Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XVII: Jāṇussoṇi-Vagga

Sutta 168

Ariya Pacc'Orohaṇī Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[251]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Ariyaṁ vo bhikkhave pacc'orohaṇiṁ desissāmi.

Taṁ suṇātha sādhukaṁ manasi-karotha bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti kho te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:

 

§

 

Katamā ca bhikkhave ariyā pacc'orohanī?|| ||

[252] Idha bhikkhave ariya-sāvako iti paṭisañcikkhati:|| ||

'Pāṇ-ā-tipātassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya pāṇ-ā-tipātaṁ pajahati,||
pāṇ-ā-tipātā pacc'orohati.|| ||

'Adinn'ādānassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya adinnādānaṁ pajahati,||
adinn'ādānā pacc'orohati.|| ||

'Kāmesu micchā-cārassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya kāmesu micchā-cāraṁ pajahati,||
kāmesu micchā-cārā pacc'orohati.|| ||

'Musā-vādassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañcāti cā' ti.|| ||

So iti paṭisaṅkhāya musā-vādaṁ pajahati||
musā-vādā pacc'orohati.|| ||

'Pisunāya vācāya kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya pisunaṁ vācaṁ pajahati,||
pisunāya vācāya pacc'orohati.|| ||

'Pharusāya vācāya kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya pharusaṁ vācaṁ pajahati,||
pharusāya vācāya pacc'orohati.|| ||

'Sampha-p-palāpassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya sampha-p-palāpaṁ pajahati,||
sampha-p-palāpā pacc'orohati.|| ||

'Abhijjhāya kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya abhijjhaṁ pajahati,||
abhijjhāya pacc'orohati.|| ||

'Vyāpādassa kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya vyāpādaṁ pajahati,||
vyāpādā pacc'orohati.|| ||

'Micchā-diṭṭhiyā kho pāpako vipāko diṭṭhe c'eva dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya micchā-diṭṭhiṁ pajahati,||
micchā-diṭṭhiyā pacc'orohati.|| ||

Ayaṁ vuccati bhikkhave ariyā paccoroṇī" ti.|| ||

 


Contact:
E-mail
Copyright Statement