Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XVIII: Sādhu-Vagga

Suttas 178-188

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[273]

Sutta 178

Sādhu Suttaṁ

[178.1][pts][olds] "Sādhuñ ca vo, bhikkhave||
desissāmi,||
asādhuñ ca.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṁ [274] bhante" ti||
kho te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca, bhikkhave,||
asādhu?|| ||

Pāṇātipāto,||
adinnādānaṁ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇāvācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṁ vuccati, bhikkhave,||
asādhu.|| ||

 

 

Katamañ ca, bhikkhave,||
sādhu?|| ||

Pāṇātipātā veramaṇī,||
adinnādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṁ vuccati, bhikkhave,||
sādhū" ti.|| ||

 


 

Sutta 179

Ariya-dhamma Suttaṁ

[179.1][pts][olds] "Ariya-Dhammañ ca vo, bhikkhave,||
desissāmi,||
anariya-dhammañ ca.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Katamañ ca, bhikkhave,||
anariyo dhammo?|| ||

Pāṇātipāto,||
adinnādānaṁ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇāvācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṁ vuccati, bhikkhave,||
anariyo dhammo.|| ||

 

 

Katamañ ca, bhikkhave,||
ariyo Dhammo?|| ||

Pāṇātipātā veramaṇī,||
adinnādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṁ vuccati, bhikkhave,||
ariyo dhammo" ti.|| ||

 


 

Sutta 180

Kusala Suttaṁ

[180.1][pts][olds] "Kusalañ ca vo, bhikkhave,||
desissāmi akusalañ ca.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca, bhikkhave,||
akusalaṁ?|| ||

Pāṇātipāto,||
adinnādānaṁ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇāvācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṁ vuccati, bhikkhave,||
akusalaṁ.|| ||

 

 

[275] Katamañ ca, bhikkhave,||
kusalaṁ?|| ||

Pāṇātipātā veramaṇī,||
adinnādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṁ vuccati, bhikkhave,||
kusalaṁ" ti.|| ||

 


 

Sutta 181

Attha Suttaṁ

[181.1][pts][olds] "Atthañ ca vo, bhikkhave,||
desissāmi||
anatthañ ca.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca, bhikkhave,||
anattho?|| ||

Pāṇātipāto,||
adinnādānaṁ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇāvācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṁ vuccati, bhikkhave,||
anattho.|| ||

 

 

Katamañ ca, bhikkhave,||
attho?|| ||

Pāṇātipātā veramaṇī,||
adinnādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṁ vuccati, bhikkhave,||
attho" ti.|| ||

 


 

Sutta 182

Dhamma Suttaṁ

[182.1][pts][olds] Dhammañ ca vo, bhikkhave,||
desissāmi||
adhammañ ca.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca, bhikkhave,||
adhammo?|| ||

Pāṇātipāto,||
adinnādānaṁ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇāvācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṁ vuccati, bhikkhave,||
adhammo.|| ||

 

 

Katamañ ca, bhikkhave,||
Dhammo?|| ||

Pāṇātipātā veramaṇī,||
adinnādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṁ vuccati, bhikkhave,||
Dhammo" ti.|| ||

 


 

Sutta 183

Sāsava Suttaṁ

[183.1][pts][olds] "Sāsavañ ca vo, bhikkhave,||
dhammaṁ desissāmi,||
anāsavañ ca.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca, bhikkhave,||
sāsavo dhammo?|| ||

Pāṇātipāto,||
adinnādānaṁ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇāvācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṁ vuccati, bhikkhave,||
sāsavo dhammo.|| ||

 

 

[276] Katamañ ca, bhikkhave,||
anāsavo dhammo?|| ||

Pāṇātipātā veramaṇī,||
adinnādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṁ vuccati, bhikkhave,||
anāsavo dhammo" ti.|| ||

 


 

Sutta 184

Sāvajja Suttaṁ

[184.1][pts][olds] "Sāvajjañ ca kho, bhikkhave,||
dhammaṁ desissāmi,||
anavajjañ ca.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca, bhikkhave,||
sāvajjo dhammo?|| ||

Pāṇātipāto,||
adinnādānaṁ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇāvācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṁ vuccati, bhikkhave,||
sāvajjo dhammo.|| ||

 

 

Katamañ ca, bhikkhave,||
anavajjo dhammo?|| ||

Pāṇātipātā veramaṇī,||
adinnādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṁ vuccati, bhikkhave,||
anavajjo dhammo" ti.|| ||

 


 

Sutta 185

Tapanīya Suttaṁ

[185.1][pts][olds] "Tapanīyañ ca vo, bhikkhave,||
dhammaṁ desissāmi,||
atapanīyañ ca.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca, bhikkhave,||
tapanīyo dhammo?|| ||

Pāṇātipāto,||
adinnādānaṁ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇāvācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṁ vuccati, bhikkhave,||
tapanīyo dhammo.|| ||

 

 

Katamañ ca, bhikkhave,||
atapanīyo dhammo?|| ||

Pāṇātipātā veramaṇī,||
adinnādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṁ vuccati, bhikkhave,||
atapanīyo dhammo" ti.|| ||

 


 

Sutta 186

Ācaya-gāmī Suttaṁ

[186.1][pts][olds] "Ācaya-gāmiñ ca vo, bhikkhave,||
desissāmi,||
apacaya-gāmiñ ca.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca, bhikkhave,||
ācayagāmī dhammo?|| ||

Pāṇātipāto,||
adinnādānaṁ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇāvācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṁ vuccati, bhikkhave,||
ācayagāmī dhammo.|| ||

 

 

[277] Katamañ ca, bhikkhave,||
apacaya-gāmī dhammo?|| ||

Pāṇātipātā veramaṇī,||
adinnādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṁ vuccati, bhikkhave,||
apacaya-gāmī dhammo" ti.|| ||

 


 

Sutta 187

Dukkh'udraya Suttaṁ

[187.1][pts][olds] "Dukkh'udrayañ ca vo, bhikkhave,||
dhammaṁ desissāmi,||
sukhudrayañ ca.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca, bhikkhave,||
dukkh'udrayo dhammo?|| ||

Pāṇātipāto,||
adinnādānaṁ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇāvācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṁ vuccati, bhikkhave,||
dukkh'udrayo dhammo.|| ||

 

 

Katamañ ca, bhikkhave,||
sukhudrayo dhammo?|| ||

Pāṇātipātā veramaṇī,||
adinnādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṁ vuccati, bhikkhave,||
sukhudrayo dhammo" ti.|| ||

 


 

Sutta 188

Dukkha-vipāka Suttaṁ

[188.1][pts][olds] "Dukkha-vipākañ ca vo, bhikkhave,||
dhammaṁ desissāmi,||
sukha-vipākañ ca.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca, bhikkhave,||
dukkha-vipāko dhammo?|| ||

Pāṇātipāto,||
adinnādānaṁ,||
kāmesu micchā-cāro,||
musā-vādo,||
pisuṇāvācā,||
pharusā-vācā,||
sampha-p-palāpo,||
abhijjhā,||
vyāpādo,||
micchā-diṭṭhi.|| ||

Idaṁ vuccati, bhikkhave,||
dukkha-vipāko dhammo.|| ||

 

 

Katamañ ca, bhikkhave,||
sukha vipāko dhammo?|| ||

Pāṇātipātā veramaṇī,||
adinnādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
pisuṇāya vācāya veramaṇī,||
pharusāya vācāya veramaṇī,||
sampha-p-palāpā veramaṇī,||
anabhijjhā,||
avyāpādo,||
sammā-diṭṭhi.|| ||

Idaṁ vuccati, bhikkhave,||
sukha vipāko dhammo" ti.|| ||

 


Contact:
E-mail
Copyright Statement