Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XVII: Jāṇussoṇi-Vagga

Sutta 177

Jāṇussoṇī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[269]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho Jāṇussoṇī brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi,||
eka-m-antaṃ nisinno kho Jāṇussoṇī brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Mayam assu bho Gotama brāhmaṇā nāma dānāni dema saddhāni karoma:|| ||

'Idaṃ dānaṃ petānaṃ ñātisā-lohitānaṃ upakappatu,||
idaṃ dānaṃ petā ñātisā-lohitā paribhuñjantu' ti.|| ||

Kacci taṃ bho Gotama dānaṃ petānaṃ ñātisā-lohitānaṃ upakappati?|| ||

Kacci te petā ñātisā-lohitā taṃ dānaṃ paribhuñjanti" ti?|| ||

"Ṭhāne kho brāhmaṇa upakappati,||
no aṭṭhāne" ti.|| ||

"Katamañ ca bho Gotama ṭhānaṃ?|| ||

Katamaṃ aṭṭhānan" ti?|| ||

"Idha brāhmaṇa ekacco pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
pisunavāco hoti,||
pharusavāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhiko hoti,||
so kāyassa bhedā paraṃ maraṇā Nirayaṃ uppajjati.|| ||

Yo nerayikānaṃ sattāṇaṃ āhāro tena so tattha yāpeti,||
tena so tattha tiṭṭhati.|| ||

Idam pi kho brāhmaṇa aṭṭhānaṃ yattha ṭhitassa taṃ dānaṃ na upakappati.|| ||

Idha pana brāhmaṇa ekacco pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
pisunavāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhiko hoti.|| ||

So kāyassa bhedā param maraṇā tiracchāna-yoniṃ uppajjati.|| ||

Yo tiracchāna-yonikānaṃ sattāṇaṃ āhāro tena so tattha yāpeti,||
tena so tattha tiṭṭhati.|| ||

Idam pi kho brāhmaṇa aṭṭhānaṃ,||
yattha ṭhitassa taṃ dānaṃ na upakappati.|| ||

Idha pana brāhmaṇa ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunāya [270] vācāya paṭivirato hoti,||
pharusāya vācāya paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhiko hoti.|| ||

So kāyassa bhedā param maraṇā manussānaṃ saha-vyataṃ uppajjati.|| ||

Yo manussānaṃ āhāro tena so tattha yāpeti,||
tena so tattha tiṭṭhati.|| ||

Idam pi kho brāhmaṇa aṭṭhānaṃ,||
yattha ṭhitassa taṃ dānaṃ na upakappati.|| ||

Idha pana brāhmaṇa ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunāya vācāya paṭivirato hoti,||
pharusāya vācāya paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhiko hoti.|| ||

So kāyassa bhedā param maraṇā devānaṃ saha-vyataṃ uppajjati.|| ||

Yo devānaṃ āhāro tena so tattha yāpeti,||
tena so tattha tiṭṭhati.|| ||

Idam pi kho brāhmaṇa aṭṭhānaṃ,||
yattha ṭhitassa taṃ dānaṃ na upakappati.|| ||

Idha pana brāhmaṇa ekacco pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu mcchācārī hoti,||
musā-vādī hoti,||
pisunavāco hoti,||
parusāvāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhiko hoti.|| ||

So kāyassa bhedā paraṃ maraṇā petti visayaṃ uppajjati.|| ||

Yo pettivesayikānaṃ sattāṇaṃ āhāro,||
tena so tattha yāpeti.|| ||

Tena so tattha tiṭṭhati.|| ||

Yaṃ vā panassa anuppavecchanti mittā vā amaccā vā ñāti vā sālohitā vā,||
tena so tattha yāpeti.|| ||

Tena so tattha tiṭṭhati.|| ||

Idaṃ kho brāhmaṇa ṭhānaṃ,||
yattha ṭhitassa taṃ dānaṃ upakappatī" ti.|| ||

 

§

 

"Sace pana bho Gotama so peto ñātisālohito taṃ ṭhānaṃ anuppanno hoti,||
ko taṃ dānaṃ paribhuñjatī" ti?|| ||

"Aññepissa brāhmaṇa petā ñāti sālohitā taṃ ṭhānaṃ anupapattā honti.|| ||

Te taṃ dānaṃ paribhuñjantī" ti.|| ||

"Sace pana bho Gotama so c'eva peto ñātisālohito taṃ ṭhānaṃ anupapanno hoti,||
aññe pissa petā ñātisā-lohitā taṃ ṭhānaṃ anupapannā hontī.|| ||

Ko taṃ dānaṃ paribhuñjatī" ti?|| ||

"Aṭṭhānaṃ kho etaṃ brāhmaṇa,||
anavakāso yaṃ taṃ ṭhānaṃ vicittaṃ assa iminā dīghena addhunā yad idaṃ [271] petehi ñāti sālohitehi.|| ||

Api ca brāhmaṇa dāyako pi anipphalo" ti.|| ||

"Aṭṭhāne pi bhavaṃ Gotamo parikappaṃ vadatī" ti?|| ||

"Aṭṭhāne pi kho ahaṃ brāhmaṇa parikappaṃ vadāmi|| ||

Idha brāhmaṇa ekacco pāṇ-ā-tipātī hoti.|| ||

Adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
pisunā-vāco hoti,||
pharusavāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhiko hoti,||
so dātā hoti,||
samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ,||
seyy-ā-vasa-thapadīpeyyaṃ.|| ||

So kāyassa bhedā paraṃ maraṇā hatthinaṃ saha-vyataṃ uppajjati.|| ||

So tattha lābhī hoti annassa pānassa mālā nānālaṅkārassa.|| ||

Yaṃ kho brahmaṇa idha pāṇ-ā-tipātī,||
adinn'ādāyī,||
kāmesu micchā-cārī,||
musā-vādī,||
pisunavāco,||
pharusavāco,||
sampha-p-palāpī,||
abhijjhālū,||
vyāpanna-citto,||
micchā-diṭṭhiko,||
tena so kāyassa bhedā param maraṇā hatthīnaṃ saha-vyataṃ uppajjati.|| ||

Yaṃ ca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ,||
seyy-ā-vasa-thapadīpeyyaṃ,||
tena so tattha lābhī hoti annassa pānassa mālā nānālaṃkārassa.|| ||

Idha brāhmaṇa ekacco pāṇ-ā-tipātī hoti.|| ||

Adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
pisunā-vāco hoti,||
pharusavāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhiko hoti,||
so dātā hoti,||
samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ,||
seyy-ā-vasa-thapadīpeyyaṃ.|| ||

So kāyassa bhedā paraṃ maraṇā assānaṃ saha-vyataṃ uppajjati.|| ||

So tattha lābhī hoti annassa pānassa mālā nānālaṅkārassa.|| ||

Idha brāhmaṇa ekacco pāṇ-ā-tipātī hoti.|| ||

Adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
pisunā-vāco hoti,||
pharusavāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhiko hoti,||
so dātā hoti,||
samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ,||
seyy-ā-vasa-thapadīpeyyaṃ.|| ||

So kāyassa bhedā paraṃ maraṇā gunnaṃ saha-vyataṃ uppajjati.|| ||

So tattha lābhī hoti annassa pānassa mālā nānālaṅkārassa.|| ||

Idha brāhmaṇa ekacco pāṇ-ā-tipātī hoti.|| ||

Adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
pisunā-vāco hoti,||
pharusavāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhiko hoti,||
so dātā hoti,||
samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ,||
seyy-ā-vasa-thapadīpeyyaṃ.|| ||

So kāyassa bhedā paraṃ maraṇā kukkurānaṃ saha-vyataṃ uppajjati.|| ||

So tattha lābhī hoti annassa pānassa mālā nānālaṅkārassa.|| ||

Yaṃ kho brahmaṇa idha pāṇ-ā-tipātī,||
adinn'ādāyī,||
kāmesu micchā-cārī,||
musā-vādī,||
pisunavāco,||
pharusavāco,||
sampha-p-palāpī,||
abhijjhālū,||
[272] vyāpanna-citto,||
micchā-diṭṭhiko,||
so tena kāyassa bhedā param maraṇā kukkurānaṃ saha-vyataṃ uppajjati.|| ||

Yaṃ ca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ,||
seyy-ā-vasa-thapadīpeyyaṃ,||
tena so tattha lābhī hoti annassa pānassa mālā nānālaṅkārassa.|| ||

Idha pana brāhmaṇa ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusāya vācāya paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhiko hoti.|| ||

So dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ.|| ||

So kāyassa bhedā paraṃ maraṇā manussānaṃ saha-vyataṃ uppajjati.|| ||

So tattha lābhī hoti mānusakānaṃ pañcannaṃ kāma-guṇānaṃ.|| ||

Yaṃ kho brāhmaṇa idha pāṇ-ā-tipātāpaṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusāyavācāya paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhiko.|| ||

Tena so kāyassa bhedā param maraṇā manussānaṃ saha-vyataṃ uppajjati,||
yañ ca kho so dātā hoti||
samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ.|| ||

Tena so tattha lābhī hoti||
mānusakānaṃ pañcannaṃ kāma-guṇānaṃ.|| ||

Idha pana brāhmaṇa ekacco pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusāya vācāya paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhiko hoti.|| ||

So dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ.|| ||

So kāyassa bhedā paraṃ maraṇā devānaṃ saha-vyataṃ uppajjati.|| ||

So tattha [273] lābhī hoti dibbānaṃ pañcannaṃ kāma-guṇānaṃ.|| ||

 

§

 

Yaṃ kho brāhmaṇa idha pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunā-vācā paṭivirato hoti,||
pharusāya vācāya paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhiko.|| ||

Tena so kāyassa bhedā paraṃ maraṇā devānaṃ saha-vyataṃ uppajjati.|| ||

Yañ ca kho so dātā hoti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālā-gandha-vilepanaṃ seyy-ā-vasa-thapadīpeyyaṃ,||
tena so tattha lābhī hoti dibbānaṃ pañcannaṃ kāma-guṇānaṃ.|| ||

Api ca brāhmaṇa,||
dāyako pi anipphalo ti.|| ||

Acchariyaṃ bho Gotama,||
abbhūtaṃ bho Gotama,||
yāvañ c'idaṃ bho Gotama alam eva dānāni dātuṃ,||
alaṃ saddhāni kātuṃ,||
yatrahi nāma dāyako pi anipphalo hoti.|| ||

Evam etaṃ brāhmaṇa,||
evam etaṃ brāhmaṇa,||
dāyakopi hi brāhmaṇa anipphalo hoti.|| ||

Abhikkantaṃ bho Gotama abhikkantaṃ bho Gotama.|| ||

Seyyathā pi bho Gotama,||
nikkujjitaṃ vā ukkujjeyya paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya cakkhu-manto rūpāni dakkhinti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatanti.|| ||

Jāṇussoṇī-Vagga Dutiya

 


Contact:
E-mail
Copyright Statement