Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XXI: Kara-Ja-Kāya-Vagga

Sutta 200

Paṭhama Niraya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[283]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasahi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||

Katamehi dasahi?|| ||

Idha, bhikkhave, ekacco pāṇ-ā-tipātī hoti luddo lohitapāṇī hatapahaṭe niviṭṭho adayā-panno sabba-pāṇa-bhūtesu.|| ||

Adinn'ādāyī hoti yaṁ taṁ parassa para-citt'ūpakaraṇaṁ gāmagataṁ vā arañña-gataṁ va,||
taṁ adinnaṁ theyya-saṅkhātaṁ ādātā hoti,|| ||

Kāmesu micchā-cārī hoti,||
yā tā māturakkhitā piturakkhitā bhāturakkhitā bhagiṇirakkhitā ñātirakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittā pi,||
tathā-rūpāsu cārittaṁ āpajjitā hoti.|| ||

Musā-vādī hoti,||
sabhāgato vā||
parisagato vā||
ñātimajjhagato vā||
pūgamajjhagato vā||
rājakulamajjhagato vā||
abhinīto sakkhipuṭṭho|| ||

'Eh'ambho purisa yaṁ jānāsi,||
taṁ vadehī' ti.|| ||

So ajānaṁ vā 'Āhaṁ jānāmī' ti,||
jānaṁ vā 'Āhaṁ na jānāmī' ti,||
apassaṁ vā 'Āhaṁ passāmī' ti,||
passaṁ vā 'Āhaṁ na passāmī' ti.|| ||

Iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā sampajānamusā bhāsitā hoti.|| ||

Pisunā-vāco hoti,||
ito sutvā amutra akkhātā imesaṁ bhedāya,||
amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya.|| ||

Iti samaggānaṁ vā bhettā bhinnānaṁ vā anuppadātā vaggārāmo vaggarato vagganandī vaggakaraṇiṁ vācaṁ bhāsitā hoti.|| ||

Pharusa-vāco hoti,||
yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodha-sāmantā asamādhi-saṁvaṭṭanikā,||
tathā-rūpiṁ vācaṁ bhāsitā hoti.|| ||

Samphappalāpī hoti,||
akāla-vādī abhūta-vādī anattha-vādī adhamma-vādī avinaya-vādī anidhāna-vatiṁ vācaṁ bhāsitā hoti||
akālena anapadesaṁ aparayantavatiṁ anattha-saṁhitaṁ.|| ||

[284] Abhijjhālū hoti,||
yaṁ taṁ parassa para-citt'ūpakaraṇa taṁ abhijjhitā hoti|| ||

'Aho vata yaṁ parassa,||
taṁ mama assā' ti.|| ||

Vyāpanna-citto hoti,||
padu-ṭ-ṭhamana-saṅkappo|| ||

'Ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṁ iti vā' ti.|| ||

Micchā-diṭṭhiko hoti,||
viparīta-dassano:|| ||

'N'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro-loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī' ti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||

 

§

 

Dasahi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge.|| ||

Katamehi dasahi?|| ||

Idha, bhikkhave, ekacco pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Adinn'ādānaṁ pahāya adinn'ādānā paṭivirato hoti,||
yaṁ taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā arañña-gataṁ vā,||
na taṁ adinnaṁ theyya-saṅkhātaṁ ādātā hoti.|| ||

Kāmesu micchā-cāraṁ pahāya kāmesu micchā-cārā paṭivirato hoti.|| ||

Yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittā pi,||
tathā-rūpāsu na cārittaṁ āpajjitā hoti.|| ||

Musā-vādaṁ pahāya musā-vādā paṭivirato hoti,||
sabhāgato vā||
parisagato vā||
ñātimajjhagato vā||
pūgamajjhagato vā||
rājakulamajjhagato vā||
abhinīto sakkhipuṭṭho:|| ||

'Ehambho purisa yaṁ jānāsi,||
taṁ vadehī' ti.|| ||

So ajānaṁ vā 'Āhaṁ na jānāmī' ti,||
jānaṁ vā 'Āhaṁ jānāmī' ti,||
apassaṁ vā 'Āhaṁ na passāmī' ti,||
passaṁ vā 'Āhaṁ passāmī' ti.|| ||

Iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā na sampa- [285] jānamusā bhāsitā hoti.|| ||

Pisunā vācaṁ pahāya pisunāya vācāya paṭivirato hoti.|| ||

Na ito sutvā amutra akkhātā imesaṁ bhedāya.|| ||

Amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya.|| ||

Iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samagg'ārāmo samaggarato samagganandī samaggakaraṇaṁ vācaṁ bhāsitā hoti.|| ||

Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṅgamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpiṁ vācaṁ bhāsitā hoti.|| ||

Sampha-p-palāpaṁ pahāya sampha-p-palāpā paṭivirato hoti,||
kālavādī bhūta-vādī atthavādī Dhamma-vādī vinayavādī nidhāna-vatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyanta-vatiṁ attha-saṁhitaṁ.|| ||

Anabhijjhālū hoti,||
yaṁ taṁ parassa paravittūpakaraṇaṁ,||
taṁ anābhijjhitā hoti:|| ||

'Aho vata yaṁ parassa taṁ mama assā' ti.|| ||

Avyāpanna-citto hoti appa-duṭṭhamana-saṅkappo:|| ||

'Ime sattā averā avyāpajjā anīghā sukhī attāṇaṁ pariharantu' ti.|| ||

Sammā-diṭṭhiko hoti aviparīta-dassano:|| ||

'Atthi dinnaṁ,||
atthi yiṭṭhaṁ,||
atthi hutaṁ,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
atthi ayaṁ lokā atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi satto opapātikā,||
atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imaṁ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī' ti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge" ti.|| ||

 


Contact:
E-mail
Copyright Statement