Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XVII: Jāṇussoṇi-Vagga

Sutta 175

Sa-pari-k-Kamana Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[262]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Saparikkamano ayaṁ bhikkhave Dhammo,||
nāyaṁ Dhammo aparikkamano.|| ||

 

§

 

Kathañ ca bhikkhave saparikkamano ayaṁ Dhammo,||
nāyaṁ Dhammo aparikkamano?|| ||

Pāṇ-ā-tipātissa bhikkhave,||
pāṇ-ā-tipātā veramaṇī parikkamanaṁ hoti.|| ||

Adinn'ādānassa bhikkhave,||
adinn'ādānā veramaṇī parikkamanaṁ hoti.|| ||

Kāmesu micchā-cārassa,||
bhikkhave kāmesu micchā-cārā veramaṇī parikkamanaṁ hoti.|| ||

Musā-vādassa bhikkhave,||
musā-vādā veramaṇī parikkamanaṁ hoti.|| ||

Pisunā-vācassa bhikkhave,||
pisunā-vācā veramaṇī parikkamanaṁ hoti.|| ||

Pharusā-vācassa bhikakhave,||
pharusāya vācāya veramaṇī parikkamanaṁ hoti.|| ||

Samphappalāpissa bhikkhave,||
sampha-p-palāpā veramaṇī parikkamanaṁ hoti.|| ||

Abhijjhālussa bhikkhave,||
anabhijjhā parikkamanaṁ hoti.|| ||

Vyāpannassa bhikkhave,||
avyāpādo parikkamanaṁ hoti.|| ||

Micchā-diṭṭhikassa bhikkhave,||
sammā diṭṭhi parikmanaṁ hoti.|| ||

Evaṁ kho bhikkhave, saparikkamano ayaṁ Dhammo,||
nāyaṁ Dhammo aparikkamano" ti.|| ||

 


Contact:
E-mail
Copyright Statement