Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XXI: Kara-Ja-Kāya-Vagga

Sutta 204

Visārada Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[288]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Dasahi bhikkhave dhammehi samannāgatā upāsikā avisāradā agāraṃ ajjhā-vasati.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipātinī hoti,||
adinn'ādāyinī hoti,||
kāmesu micchā-cārinī hoti,||
musā-vādinī hoti,||
pisunā-vācā hoti,||
pharusavācā hoti,||
sampha-p-palāpinī hoti,||
abhijjhālūnī hoti,||
vyāpanna cittā hoti,||
micchā-diṭṭhikā hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgatā upāsikā avisāradā agāraṃ ajjhā-vasati.|| ||

Dasahi bhikkhave dhammehi samannāgatā upāsikā visāradā agāraṃ ajjhā-vasati.|| ||

Katamehi dasahi?|| ||

Pāṇ-ā-tipātā paṭiviratā hoti,||
adinn'ādānā paṭiviratā hoti,||
kāmesu micchā-cārā paṭiviratā hoti,||
musā-vādā paṭiviratā hoti,||
pisunāya vācāya paṭiviratā hoti,||
pharusāya vācāya paṭiviratā hoti,||
sampha-p-palāpā paṭiviratā hoti,||
anabhijjhālūnī hoti,||
avyāpanna-cittā hoti,||
sammā-diṭṭhikā hoti.|| ||

Imehi kho bhikkhave dasahi dhammehi samannāgatā upāsikā visāradā agāraṃ ajjhāvasatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement