Aṅguttara Nikāya
X. Dasaka-Nipāta
XV: Ariya-Vagga
Sutta 154
Sacchi-Kātabba Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Sacchikātabbañ ca vo bhikkhave dhammaṁ desissāmi, na sacchikātabbañ ca.|| ||
Taṁ suṇātha sādhukaṁ manasi-karotha bhāsissāmī" ti.|| ||
'Evaṁ bhante' ti kho te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
'Katamañ ca bhikkhave na sacchikātabbo dhammo?
Micchā-diṭṭhi,||
micchā-saṅkappo,||
micchā-vācā,||
micchā-kammanto,||
micchā-ājīvo,||
micchā-vāyāmo,||
micchā-sati,||
micchā-samādhi,||
micchā-ñāṇaṁ,||
micchā-vimutti.|| ||
Ayaṁ vuccati bhikkhave na sacchikātabbo dhammo.|| ||
Katamañ ca bhikkhave sacchikātabbo dhammo?|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi,||
sammā-ñāṇaṁ,||
sammā-vimutti.|| ||
Ayaṁ vuccati bhikkhave sacchikātabbo dhammo ti|| ||