Aṅguttara Nikāya
X. Dasaka-Nipāta
XVII: Jāṇussoṇi-Vagga
Sutta 169
Saṅgāravo Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
2. Atha kho Saṅgāravo brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Saṅgāravo brāhmaṇo Bhagavantaṁ etad avoca:|| ||
"Kiṁ nu kho bho Gotama orimaṁ tīraṁ,||
kiṁ pārimaṁ tīran" ti?|| ||
§
3. Pāṇātipāto kho brāhmaṇa orimaṁ tīraṁ,||
pāṇ-ā-tipātā veramaṇī pārimaṁ tīraṁ.|| ||
■
Adinn'ādānaṁ kho brāhmaṇa orimaṁ tīraṁ,||
adinn'ādānā veramaṇī pārimaṁ tīraṁ.|| ||
■
Kāmesu micchā-cāro kho brāhmaṇa orimaṁ tīraṁ,||
kāmesu micchā-cārā veramaṇī pārimaṁ tiraṁ.|| ||
■
Musā-vādo orimaṁ tiraṁ,||
musā-vādā veramaṇī pārimaṁ tīraṁ.|| ||
■
Pisunā-vācā orimaṁ tīraṁ,||
pisunāya vācāya veramaṇī pārimaṁ tīraṁ.|| ||
■
Pharusā vācā orimaṁ tiraṁ,||
pharusāya vācāya veramaṇī pārimaṁ tiraṁ.|| ||
■
Samphappalāpo orimaṁ tiraṁ,||
sampha-p-palāpā veramaṇī pārimaṁ tiraṁ.|| ||
■
Abhijjhā orimaṁ tīraṁ,||
anabhijjhā pārimaṁ tīraṁ.|| ||
■
Vyāpādo orimaṁ tīraṁ,||
avyāpādo pārimaṁ tīraṁ.|| ||
■
Micchā-diṭṭhi orimaṁ tīraṁ,||
sammā-diṭṭhi pārimaṁ tīraṁ.|| ||
Idaṁ kho brāhmaṇa orimaṁ tīraṁ,||
idaṁ pārimaṁ tīranti.|| ||
[253] Appakā te manussesu ye janā pāragāmino,||
Athāyaṁ itarā pajā - tīram evānudhāvati.|| ||
Ye ca kho samma-d-akkhāte - dhamme dhamm-ā-nuvattino,||
Te janā pāram essanti - maccudheyyaṁ suduttaraṁ.|| ||
Kaṇhaṁ dhammaṁ vippahāya - sukkaṁ bhāvetha paṇḍito,||
Okā anokaṁ āgamma - viveke yattha dūramaṁ.|| ||
Tatr-ā-bhiratim iccheyya - hitvā kāme akiñ cano,||
Pariyodapeyya attāṇaṁ - citta-klesehi paṇḍito.|| ||
Yesaṁ sambodhi-aṅgesu - sammā-cittaṁ subhāvitaṁ,||
Ādāna-paṭinissagge - anupādāya ye ratā,||
Khīṇ'āsavā jutīmanto - te loke parinibbutā ti.|| ||