Aṅguttara Nikāya
X. Dasaka-Nipāta
XVII: Jāṇussoṇi-Vagga
Sutta 173
Tatiya Adhamma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Adhammo ca bhikkhave veditabbo,||
dhammo ca,||
anattho ca veditabbo attho ca,||
adhammañ ca viditvā Dhammañ ca,||
anatthañ ca viditvā atthañ ca,||
yathā dhammo||
yathā attho||
tathā paṭipajjitabban" ti.|| ||
3. Katamo ca bhikkhave adhammo,||
katamo ca dhammo,||
katamo ca anattho,||
katamo ca attho?|| ||
■
8. Pāṇātipāto bhikkhave adhammo,
pāṇ-ā-tipātā veramaṇī Dhammo,||
ye ca pāṇ-ā-tipāta-paccayā aneke pāpakā akusalā Dhammā sambhavanti,
ayaṁ anattho,||
pāṇ-ā-tipātā veramaṇīpaccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṁ gacchanti,
ayaṁ attho.|| ||
■
Adinn'ādānaṁ bhikkhave adhammo,||
adinn'ādānā veramaṇī Dhammo,||
ye ca adinn'ādāna-paccayā [258] aneke pāpakā akusalā Dhammā sambhavanti,
ayaṁ anattho,||
adinn'ādānā veramaṇīpaccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Kāmesu micchā-cāro bhikkhave adhammo,||
kāmesu micchā-cārā veramaṇī Dhammo,||
ye ca kāmesu micchā-cārapaccayā ca aneke akusalā Dhammā sambhavanti,
ayaṁ anattho,||
kāmesu micchā-cārā veramaṇīpaccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Musā-vādo bhikkhave adhammo,||
musā-vādā veramaṇī Dhammo,||
ye ca musā-vāda-paccayā aneke pāpakā akusalā Dhammā sambhavanti,
ayaṁ anattho,||
musā-vādā veramaṇīpaccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṁ gacchanti, ayaṁ attho.|| ||
■
Pisunā-vācā bhikkhave adhammo,||
pisunāya vācāya veramaṇī Dhammo,||
ye ca pisunā-vācā-paccayā aneke pāpakā akusalā Dhammā sambhavanti,
ayaṁ anattho,||
pisunāya vācāya veramaṇīpaccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Pharusā-vācā bhikkhave adhammo,||
pharusāya vācāya veramaṇī Dhammo,||
ye ca pharusā-vācā-paccayā aneke pāpākā akusalā Dhammā sambhavanti,
ayaṁ anattho,||
pharusāya vācāya veramaṇīpaccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Samphappalāpo bhikkhave adhammo,||
sampha-p-palāpā veramaṇī Dhammo,||
ye ca sampha-p-palāpapaccayā aneke pāpakā akusalā Dhammā sambhavanti,
ayaṁ anattho,||
sampha-p-palāpā veramaṇīpaccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Abhijjhā bhikkhave adhammo,||
anabhijjhā Dhammo,||
ye ca abhijjhāpaccayā aneke pāpakā akusalā Dhammā sambhavanti,
ayaṁ anattho,||
anabhijjhāpaccayā aneke kusalā Dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Vyāpādo bhikkhave adhammo,||
avyāpādo Dhammo,||
ye ca vyāpāda-paccayā aneke pāpakā akusalā Dhammā sambhavanti,
ayaṁ anattho,||
avyāpāda-paccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
■
Micchā-diṭṭhi bhikkhave adhammo,||
sammā-diṭṭhi Dhammo,||
ye ca micchā-diṭṭhi-paccayā aneke pāpakā akusalā Dhammā sambhavanti,
ayaṁ anattho,||
sammā-diṭṭhi-paccayā ca aneke kusalā Dhammā bhāvanā-pāripūriṁ gacchanti,||
ayaṁ attho.|| ||
§
'Adhammo ca bhikkhave veditabbo,||
dhammo ca,||
anattho ca veditabbo attho ca,||
adhammañ ca viditvā Dhammañ ca,||
anatthañ ca viditvā atthañ ca,||
yathā dhammo||
yathā attho||
tathā paṭipajjitabban' ti.|| ||
Iti yaṁ taṁ vuttaṁ||
idam etaṁ paṭcca vuttan" ti.|| ||