Aṅguttara Nikāya
X. Dasaka-Nipāta
XVII: Jāṇussoṇi-Vagga
Sutta 175
Sa-pari-k-Kamana Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Saparikkamano ayaṁ bhikkhave Dhammo,||
nāyaṁ Dhammo aparikkamano.|| ||
§
Kathañ ca bhikkhave saparikkamano ayaṁ Dhammo,||
nāyaṁ Dhammo aparikkamano?|| ||
Pāṇ-ā-tipātissa bhikkhave,||
pāṇ-ā-tipātā veramaṇī parikkamanaṁ hoti.|| ||
■
Adinn'ādānassa bhikkhave,||
adinn'ādānā veramaṇī parikkamanaṁ hoti.|| ||
■
Kāmesu micchā-cārassa,||
bhikkhave kāmesu micchā-cārā veramaṇī parikkamanaṁ hoti.|| ||
■
Musā-vādassa bhikkhave,||
musā-vādā veramaṇī parikkamanaṁ hoti.|| ||
■
Pisunā-vācassa bhikkhave,||
pisunā-vācā veramaṇī parikkamanaṁ hoti.|| ||
■
Pharusā-vācassa bhikakhave,||
pharusāya vācāya veramaṇī parikkamanaṁ hoti.|| ||
■
Samphappalāpissa bhikkhave,||
sampha-p-palāpā veramaṇī parikkamanaṁ hoti.|| ||
■
Abhijjhālussa bhikkhave,||
anabhijjhā parikkamanaṁ hoti.|| ||
■
Vyāpannassa bhikkhave,||
avyāpādo parikkamanaṁ hoti.|| ||
■
Micchā-diṭṭhikassa bhikkhave,||
sammā diṭṭhi parikmanaṁ hoti.|| ||
Evaṁ kho bhikkhave, saparikkamano ayaṁ Dhammo,||
nāyaṁ Dhammo aparikkamano" ti.|| ||