Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XVII: Jāṇussoṇi-Vagga

Sutta 169

Saṅgāravo Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[252]

[1][pts] Evaṁ me sutaṁ:|| ||

2. Atha kho Saṅgāravo brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Saṅgāravo brāhmaṇo Bhagavantaṁ etad avoca:|| ||

"Kiṁ nu kho bho Gotama orimaṁ tīraṁ,||
kiṁ pārimaṁ tīran" ti?|| ||

 

§

 

3. Pāṇātipāto kho brāhmaṇa orimaṁ tīraṁ,||
pāṇ-ā-tipātā veramaṇī pārimaṁ tīraṁ.|| ||

Adinn'ādānaṁ kho brāhmaṇa orimaṁ tīraṁ,||
adinn'ādānā veramaṇī pārimaṁ tīraṁ.|| ||

Kāmesu micchā-cāro kho brāhmaṇa orimaṁ tīraṁ,||
kāmesu micchā-cārā veramaṇī pārimaṁ tiraṁ.|| ||

Musā-vādo orimaṁ tiraṁ,||
musā-vādā veramaṇī pārimaṁ tīraṁ.|| ||

Pisunā-vācā orimaṁ tīraṁ,||
pisunāya vācāya veramaṇī pārimaṁ tīraṁ.|| ||

Pharusā vācā orimaṁ tiraṁ,||
pharusāya vācāya veramaṇī pārimaṁ tiraṁ.|| ||

Samphappalāpo orimaṁ tiraṁ,||
sampha-p-palāpā veramaṇī pārimaṁ tiraṁ.|| ||

Abhijjhā orimaṁ tīraṁ,||
anabhijjhā pārimaṁ tīraṁ.|| ||

Vyāpādo orimaṁ tīraṁ,||
avyāpādo pārimaṁ tīraṁ.|| ||

Micchā-diṭṭhi orimaṁ tīraṁ,||
sammā-diṭṭhi pārimaṁ tīraṁ.|| ||

Idaṁ kho brāhmaṇa orimaṁ tīraṁ,||
idaṁ pārimaṁ tīranti.|| ||

 


 

[253] Appakā te manussesu ye janā pāragāmino,||
Athāyaṁ itarā pajā - tīram evānudhāvati.|| ||

Ye ca kho samma-d-akkhāte - dhamme dhamm-ā-nuvattino,||
Te janā pāram essanti - maccudheyyaṁ suduttaraṁ.|| ||

Kaṇhaṁ dhammaṁ vippahāya - sukkaṁ bhāvetha paṇḍito,||
Okā anokaṁ āgamma - viveke yattha dūramaṁ.|| ||

Tatr-ā-bhiratim iccheyya - hitvā kāme akiñ cano,||
Pariyodapeyya attāṇaṁ - citta-klesehi paṇḍito.|| ||

Yesaṁ sambodhi-aṅgesu - sammā-cittaṁ subhāvitaṁ,||
Ādāna-paṭinissagge - anupādāya ye ratā,||
Khīṇ'āsavā jutīmanto - te loke parinibbutā ti.|| ||

 


Contact:
E-mail
Copyright Statement