Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XVII: Jāṇussoṇi-Vagga

Sutta 177

Jāṇussoṇī Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[269]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Atha kho Jāṇussoṇī brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi,||
eka-m-antaṁ nisinno kho Jāṇussoṇī brāhmaṇo Bhagavantaṁ etad avoca:|| ||

"Mayam assu bho Gotama brāhmaṇā nāma dānāni dema saddhāni karoma:|| ||

'Idaṁ dānaṁ petānaṁ ñātisā-lohitānaṁ upakappatu,||
idaṁ dānaṁ petā ñātisā-lohitā paribhuñjantu' ti.|| ||

Kacci taṁ bho Gotama dānaṁ petānaṁ ñātisā-lohitānaṁ upakappati?|| ||

Kacci te petā ñātisā-lohitā taṁ dānaṁ paribhuñjanti" ti?|| ||

"Ṭhāne kho brāhmaṇa upakappati,||
no aṭṭhāne" ti.|| ||

"Katamañ ca bho Gotama ṭhānaṁ?|| ||

Katamaṁ aṭṭhānan" ti?|| ||

"Idha brāhmaṇa ekacco pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
pisunavāco hoti,||
pharusavāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhiko hoti,||
so kāyassa bhedā paraṁ maraṇā Nirayaṁ uppajjati.|| ||

Yo nerayikānaṁ sattāṇaṁ āhāro tena so tattha yāpeti,||
tena so tattha tiṭṭhati.|| ||

Idam pi kho brāhmaṇa aṭṭhānaṁ yattha ṭhitassa taṁ dānaṁ na upakappati.|| ||

Idha pana brāhmaṇa ekacco pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
pisunavāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhiko hoti.|| ||

So kāyassa bhedā param maraṇā tiracchāna-yoniṁ uppajjati.|| ||

Yo tiracchāna-yonikānaṁ sattāṇaṁ āhāro tena so tattha yāpeti,||
tena so tattha tiṭṭhati.|| ||

Idam pi kho brāhmaṇa aṭṭhānaṁ,||
yattha ṭhitassa taṁ dānaṁ na upakappati.|| ||

Idha pana brāhmaṇa ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunāya [270] vācāya paṭivirato hoti,||
pharusāya vācāya paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhiko hoti.|| ||

So kāyassa bhedā param maraṇā manussānaṁ saha-vyataṁ uppajjati.|| ||

Yo manussānaṁ āhāro tena so tattha yāpeti,||
tena so tattha tiṭṭhati.|| ||

Idam pi kho brāhmaṇa aṭṭhānaṁ,||
yattha ṭhitassa taṁ dānaṁ na upakappati.|| ||

Idha pana brāhmaṇa ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunāya vācāya paṭivirato hoti,||
pharusāya vācāya paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhiko hoti.|| ||

So kāyassa bhedā param maraṇā devānaṁ saha-vyataṁ uppajjati.|| ||

Yo devānaṁ āhāro tena so tattha yāpeti,||
tena so tattha tiṭṭhati.|| ||

Idam pi kho brāhmaṇa aṭṭhānaṁ,||
yattha ṭhitassa taṁ dānaṁ na upakappati.|| ||

Idha pana brāhmaṇa ekacco pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu mcchācārī hoti,||
musā-vādī hoti,||
pisunavāco hoti,||
parusāvāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhiko hoti.|| ||

So kāyassa bhedā paraṁ maraṇā petti visayaṁ uppajjati.|| ||

Yo pettivesayikānaṁ sattāṇaṁ āhāro,||
tena so tattha yāpeti.|| ||

Tena so tattha tiṭṭhati.|| ||

Yaṁ vā panassa anuppavecchanti mittā vā amaccā vā ñāti vā sālohitā vā,||
tena so tattha yāpeti.|| ||

Tena so tattha tiṭṭhati.|| ||

Idaṁ kho brāhmaṇa ṭhānaṁ,||
yattha ṭhitassa taṁ dānaṁ upakappatī" ti.|| ||

 

§

 

"Sace pana bho Gotama so peto ñātisālohito taṁ ṭhānaṁ anuppanno hoti,||
ko taṁ dānaṁ paribhuñjatī" ti?|| ||

"Aññepissa brāhmaṇa petā ñāti sālohitā taṁ ṭhānaṁ anupapattā honti.|| ||

Te taṁ dānaṁ paribhuñjantī" ti.|| ||

"Sace pana bho Gotama so c'eva peto ñātisālohito taṁ ṭhānaṁ anupapanno hoti,||
aññe pissa petā ñātisā-lohitā taṁ ṭhānaṁ anupapannā hontī.|| ||

Ko taṁ dānaṁ paribhuñjatī" ti?|| ||

"Aṭṭhānaṁ kho etaṁ brāhmaṇa,||
anavakāso yaṁ taṁ ṭhānaṁ vicittaṁ assa iminā dīghena addhunā yad idaṁ [271] petehi ñāti sālohitehi.|| ||

Api ca brāhmaṇa dāyako pi anipphalo" ti.|| ||

"Aṭṭhāne pi bhavaṁ Gotamo parikappaṁ vadatī" ti?|| ||

"Aṭṭhāne pi kho ahaṁ brāhmaṇa parikappaṁ vadāmi|| ||

Idha brāhmaṇa ekacco pāṇ-ā-tipātī hoti.|| ||

Adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
pisunā-vāco hoti,||
pharusavāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhiko hoti,||
so dātā hoti,||
samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ,||
seyy-ā-vasa-thapadīpeyyaṁ.|| ||

So kāyassa bhedā paraṁ maraṇā hatthinaṁ saha-vyataṁ uppajjati.|| ||

So tattha lābhī hoti annassa pānassa mālā nānālaṅkārassa.|| ||

Yaṁ kho brahmaṇa idha pāṇ-ā-tipātī,||
adinn'ādāyī,||
kāmesu micchā-cārī,||
musā-vādī,||
pisunavāco,||
pharusavāco,||
sampha-p-palāpī,||
abhijjhālū,||
vyāpanna-citto,||
micchā-diṭṭhiko,||
tena so kāyassa bhedā param maraṇā hatthīnaṁ saha-vyataṁ uppajjati.|| ||

Yaṁ ca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ,||
seyy-ā-vasa-thapadīpeyyaṁ,||
tena so tattha lābhī hoti annassa pānassa mālā nānālaṅkārassa.|| ||

Idha brāhmaṇa ekacco pāṇ-ā-tipātī hoti.|| ||

Adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
pisunā-vāco hoti,||
pharusavāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhiko hoti,||
so dātā hoti,||
samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ,||
seyy-ā-vasa-thapadīpeyyaṁ.|| ||

So kāyassa bhedā paraṁ maraṇā assānaṁ saha-vyataṁ uppajjati.|| ||

So tattha lābhī hoti annassa pānassa mālā nānālaṅkārassa.|| ||

Idha brāhmaṇa ekacco pāṇ-ā-tipātī hoti.|| ||

Adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
pisunā-vāco hoti,||
pharusavāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhiko hoti,||
so dātā hoti,||
samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ,||
seyy-ā-vasa-thapadīpeyyaṁ.|| ||

So kāyassa bhedā paraṁ maraṇā gunnaṁ saha-vyataṁ uppajjati.|| ||

So tattha lābhī hoti annassa pānassa mālā nānālaṅkārassa.|| ||

Idha brāhmaṇa ekacco pāṇ-ā-tipātī hoti.|| ||

Adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
pisunā-vāco hoti,||
pharusavāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhiko hoti,||
so dātā hoti,||
samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ,||
seyy-ā-vasa-thapadīpeyyaṁ.|| ||

So kāyassa bhedā paraṁ maraṇā kukkurānaṁ saha-vyataṁ uppajjati.|| ||

So tattha lābhī hoti annassa pānassa mālā nānālaṅkārassa.|| ||

Yaṁ kho brahmaṇa idha pāṇ-ā-tipātī,||
adinn'ādāyī,||
kāmesu micchā-cārī,||
musā-vādī,||
pisunavāco,||
pharusavāco,||
sampha-p-palāpī,||
abhijjhālū,||
[272] vyāpanna-citto,||
micchā-diṭṭhiko,||
so tena kāyassa bhedā param maraṇā kukkurānaṁ saha-vyataṁ uppajjati.|| ||

Yaṁ ca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ,||
seyy-ā-vasa-thapadīpeyyaṁ,||
tena so tattha lābhī hoti annassa pānassa mālā nānālaṅkārassa.|| ||

Idha pana brāhmaṇa ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusāya vācāya paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhiko hoti.|| ||

So dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ.|| ||

So kāyassa bhedā paraṁ maraṇā manussānaṁ saha-vyataṁ uppajjati.|| ||

So tattha lābhī hoti mānusakānaṁ pañcannaṁ kāma-guṇānaṁ.|| ||

Yaṁ kho brāhmaṇa idha pāṇ-ā-tipātāpaṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusāyavācāya paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhiko.|| ||

Tena so kāyassa bhedā param maraṇā manussānaṁ saha-vyataṁ uppajjati,||
yañ ca kho so dātā hoti||
samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ.|| ||

Tena so tattha lābhī hoti||
mānusakānaṁ pañcannaṁ kāma-guṇānaṁ.|| ||

Idha pana brāhmaṇa ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusāya vācāya paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhiko hoti.|| ||

So dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ.|| ||

So kāyassa bhedā paraṁ maraṇā devānaṁ saha-vyataṁ uppajjati.|| ||

So tattha [273] lābhī hoti dibbānaṁ pañcannaṁ kāma-guṇānaṁ.|| ||

 

§

 

Yaṁ kho brāhmaṇa idha pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusāya vācāya paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhiko.|| ||

Tena so kāyassa bhedā paraṁ maraṇā devānaṁ saha-vyataṁ uppajjati.|| ||

Yañ ca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṁ pānaṁ vatthaṁ yānaṁ mālā-gandha-vilepanaṁ seyy-ā-vasa-thapadīpeyyaṁ,||
tena so tattha lābhī hoti dibbānaṁ pañcannaṁ kāma-guṇānaṁ.|| ||

Api ca brāhmaṇa,||
dāyako pi anipphalo ti.|| ||

Acchariyaṁ bho Gotama,||
abbhūtaṁ bho Gotama,||
yāvañ c'idaṁ bho Gotama alam eva dānāni dātuṁ,||
alaṁ saddhāni kātuṁ,||
yatrahi nāma dāyako pi anipphalo hoti.|| ||

Evam etaṁ brāhmaṇa,||
evam etaṁ brāhmaṇa,||
dāyakopi hi brāhmaṇa anipphalo hoti.|| ||

Abhikkantaṁ bho Gotama abhikkantaṁ bho Gotama.|| ||

Seyyathā pi bho Gotama,||
nikkujjitaṁ vā ukkujjeyya paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhinti.|| ||

Evam evaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāma Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatanti.|| ||

Jāṇussoṇī-Vagga Dutiya

 


Contact:
E-mail
Copyright Statement