Aṅguttara Nikāya
X. Dasaka-Nipāta
XVII: Jāṇussoṇi-Vagga
Sutta 174
Kamma-Nidāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Pāṇ-ā-tipātam p'ahaṁ bhikkhave tividhaṁ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||
■
Adinn'ādānam p'ahaṁ bhikkhave kividhaṁ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||
■
Kāmesu micchā-cāram p'ahaṁ bhikkhave tividhaṁ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||
■
Musā-vādam p'ahaṁ bhikkhave tividhaṁ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||
■
Pisuṇaṁ-vācam p'ahaṁ bhikkhave tividhaṁ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||
■
Pharusaṁ-vācam p'ahaṁ bhikkhave tividhaṁ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||
■
Sampha-p-palāpam p'ahaṁ bhikkhave tividhaṁ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||
■
Abhijjham p'ahaṁ [262] bhikkhave tividhaṁ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||
■
Vyāpādam p'ahaṁ bhikkhave tividhaṁ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||
■
Micchā-diṭṭhim p'ahaṁ bhikkhave tividhaṁ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||
■
Iti kho bhikkhave||
lobho kamma-nidāna sambhavo,||
doso kamma-nidāna sambhavo,||
moho kamma-nidāna sambhavo.|| ||
Lobha-k-khayā kamma-nidāna-saṅkhayo,||
dosa-k-khayā kamma-nidāna-saṅkhayo,||
moha-k-khayā kamma-nidāna-saṅkhayo" ti.|| ||