Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XVII: Jāṇussoṇi-Vagga

Sutta 174

Kamma-Nidāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Pāṇ-ā-tipātam p'ahaṁ bhikkhave tividhaṁ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||

Adinn'ādānam p'ahaṁ bhikkhave kividhaṁ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||

Kāmesu micchā-cāram p'ahaṁ bhikkhave tividhaṁ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||

Musā-vādam p'ahaṁ bhikkhave tividhaṁ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||

Pisuṇaṁ-vācam p'ahaṁ bhikkhave tividhaṁ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||

Pharusaṁ-vācam p'ahaṁ bhikkhave tividhaṁ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||

Sampha-p-palāpam p'ahaṁ bhikkhave tividhaṁ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||

Abhijjham p'ahaṁ [262] bhikkhave tividhaṁ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||

Vyāpādam p'ahaṁ bhikkhave tividhaṁ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||

Micchā-diṭṭhim p'ahaṁ bhikkhave tividhaṁ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||

Iti kho bhikkhave||
lobho kamma-nidāna sambhavo,||
doso kamma-nidāna sambhavo,||
moho kamma-nidāna sambhavo.|| ||

Lobha-k-khayā kamma-nidāna-saṅkhayo,||
dosa-k-khayā kamma-nidāna-saṅkhayo,||
moha-k-khayā kamma-nidāna-saṅkhayo" ti.|| ||

 


Contact:
E-mail
Copyright Statement