Aṅguttara Nikāya
X. Dasaka-Nipāta
XII: Paccorohaṇī-Vagga
Sutta 121
Pubbaṅgama Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Suriyassa bhikkhave udayato etaṁ pubbaṇ-gamaṁ etaṁ pubba-nimittaṁ yad idaṁ aruṇaggaṁ.|| ||
Evam eva kho bhikkhave kusalānaṁ dhammānaṁ etaṁ pubbaṇ-gamaṁ,||
etaṁ pubba-nimittaṁ,||
yad idaṁ sammā-diṭṭhi.|| ||
§
Sammā-diṭṭhissa bhikkhave sammā saṅkappo pahoti.|| ||
■
Sammā-saṅkappassa sammā-vācā pahoti.|| ||
■
Sammā-vācassa sammā-kammanto pahoti.|| ||
■
Sammā-kammantassa sammā-ājīvo pahoti.|| ||
■
Sammā-ājīvassa sammā-vāyāmo pahoti.|| ||
■
Sammā-vāyāmassa sammā-sati pahoti.|| ||
■
Sammā-satissa sammā-samādhi [237] pahoti.|| ||
■
Sammā-samādhissa sammā-ñāṇaṁ pahoti.|| ||
■
Sammā-ñāṇissa sammā-vimutti pahotī ti.|| ||