Aṅguttara Nikāya
X. Dasaka-Nipāta
XV: Ariya-Vagga
Sutta 151
Bhāvetabba Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Bhāvetabbañ ca vo bhikkhave dhammaṁ desissāmi,||
na bhāvetabbañ ca.|| ||
Taṁ suṇātha sādhukaṁ manasi-karotha bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti kho te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Katamañ ca bhikkhave na bhāvetabbo dhammo?
Micchā-diṭṭhi,||
micchā-saṅkappo,||
micchā-vācā,||
micchā-kammanto,||
micchā-ājīvo,||
micchā-vāyāmo,||
micchā-sati,||
micchā-samādhi,||
micchā-ñāṇaṁ,||
micchā-vimutti.|| ||
Ayaṁ vuccati bhikkhave na bhāvetabbo dhammo.|| ||
§
Katamañ ca bhikkhave bhāvetabbo Dhammo?|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi,||
sammā-ñāṇaṁ,||
sammā-vimutti.|| ||
Ayaṁ vuccati bhikkhave bhāvetabbo Dhammo" ti|| ||