Aṅguttara Nikāya
X. Dasaka-Nipāta
XVII: Jāṇussoṇi-Vagga
Sutta 168
Ariya Pacc'Orohaṇī Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Ariyaṁ vo bhikkhave pacc'orohaṇiṁ desissāmi.
Taṁ suṇātha sādhukaṁ manasi-karotha bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti kho te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:
§
Katamā ca bhikkhave ariyā pacc'orohanī?|| ||
[252] Idha bhikkhave ariya-sāvako iti paṭisañcikkhati:|| ||
'Pāṇ-ā-tipātassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya pāṇ-ā-tipātaṁ pajahati,||
pāṇ-ā-tipātā pacc'orohati.|| ||
■
'Adinn'ādānassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya adinnādānaṁ pajahati,||
adinn'ādānā pacc'orohati.|| ||
■
'Kāmesu micchā-cārassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya kāmesu micchā-cāraṁ pajahati,||
kāmesu micchā-cārā pacc'orohati.|| ||
■
'Musā-vādassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañcāti cā' ti.|| ||
So iti paṭisaṅkhāya musā-vādaṁ pajahati||
musā-vādā pacc'orohati.|| ||
■
'Pisunāya vācāya kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya pisunaṁ vācaṁ pajahati,||
pisunāya vācāya pacc'orohati.|| ||
■
'Pharusāya vācāya kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya pharusaṁ vācaṁ pajahati,||
pharusāya vācāya pacc'orohati.|| ||
■
'Sampha-p-palāpassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya sampha-p-palāpaṁ pajahati,||
sampha-p-palāpā pacc'orohati.|| ||
■
'Abhijjhāya kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya abhijjhaṁ pajahati,||
abhijjhāya pacc'orohati.|| ||
■
'Vyāpādassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya vyāpādaṁ pajahati,||
vyāpādā pacc'orohati.|| ||
■
'Micchā-diṭṭhiyā kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||
So iti paṭisaṅkhāya micchā-diṭṭhiṁ pajahati,||
micchā-diṭṭhiyā pacc'orohati.|| ||
Ayaṁ vuccati bhikkhave ariyā paccoroṇī" ti.|| ||