Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XXI: Kara-Ja-Kāya-Vagga

Sutta 203

Upāsikā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[287]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasahi bhikkhave dhammehi samannāgato upāsikā yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipātī hoti adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
pisunā vāco hoti,||
pharusā vāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna citto hoti,||
micchā diṭṭhiko hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato upāsikā yath'ābhataṁ nikkhitte evaṁ Niraye.|| ||

Dasahi bhikkhave dhammehi samannāgato upāsikā yath'ābhataṁ nikkhitto evaṁ sagge.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunāya vācāya paṭivirato hoti,||
pharusāya vācāya paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhiko hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgato upāsikā yath'ābhataṁ nikkhitto evaṁ sagge" ti.|| ||

 


Contact:
E-mail
Copyright Statement