorohati.|| ||

'Micchā-ājīvassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya micchā-ājīvaṁ pajahati, micchā-ājīvā paccorohati.|| ||

'Micchā-vāyāmassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya micchā-vāyāmaṁ pajahati, micchā-vāyāmā paccorohati.|| ||

'Micchā-satiyā kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya micchā-satiṁ pajahati, micchā-satiyā paccorohati.|| ||

'Micchā-samādhissa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya micchā-samādhiṁ pajahati, micchā-samādhimhā paccorohati.|| ||

'Micchā-ñāṇassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya micchā-ñāṇaṁ pajahati, micchā-ñāṇā paccorohati.|| ||

'Micchā-vimuttiyā kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya micchā-vimuttiṁ pajahati, micchā-vimuttiyā paccorohati.|| ||

Ayaṁ vuccati bhikkhave ariyā paccorohaṇī" ti.|| ||

 


Contact:
E-mail
Copyright Statement