Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XVII: Jāṇussoṇi-Vagga

Sutta 169

Saṅgāravo Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[252]

[1][pts] Evaṃ me sutaṃ:|| ||

2. Atha kho Saṅgāravo brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Saṅgāravo brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Kiṃ nu kho bho Gotama orimaṃ tīraṃ,||
kiṃ pārimaṃ tīran" ti?|| ||

 

§

 

3. Pāṇ-ā-tipāto kho brāhmaṇa orimaṃ tīraṃ,||
pāṇ-ā-tipātā veramaṇī pārimaṃ tīraṃ.|| ||

Adinn'ādānaṃ kho brāhmaṇa orimaṃ tīraṃ,||
adinn'ādānā veramaṇī pārimaṃ tīraṃ.|| ||

Kāmesu micchā-cāro kho brāhmaṇa orimaṃ tīraṃ,||
kāmesu micchā-cārā veramaṇī pārimaṃ tiraṃ.|| ||

Musā-vādo orimaṃ tiraṃ,||
musā-vādā veramaṇī pārimaṃ tīraṃ.|| ||

Pisunā-vācā orimaṃ tīraṃ,||
pisunāya vācāya veramaṇī pārimaṃ tīraṃ.|| ||

Pharusā vācā orimaṃ tiraṃ,||
pharusāya vācāya veramaṇī pārimaṃ tiraṃ.|| ||

Samphappalāpo orimaṃ tiraṃ,||
sampha-p-palāpā veramaṇī pārimaṃ tiraṃ.|| ||

Abhijjhā orimaṃ tīraṃ,||
anabhijjhā pārimaṃ tīraṃ.|| ||

Vyāpādo orimaṃ tīraṃ,||
avyāpādo pārimaṃ tīraṃ.|| ||

Micchā-diṭṭhi orimaṃ tīraṃ,||
sammā-diṭṭhi pārimaṃ tīraṃ.|| ||

Idaṃ kho brāhmaṇa orimaṃ tīraṃ,||
idaṃ pārimaṃ tīranti.|| ||

 


 

[253] Appakā te manussesu ye janā pāragāmino,||
Athāyaṃ itarā pajā - tīram evānudhāvati.|| ||

Ye ca kho samma-d-akkhāte - dhamme dhamm-ā-nuvattino,||
Te janā pāram essanti - maccudheyyaṃ suduttaraṃ.|| ||

Kaṇhaṃ dhammaṃ vippahāya - sukkaṃ bhāvetha paṇḍito,||
Okā anokaṃ āgamma - viveke yattha dūramaṃ.|| ||

Tatr-ā-bhiratim iccheyya - hitvā kāme akiñ cano,||
Pariyodapeyya attāṇaṃ - citta-klesehi paṇḍito.|| ||

Yesaṃ sambodhi-aṅgesu - sammā-cittaṃ subhāvitaṃ,||
Ādāna-paṭinissagge - anupādāya ye ratā,||
Khīṇ'āsavā jutīmanto - te loke parinibbutā ti.|| ||

 


Contact:
E-mail
Copyright Statement