Aṅguttara Nikāya
X. Dasaka-Nipāta
XVII: Jāṇussoṇi-Vagga
Sutta 176
Cunda Kammara-Putta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Pāvāyaṁ viharati Cundassa kammāraputtassa Ambavane.|| ||
Atha kho Cundo kammāraputto yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Cundaṁ kammāraputtaṁ Bhagavā etad avoca:|| ||
2. "Kassa no tvaṁ Cunda soceyyāni rocesī" ti?|| ||
"Brāhmaṇā bhante pacchābhūmakā kamaṇḍalukā sevālamālikā aggi-paricārakā udakorohakā soceyyāni paññāpenti||
tes'āhaṁ soceyyāni rocemī" ti.|| ||
"Yathā kathaṁ pana Cunda,||
brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālikā aggiparicārikā udakorohakā soceyyāni paññā-pentī" ti?|| ||
"Idha bhante brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālakā aggiparicārikā udakorohakā,||
te sāvake evaṁ samādapenti:|| ||
'Ehi tvaṁ ambho purisa,||
kālass'eva vṭṭhahanto'va sayanamhā paṭhaviṁ āmaseyyāsi;||
no ce paṭhaviṁ āmaseyyāsi,||
allāni gomayāni āmaseyyāsi;||
no ce allāni gomayāni āmaseyyāsi,||
haritāni tiṇāni āmaseyyāsi;||
no ce haritāni tiṇāni āmaseyyāsi,||
aggiṁ paricareyyāsi;||
no ce aggiṁ paricareyyāsi,||
pañjaliko ādiccaṁ namasseyyāsi;||
no ce pañjaliko ādiccaṁ namasseyyāsi,
sāyatatiyakaṁ udakaṁ oroheyyāsī' ti.|| ||
Evaṁ kho bhante brāhmaṇā Pacchābhūmakā kamaṇḍalukā sevālamālikā aggi-paricārakā udakorohakā soceyyāni paññāpenti,||
tes'āhaṁ soceyyāni rocemī" ti.|| ||
■
"Aññathā kho Cunda brāhmaṇā pacchābhūmakā kamaṇḍalukā sevālamālikā aggi-paricārakā udakorohakā soceyyāni paññāpenti,||
aññathā ca [264] pana ariyassa vinaye soceyyaṁ hotī" ti.|| ||
"Yathā kathaṁ pana bhante ariyassa vinaye soceyyaṁ hoti?|| ||
Sādhu me bhante Bhagavā tathā dhammaṁ desetu,||
yathā ariyassa vinaye soceyyaṁ hotī" ti.|| ||
"Tena hi Cunda suṇāhi,||
sādhukaṁ mana-sikarohi,||
bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti kho Cundo kammāraputto Bhagavato paccassosī.|| ||
Bhagavā etad avoca:|| ||
§
3. "Tividhaṁ kho Cunda kāyena asoceyyaṁ hoti,||
catubbidhaṁ vācāya asoceyyaṁ hoti,||
tividhaṁ manasā asoceyyaṁ hoti.|| ||
§
Kathañ ca Cunda tividhaṁ kāyena asoceyyaṁ hoti?|| ||
4. Idha Cunda ekacco pāṇ-ā-tipātī hoti||
luddo lohitapāṇī hatapahaṭe niviṭṭho adayā-panno sabba-pāṇa-bhūtesu.|| ||
■
Adinn'ādāyī hoti yaṁ taṁ parassa para-citt'ūpakaraṇaṁ gāmagataṁ vā||
arañña-gataṁ va,||
taṁ adinnaṁ theyya-saṅkhātaṁ ādātā hoti,|| ||
■
Kāmesu micchā-cārī hoti,||
yā tā māturakkhitā piturakkhitā bhāturakkhitā bhagiṇirakkhitā ñātirakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittā pi,||
tathā-rūpāsu cārittaṁ āpajjitā hoti.|| ||
Evaṁ kho Cunda tividhaṁ kāyena asoceyyaṁ hoti.|| ||
§
Kathañ ca Cunda catubbidhaṁ vācāya asoceyyaṁ hoti?|| ||
5. Idha Cunda ekacco musā-vādī hoti,||
sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho|| ||
'Eh'ambho purisa yaṁ jānāsi,||
taṁ vadehī' ti.|| ||
So ajānaṁ vā 'Āhaṁ jānāmī' ti,||
jānaṁ vā āha 'Na jānāmī' ti,||
apassaṁ vā āha 'Passāmī' ti,||
passaṁ vā āha 'Na passāmī' ti.|| ||
Iti [265] attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā sampajānamusā bhāsitā hoti.|| ||
■
Pisunā-vāco hoti,||
ito sutvā amutra akkhātā imesaṁ bhedāya,||
amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya.|| ||
Iti samaggānaṁ vā bhettā bhinnānaṁ vā anuppadātā vaggārāmo vaggarato vagganandī vaggakaraṇiṁ vācaṁ bhāsitā hoti.|| ||
■
Pharusa-vāco hoti,||
yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodha-sāmantā asamādhi-saṁvaṭṭanikā,||
tathā-rūpiṁ vācaṁ bhāsitā hoti.|| ||
■
Samphappalāpī hoti,||
akāla-vādī abhūta-vādī anattha-vādī adhamma-vādī avinaya-vādī anidhāna-vatiṁ vācaṁ bhāsitā hoti||
akālena anapadesaṁ aparayantavatiṁ anattha-saṁhitaṁ.|| ||
Evaṁ kho Cunda catubbidhaṁ vācāya asoceyyaṁ hoti.|| ||
§
Kathañ ca Cunda tividhaṁ manasā asoceyyaṁ hoti?|| ||
5. Idha Cunda ekacco abhijjhālū hoti,||
yaṁ taṁ parassa para-citt'ūpakaraṇa taṁ abhijjhitā hoti|| ||
'Aho vata yaṁ parassa,||
taṁ mama assā' ti.|| ||
■
Vyāpanna-citto hoti,||
padu-ṭ-ṭhamana-saṅkappo.|| ||
'Ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṁ iti vā' ti.|| ||
■
Micchā-diṭṭhiko hoti,||
viparīta-dassano:|| ||
'N'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro-loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī' ti.|| ||
Evaṁ kho Cunda tividhaṁ manasā asoceyyaṁ hotī.|| ||
[266] 6. Ime kho Cunda dasa akusala-kamma-pathā.|| ||
§
Imehi kho Cunda dasahi akusalehi kamma-pathehi samannāgato kālass'eva vuṭṭhahanto va||
sayanambhā paṭhaviñ ce pi āmasati,||
asuci yeva hoti.|| ||
No ce pi paṭhaviṁ āmasati,||
asuci yeva hoti.|| ||
Allāni ce pi gomayāni āmasati,||
asuci yeva hoti.|| ||
No ce pi allāni gomayāni āmasati,||
asuci yeva hoti.|| ||
Haritāni ce pi tiṇāni āmasati,||
asuci yeva hoti.|| ||
No ce pi no ce pi haritāni tiṇāni,||
āmasati asuci yeva hoti.|| ||
Aggiñ ce pi paricarati,||
asuci yeva hoti.|| ||
No ce pi aggiṁ paricarati,||
asuci yeva hoti.|| ||
Pañjaliko ce pi ādiccaṁ namassati,||
asuci yeva hoti.|| ||
No ce pi pañjaliko ādiccaṁ namassati,||
asuci yeva hoti.|| ||
Sāyatatiyakañ ce pi udakaṁ orohati,||
asuci yeva hoti.|| ||
No ce pi sāyatatiyakaṁ udakaṁ orohati,||
asuci yeva hoti.|| ||
Taṁ kissa hetu?|| ||
Ime Cunda dasa akusala-kamma-pathā asuci yeva honti,||
asuci karaṇā ca.|| ||
■
Imesaṁ pana Cunda dasannaṁ akusalānaṁ kamma-pathānaṁ samannā-gamana-hetu Nirayo paññāyati,||
tiracchāna-yoni paññāyati,||
petti-visayo paññāyati,||
yā vā pan'aññā pi kāci duggatiyo.|| ||
§
7. Tividhaṁ kho Cunda kāyena soceyyaṁ hoti,||
catubbidhaṁ vācāya soceyyaṁ hoti,||
tividhaṁ manasā soceyyaṁ hoti.|| ||
§
Kathaṁ Cunda tividhaṁ kāyena soceyyaṁ hoti?|| ||
8. Idha Cunda ekacco pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||
■
Adinn'ādānaṁ pahāya adinn'ādānā paṭivirato hoti,||
yaṁ taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā arañña-gataṁ vā,||
na taṁ adinnaṁ theyya-saṅkhātaṁ ādātā hoti.|| ||
■
Kāmesu micchā-cāraṁ pahāya kāmesu micchā-cārā paṭivirato hoti.|| ||
Yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā dhammarakkhitā sassāmikā saparidaṇḍā [267] antamaso mālāgulaparikkhittā pi,||
tathā-rūpāsu na cārittaṁ āpajjitā hoti.|| ||
Evaṁ kho Cunda tividhaṁ kāyena soceyyaṁ hoti.|| ||
§
Kathañ ca Cunda catubbidhaṁ vācāya soceyyaṁ hoti?|| ||
9. Idha Cunda ekacco musā-vādaṁ pahāya musā-vādā paṭivirato hoti,||
sabhāgato vā||
parisagato vā||
ñātimajjhagato vā||
pūgamajjhagato vā||
rājakulamajjhagato vā||
abhinīto sakkhipuṭṭho:|| ||
'Ehambho purisa yaṁ jānāsi,||
taṁ vadehī' ti.|| ||
So ajānaṁ vā 'Āhaṁ na jānāmī' ti,||
jānaṁ vā 'Āhaṁ jānāmī' ti,||
apassaṁ vā 'Āhaṁ na passāmī' ti,||
passaṁ vā 'Āhaṁ passāmī' ti.|| ||
Iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā na sampajānamusā bhāsitā hoti.|| ||
■
Pisunā vācaṁ pahāya pisunāya vācāya paṭivirato hoti.|| ||
Na ito sutvā amutra akkhātā imesaṁ bhedāya.|| ||
Amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya.|| ||
Iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samagg'ārāmo samaggarato samagganandī samaggakaraṇaṁ vācaṁ bhāsitā hoti.|| ||
■
Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṅgamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpiṁ vācaṁ bhāsitā hoti.|| ||
■
Sampha-p-palāpaṁ pahāya sampha-p-palāpā paṭivirato hoti,||
kālavādī bhūta-vādī atthavādī Dhamma-vādī vinayavādī nidhāna-vatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyanta-vatiṁ attha-saṁhitaṁ.|| ||
Evaṁ kho Cunda catubbidhaṁ vācāya soceyyaṁ hoti.|| ||
§
Kathañ ca Cunda tividhaṁ manasā soceyyaṁ hoti?|| ||
10. Idha Cunda ekacco anabhijjhālū hoti,||
yaṁ taṁ parassa paravittūpakaraṇaṁ,||
taṁ anābhijjhitā hoti:|| ||
'Aho vata yaṁ parassa taṁ mama assā' ti.|| ||
■
Avyāpanna-citto hoti appa-duṭṭhamana-saṅkappo:|| ||
'Ime sattā averā avyāpajjā anīghā sukhī attāṇaṁ pariharantu' ti.|| ||
■
Sammā-diṭṭhiko [268] hoti aviparīta-dassano:|| ||
'Atthi dinnaṁ,||
atthi yiṭṭhaṁ,||
atthi hutaṁ,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
atthi ayaṁ lokā atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi satto opapātikā,||
atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imaṁ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī' ti.|| ||
Evaṁ kho Cunda tividhaṁ manasā soceyyaṁ hoti.|| ||
11. Ime kho Cunda dasa kusalakamma-pathā.|| ||
§
Imehi kho Cunda dasahi kusalehi dhammapathehi samannāgato kālass'eva vṭṭhahanto'va sayanambhā paṭhaviṁ ce pi āmasati,||
suci yeva hoti.|| ||
No ce pi paṭhaviṁ āmasati,||
suci yeva hoti.|| ||
Allāni ce pi gomayāni āmasati,||
suci yeva hoti.|| ||
No ce pi allāni gomayāni āmasati,||
suci yeva hoti.|| ||
Haritāni ce pi tiṇāni āmasati,||
suci yeva hoti.|| ||
No ce pi haritāni tiṇāni āmasati,||
suci yeva hoti.|| ||
Aggiñ ce pi paricarati,||
suci yeva hoti.|| ||
No ce pi aggiṁ paricarati,||
suci yeva hoti.|| ||
Pañjaliko ce pi ādiccaṁ namassati,||
suci yeva hoti.|| ||
No ce pi pañjaliko ādiccaṁ namassati,||
suci yeva hoti.|| ||
Sāyatatiyakañ ce pi udakaṁ orohati,||
suci yeva hoti.|| ||
No ce pi sāyatatiyakaṁ udakaṁ orohati,||
suci yeva hoti.|| ||
Taṁ kissa hetu?|| ||
Ime Cunda dasa kusalakamma-pathā suci yeva honti,||
sucikaraṇā ca.|| ||
■
Imesañ ca pana Cunda dasannaṁ kusalānaṁ kamma-pathānaṁ samannā-gamana-hetu devā paññāyanti,||
manussā paññāyanti,||
yā vā pan'aññā pi kāci sugatiyo" ti.|| ||
§
12. Evaṁ vutte Cundo kammāraputto Bhagavantaṁ etad avoca:|| ||
"Abhikkantaṁ bhante!
Abhikkantaṁ bhante!
Seyyathā pi bhante,||
nikkujjitaṁ vā ukkujjeyya paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya 'cakkhu-manto rūpāni dakkhin' ti.|| ||
Evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Ete mayaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu Saṅghañca.|| ||
Upāsakaṁ maṁ bhante Bhagavā dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||