Aṅguttara Nikāya
X. Dasaka-Nipāta
XVII: Jāṇussoṇi-Vagga
Sutta 167
Brāhmaṇa Pacc'Orohaṇī Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
2. Tena kho pana samayena Jāṇussoṇī brāhmaṇo tadah'uposathe sīsaṁ nahāto navaṁ khomayugaṁ nivattho allaṁ kusamuṭṭhiṁ ādāya Bhagavato avidūre eka-m-antaṁ ṭhito hoti.|| ||
Addasā kho Bhagavā Jāṇussoṇiṁ brāhmaṇaṁ tadah'uposathe sīsaṁ nahātaṁ navaṁ khomayugaṁ nivatthaṁ allaṁ kusamuṭṭhiṁ ādāya avidūre eka-m-antaṁ ṭhitaṁ,||
disvā Jāṇussoṇiṁ brāhmaṇaṁ etad avoca:|| ||
"Kiṁ nu kho tvaṁ brāhmaṇa,||
tadah'uposathe sīsaṁ nahāto navaṁ khomayugaṁ nivattho allaṁ kusamuṭṭhiṁ ādāya eka-m-antaṁ ṭhito?|| ||
Kiṁ nu kho ajja brāhmaṇa-kulassā" ti?|| ||
"pacc'orohaṇī bho Gotama,||
ajja brāhmaṇa-kulassā" [250] ti.|| ||
"Yathā-kathaṁ pana brāhmaṇa,||
brāhmaṇānaṁ pacc'orohaṇī hotī" ti?|| ||
"Idha bho Gotama, brāhmaṇā tadah'uposathe sīsaṁ nahātā navaṁ khomayugaṁ nivatthā allena gomayena paṭhaviṁ opuñchitvā haritehi kusehi pattharitvā antarā ca velaṁ antarā ca agy-ā-gāraṁ seyyaṁ kappenti.|| ||
Te taṁ rattiṁ ti-k-khattuṁ paccu-ṭṭhāya pañjalikā aggiṁ namassanti|| ||
'pacc'orohāma bhavantaṁ,||
pacc'orohāma bhavantan' ti.|| ||
Pahūtena ca sappitelena navanītena aggiṁ santappenti,||
tassā ca rattiyā accayena paṇītena khādanīyena bhojanīyena brāhmaṇe santappenti.|| ||
Evaṁ kho bho Gotama,||
brāhmaṇānaṁ pacc'orohaṇī hotī" ti.|| ||
"Aññathā kho brāhmaṇa,||
brāhmaṇānaṁ pacc'orohaṇī,||
aññathā ca pana ariyassa vinaye pacc'orohaṇī hotī" ti.|| ||
"Yathā-kathaṁ pana bho Gotama,||
ariyassa vinaye pacc'orohaṇī hotī?|| ||
Sādhu me bhavaṁ Gotamo tathā dhammaṁ desetu,||
yathā ariyassa vinaye pacc'orohaṇī hotī" ti.|| ||
§
"Tena hi brāhmaṇa, suṇāhi,||
sādhukaṁ mana-sikarohi,||
bhāsissāmī" ti.|| ||
"Evaṁ bho" ti kho Jāṇussoṇi brāhmaṇo Bhagavato paccassosi,||
Bhagavā etad avoca:|| ||
§
3. "Idha brāhmaṇa ariya-sāvako iti paṭisañcikkhati:|| ||
'Pāṇ-ā-tipātassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya pāṇ-ā-tipātaṁ pajahati,||
pāṇ-ā-tipātā pacc'orohati.|| ||
■
'Adinn'ādānassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya adinnādānaṁ pajahati,||
adinn'ādānā pacc'orohati.|| ||
■
'Kāmesu micchā-cārassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya kāmesu micchā-cāraṁ pajahati,||
kāmesu micchā-cārā pacc'orohati.|| ||
■
'Musā-vādassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañcāti cā' ti.|| ||
So iti [251] paṭisaṅkhāya musā-vādaṁ pajahati||
musā-vādā pacc'orohati.|| ||
■
'Pisunāya vācāya kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya pisunaṁ vācaṁ pajahati,||
pisunāya vācāya pacc'orohati.|| ||
■
'Pharusāya vācāya kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya pharusaṁ vācaṁ pajahati,||
pharusāya vācāya pacc'orohati.|| ||
■
'Sampha-p-palāpassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya sampha-p-palāpaṁ pajahati,||
sampha-p-palāpā pacc'orohati.|| ||
■
'Abhijjhāya kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya abhijjhaṁ pajahati,||
abhijjhāya pacc'orohati.|| ||
■
'Vyāpādassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya vyāpādaṁ pajahati,||
vyāpādā pacc'orohati.|| ||
■
'Micchā-diṭṭhiyā kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya micchā-diṭṭhiṁ pajahati,||
micchā-diṭṭhiyā pacc'orohati.|| ||
Evaṁ kho brāhmaṇa, ariyassa vinaye pacc'orohaṇī hotī" ti.|| ||
§
4. "Aññathā bho Gotama, brāhmaṇānaṁ pacc'orohaṇī,||
aññathā ca pana ariyassa vinaye pacc'orohaṇī hotī||
imissā ca kho bho Gotama,||
ariyassa vinaye pacc'orohaṇiyā brāhmaṇānaṁ pacc'orohaṇi kalaṁ nāgghati soḷasiṁ.|| ||
Abhikkantaṁ bho Gotama||
abhikkantaṁ bho Gotama.|| ||
Seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūlhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti.|| ||
Evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu Saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||