Aṅguttara Nikāya
X. Dasaka-Nipāta
XVII: Jāṇussoṇi-Vagga
Sutta 172
Dutiya Adhamma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Adhammo ca bhikkhave veditabbo,||
dhammo ca,||
anattho ca veditabbo attho ca,||
adhammañ ca viditvā Dhammañ ca,||
anatthañ ca viditvā atthañ ca,||
yathā Dhammo||
yathā attho||
tathā paṭipajjitabban" ti.|| ||
Idam avoca Bhagavā||
idaṁ vatvā Sugato uṭṭhāy āsanā vihāraṁ pāvisi.|| ||
§
3. Atha kho tesaṁ bhikkhūnaṁ acira-pakkantassa||
Bhagavato etad ahosi:|| ||
"Idaṁ kho no āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho.|| ||
'Adhammo ca bhikkhave veditabbo,||
dhammo ca,||
anattho ca veditabbo attho ca,||
adhammañ ca viditvā Dhammañ ca,||
anatthañ ca viditvā atthañ ca,||
yathā Dhammo||
yathā attho||
tathā paṭipajjitabban' ti.|| ||
Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā ti?|| ||
Atha kho tesaṁ bhikkhunaṁ etad ahosi:|| ||
'Ayaṁ kho āyasmā MahāKaccāno Satthu c'eva saṁvaṇṇito,||
sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ,||
pahoti cāyasmā MahāKaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.|| ||
Yan nūna mayaṁ yen'āyasmā MahāKaccāno ten'upasaṅkameyyāma.|| ||
Upasaṅkamitvā āyasmantaṁ MahāKaccānaṁ etam atthaṁ puccheyyāma.|| ||
Yathā no āyasmā MahāKaccāno vyākarissati,||
tathā naṁ dhāressāmā" ti.|| ||
§
4. Atha kho te bhikkhu yen'āyasmā MahāKaccāno ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitavā āyasmanta MahāKaccānena saddhiṁ sammodiṁsu,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho te bhikkhu āyasmantaṁ MahāKaccānaṁ etad avocuṁ:|| ||
"Idaṁ kho no āvuso Kaccāna Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho:|| ||
'Adhammo ca bhikkhave veditabbo,||
dhammo ca,||
anattho ca veditabbo||
attho ca,||
adhammañ [256] ca viditvā Dhammañ ca,||
anatthañ ca viditvā atthañ ca,||
yathā Dhammo||
yathā attho||
tathā paṭipajjitabban' ti.|| ||
Tesaṁ no āvuso amhākaṁ acira-pakkantassa Bhagavato etad ahosi:|| ||
'Idaṁ kho no āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho:|| ||
"Adhammo ca bhikkhave veditabbo,||
dhammo ca,||
anattho ca veditabbo||
attho ca,||
adhammañ ca viditvā Dhammañ ca,||
anatthañ ca viditvā atthañ ca,||
yathā Dhammo||
yathā attho||
tathā paṭipajjitabban" ti.|| ||
Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā' ti?|| ||
Tesaṁ no āvuso amhākaṁ etad ahosi:|| ||
'Ayaṁ kho āyasmā MahāKaccāno satthū c'eva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ,||
pahoti cāyasmā MahāKaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.|| ||
Yan nūna mayaṁ yen'āyasmā MahāKaccāno ten'upasaṅkameyyāma,||
upasaṅkamitvā āyasmantaṁ MahāKaccānaṁ etam atthaṁ puccheyyāma.|| ||
Yathā no āyasmā MahāKaccāno vyākarissati,||
tathā naṁ dhāreyyāmā' ti.|| ||
Vibhajitu āyasmā MahāKaccāno" ti.|| ||
§
5. "Seyyathā pi āvuso puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno mahato rūkkhassa tiṭṭhato sāravato ati-k-kamm eva mūlaṁ ati-k-kamma khandhaṁ sākhāpalāse sāraṁ pariyesitabbaṁ maññeyya,||
evaṁ sampadam idaṁ.|| ||
Āyasmantānaṁ satthari sammukhī-bhūte taṁ Bhagavantaṁ atisitvā amhe etam atthaṁ paṭipucchitabbaṁ maññatha.|| ||
■
So h'āvuso Bhagavā jānaṁ jānāti,||
passaṁ passati,||
cakkhu-bhūto||
ñāṇa-bhūto||
dhamma-bhūto||
brahma-bhūto||
vattā pavattā atthassa ninnetā amatassa dātā Dhammassāmī Tathāgato.|| ||
So c'eva pan'etassa kālo ahosi,||
yaṁ tumhe [257] Bhagavantaṁ yeva upasaṅkamitvā etam atthaṁ puccheyyātha.|| ||
Yathā vo Bhagavā vyākareyya,||
tathā naṁ dhāreyyathā" ti.|| ||
■
6. "Addh'āvuso Kaccāna Bhagavā jānaṁ jānāti,||
passaṁ passati,||
cakkhu-bhūto||
ñāṇa-bhūto||
dhamma-bhūto||
brahma-bhūto||
vattā pavattā atthassa ninnetā amatassa dātā Dhammasāmi Tathāgato.|| ||
So c'eva panetassa kālo ahosi,||
yaṁ mayaṁ Bhagavantaṁ yeva upasaṅkamitvā etam atthaṁ puccheyyāma.|| ||
Yathā no Bhagavā vyākareyya,||
tathā naṁ dhāreyyāma.|| ||
Api c'āyasmā MahāKaccāno Satthu c'eva saṁvaṇṇito,||
sambhāvito ca viññūnaṁ sabirahmacārīnaṁ,||
pahoti c'āyasmā MahāKaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.|| ||
Vibhajat'āyasmā MahāKaccāno agarukaritvā" ti.|| ||
§
7. "Tena h'āvuso suṇātha sādhukaṁ manasi-karotha bhāsissāmī" ti.|| ||
"Evam āvuso" ti kho te bhikkhu āyasmato MahāKaccānassa paccassosuṁ.|| ||
Āyasmā MahāKaccāno etad avoca:|| ||
"Yaṁ kho no āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho|| ||
'Adhammo ca bhikkhave veditabbo,||
dhammo ca,||
anattho ca veditabbo||
attho ca,||
adhammañ ca viditvā Dhammañ ca,||
anatthañ ca viditvā atthañ ca,||
yathā Dhammo||
yathā attho||
tathā paṭipajjitabban' ti.|| ||
Katamo c'āvuso adhammo,||
katamo ca Dhammo,||
katamo ca anattho,||
katamo ca attho?|| ||
■
8. "Pāṇātipāto āvuso adhammo,
pāṇ-ā-tipātā veramaṇī Dhammo,||
ye ca pāṇ-ā-tipāta-paccayā aneke pāpakā akusalā Dhammā sambhavanti,
ayaṁ anattho,||
pāṇ-ā-tipātā veramaṇīpaccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṁ gacchanti,
ayaṁ attho.|| ||
■
Adinn'ādānaṁ āvuso adhammo,||
adinn'ādānā veramaṇī Dhammo,||
ye ca adinn'ādāna-paccayā [258] aneke pāpakā akusalā Dhammā sambhavanti,
ayaṁ anattho,||
adinn'ādānā veramaṇīpaccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Kāmesu micchā-cāro āvuso adhammo,||
kāmesu micchā-cārā veramaṇī Dhammo,||
ye ca kāmesu micchā-cārapaccayā ca aneke akusalā Dhammā sambhavanti,
ayaṁ anattho,||
kāmesu micchā-cārā veramaṇīpaccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Musā-vādo āvuso adhammo,||
musā-vādā veramaṇī Dhammo,||
ye ca musā-vāda-paccayā aneke pāpakā akusalā Dhammā sambhavanti,
ayaṁ anattho,||
musā-vādā veramaṇīpaccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṁ gacchanti, ayaṁ attho.|| ||
■
Pisunā-vācā āvuso adhammo,||
pisunāya vācāya veramaṇī Dhammo,||
ye ca pisunā-vācā-paccayā aneke pāpakā akusalā Dhammā sambhavanti,
ayaṁ anattho,||
pisunāya vācāya veramaṇīpaccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Pharusā-vācā āvuso adhammo,||
pharusāya vācāya veramaṇī Dhammo,||
ye ca pharusā-vācā-paccayā aneke pāpākā akusalā Dhammā sambhavanti,
ayaṁ anattho,||
pharusāya vācāya veramaṇīpaccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Samphappalāpo āvuso adhammo,||
sampha-p-palāpā veramaṇī Dhammo,||
ye ca sampha-p-palāpapaccayā aneke pāpakā akusalā Dhammā sambhavanti,
ayaṁ anattho,||
sampha-p-palāpā veramaṇīpaccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Abhijjhā āvuso adhammo,||
anabhijjhā Dhammo,||
ye ca abhijjhāpaccayā aneke pāpakā akusalā Dhammā sambhavanti,
ayaṁ anattho,||
anabhijjhāpaccayā aneke kusalā Dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Vyāpādo āvuso adhammo,||
avyāpādo Dhammo,||
ye ca vyāpāda-paccayā aneke pāpakā akusalā Dhammā sambhavanti,
ayaṁ anattho,||
avyāpāda-paccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Micchā-diṭṭhi āvuso adhammo,||
sammā-diṭṭhi Dhammo,||
ye ca micchā-diṭṭhi-paccayā aneke pāpakā akusalā Dhammā sambhavanti,
ayaṁ anattho,||
sammā-diṭṭhi-paccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Yaṁ kho no āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena [259] atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho:|| ||
'Adhammo ca bhikkhave veditabbo,||
dhammo ca,||
anattho ca veditabbo||
attho ca,||
adhammañ ca viditvā Dhammañ ca,||
anatthañ ca viditvā atthañ ca,||
yathā Dhammo||
yathā attho||
tathā paṭipajjitabban' ti.|| ||
Imassa kho ahaṁ āvuso Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa evaṁ vitthārena atthaṁ ājānāmi.|| ||
Ākaṅkamānā ca pana tumhe āvuso Bhagavantaṁ yeva upasaṅkamitvā etam atthaṁ puccheyyātha.|| ||
Yathā vo Bhagavā vyākaroti||
tathā naṁ dhāreyyathā" ti.|| ||
"Evam āvuso" ti||
kho te bhikkhu āyasmato MahāKaccānassa bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho te bhikkhu Bhagavantaṁ etad avocuṁ:|| ||
9. "Yaṁ kho no bhante Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho|| ||
'Adhammo ca bhikkhave veditabbo,||
dhammo ca,||
anattho ca veditabbo||
attho ca,||
adhammañ ca viditvā Dhammañ ca,||
anatthañ ca viditvā atthañ ca,||
yathā Dhammo||
yathā attho||
tathā paṭipajjitabban' ti.|| ||
Tesaṁ no bhante amhākaṁ acira-pakkantassa Bhagavato etad ahosi:|| ||
'Idaṁ kho no āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy āsanā vihāraṁ paviṭṭho|| ||
"Adhammo ca bhikkhave veditabbo||
dhammo ca,||
anattho ca veditabbo||
attho ca,||
adhammañ ca viditvā Dhammañ ca,||
anatthañ ca viditvā atthañ ca,||
yathā Dhammo||
yathā attho||
tathā paṭipajjitabban" ti.|| ||
Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā" ti?|| ||
Tesaṁ no bhante amhākaṁ etad ahosi:|| ||
'Ayaṁ kho āyasmā MahāKaccāno Satthu c'eva saṁvaṇṇito,||
sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ,||
pahoti c'āyasmā MahāKaccāno imassa Bhagavatā saṅkhittena uddesassa [260] uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.|| ||
Yan nūna mayaṁ yen'āyasmā MahāKaccāno ten'upasaṅkameyyāma,||
upasaṅkamitvā āyasmā MahāKaccānaṁ etam atthaṁ puccheyyāma.|| ||
Yathā no āyasmā MahāKaccāno vyākarissati,||
tathā naṁ dhāressāmā' ti.|| ||
Atha kho mayaṁ bhante yen'āyasmā MahāKaccāno ten'upasaṅkamimha,||
upasaṅkamitvā āyasmantaṁ MahāKaccānaṁ etam atthaṁ apucchimha.|| ||
Tesaṁ no bhante āyasmanta MahāKaccānena||
imehi ākārehi||
imehi padehi||
imehi vyañjanehi attho suvibhatto" ti.|| ||
§
10. "Sādhu sādhu bhikkhave||
paṇḍito bhikkhave MahāKaccāno,||
mahā-pañño bhikkhave MahāKaccāno.
Maṁ ce pi tumhe bhikkhave upasaṅkamitvā etam atthaṁ puccheyyātha,||
aham pi c'etaṁ evam eva vyākaryeyaṁ.|| ||
Yathā taṁ MahāKaccānena vyākataṁ||
eso cetassa attho,||
evañ ca naṁ dhāreyyāthā" ti.|| ||