Aṅguttara Nikāya
X. Dasaka-Nipāta
XXI: Kara-Ja-Kāya-Vagga
Sutta 205
Saṁsappaniya-Pariyāya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Saṁsappaniya-pariyāyaṁ vo bhikkhave dhamma-pariyāyaṁ desissāmi.|| ||
Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Katamo ca so bhikkhave saṁsappaniya-pariyāyo dhamma-pariyāyo?|| ||
Kammassakā bhikkhave sattā||
kamma-dāyādā||
kamma-yoni||
kamma-bandhu||
kamma-paṭisaraṇā,||
yaṁ kammaṁ karonti kalyāṇaṁ vā||
pāpakaṁ vā||
tassa dāyadā bhavanti.|| ||
■
[289] 3. Idha, bhikkhave, ekacco pāṇ-ā-tipātī hoti||
luddo lohitapāṇī hatapahate niviṭṭho adayā-panno sabba-pāṇabhūtesu.|| ||
So saṁsappati kāyena,||
saṁsappati vācāya,||
saṁsappati manasā.|| ||
Tassa jimhaṁ kāya-kammaṁ hoti,||
jimhaṁ vacī-kammaṁ,||
jimhaṁ mano-kammaṁ,||
jimhā gati,||
jimh'upapatti.|| ||
Jimhagatikassa kho panāhaṁ bhikkhave jimhupapattikassa dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi:||
ye vā ekanta dukkhā Nirayā,||
yā vā saṁsappajātikā tiracchāna-yoni.|| ||
■
Katamā ca sā bhikkhave saṁsappajātikā tiracchāna-yoni?|| ||
Ahi vicchikā,||
satapadī,||
nakulā,||
biḷārā,||
mūsikā,||
ulūkā,||
ye vā pan'aññe pi keci tiracchāna-yonikā sattā manusse disvā saṁsappanti.|| ||
Iti kho bhikkhave bhūtā bhūtassa upapatti hoti.|| ||
Yaṁ karoti tena uppajjati,||
upapannam enaṁ phassā phusanti.|| ||
Evaṁ ahaṁ bhikkhave kamma-dāyādā sattā ti vadāmi.|| ||
■
4. Idha pana bhikkhave ekacco adinn'ādāyī hoti yaṁ taṁ parassa para-citt'ūpakaraṇaṁ gāmagataṁ vā arañña-gataṁ va,||
taṁ adinnaṁ theyya-saṅkhātaṁ ādātā hoti,|| ||
■
Kāmesu micchā-cārī hoti,||
yā tā māturakkhitā piturakkhitā bhāturakkhitā bhagiṇirakkhitā ñātirakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittā pi,||
tathā-rūpāsu cārittaṁ āpajjitā hoti.|| ||
■
Musā-vādī hoti,||
sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho|| ||
'Eh'ambho purisa yaṁ jānāsi,||
taṁ vadehī' ti.|| ||
So ajānaṁ vā 'Āhaṁ jānāmī' ti,||
jānaṁ vā 'Āhaṁ 'na jānāmī' ti,||
apassaṁ vā 'Āhaṁ passāmī' ti,||
passaṁ vā 'Āhaṁ na passāmī' ti.|| ||
Iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā sampajānamusā bhāsitā hoti.|| ||
■
Pisunā-vāco hoti,||
ito sutvā amutra akkhātā imesaṁ bhedāya,||
amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya.|| ||
Iti samaggānaṁ vā bhettā bhinnānaṁ vā anuppadātā vaggārāmo vaggarato vagganandī vaggakaraṇiṁ vācaṁ bhāsitā hoti.|| ||
■
Pharusa-vāco hoti,||
yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodha-sāmantā asamādhi-saṁvaṭṭanikā,||
tathā-rūpiṁ vācaṁ bhāsitā hoti.|| ||
■
Samphappalāpī hoti,||
akāla-vādī abhūta-vādī anattha-vādī adhamma-vādī avinaya-vādī anidhāna-vatiṁ vācaṁ bhāsitā hoti||
akālena anapadesaṁ aparayantavatiṁ anattha-saṁhitaṁ.|| ||
■
Abhijjhālū hoti,||
yaṁ taṁ parassa para-citt'ūpakaraṇa taṁ abhijjhitā hoti|| ||
'Aho vata yaṁ parassa,||
taṁ mama assā' ti.|| ||
■
Vyāpanna-citto hoti,||
padu-ṭ-ṭhamana-saṅkappo|| ||
'Ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṁ iti vā' ti.|| ||
■
Micchā-diṭṭhiko hoti,||
viparīta-dassano:|| ||
'N'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro-loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī' ti.|| ||
■
So saṁsappati kāyena,||
saṁsappati vācāya,||
saṁsappati manasā.|| ||
Tassa jimhaṁ kāya-kammaṁ hoti,||
jimhaṁ vacī-kammaṁ,||
jimhaṁ mano-kammaṁ,||
jimhā gati,||
[290] jimh'upapatti.|| ||
■
Jimhagatikassa kho panāhaṁ bhikkhave jimhupapattikassa dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi:||
ye vā ekanta dukkhā Nirayā,||
yā vā saṁsappajātikā tiracchāna-yoni.|| ||
■
Katamā ca sā bhikkhave saṁsappajātikā tiracchāna-yoni?|| ||
Ahi vicchikā,||
satapadī,||
nakulā,||
biḷārā,||
mūsikā,||
ulūkā,||
ye vā pan'aññe pi keci tiracchāna-yonikā sattā manusse disvā saṁsappanti.|| ||
Iti kho bhikkhave bhūtā bhūtassa upapatti hoti.|| ||
Yaṁ karoti tena uppajjati,||
upapannam enaṁ phassā phusanti.|| ||
Evaṁ ahaṁ bhikkhave kamma-dāyādā sattā ti vadāmi.|| ||
§
Kammassakā bhikkhave sattā kamma-dāyādā kamma-yoni kamma-bandhu kamma-paṭisaraṇā,||
yaṁ kammaṁ karonti kalyāṇaṁ vā pāpakaṁ vā tassa dāyadā bhavanti.|| ||
■
5. Idha, bhikkhave, ekacco pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato hoti nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇabhūta hit-ā-nukampī viharati.|| ||
So na saṁsappati kāyena,||
na saṁsappati vācāya||
na saṁsappati manasā.|| ||
Tassa ujuṁ kāya kammaṁ hoti,||
ujuṁ vacī-kammaṁ,||
ujuṁ mano-kammaṁ,||
uju gati,||
uj'ūpapatti.|| ||
■
Ujugatikassa kho panāhaṁ bhikkhave ujūpapattikassa dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi:||
ye vā ekanta-sukhā saggā,||
yāni vā pana tāni uccakulāni khattiya mahāsāḷakulāni vā||
brāhmaṇa mahāsāḷakulāni vā||
gahapati mahāsāḷakulāni vā||
aḍḍhāni maha-d-dhanāni mahā-bhogāni pahūta-jāta-rūpa-rajatāni pahūta vittūpakaraṇāni pahūta-dhana-dhaññāni.|| ||
Iti kho bhikkhave bhūtā bhutassa upapatti hoti.|| ||
Yaṁ karoti,||
tena uppajjati,||
upapannam enaṁ phassā phussanti.|| ||
Evaṁ ahaṁ bhikkhave kamma-dāyādā sattā ti vadāmi.|| ||
■
Idha pana bhikkhave ekacco adinnādānaṁ pahāya adinn'ādānā paṭivirato hoti,||
yaṁ taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā arañña-gataṁ vā,||
na taṁ adinnaṁ theyya-saṅkhātaṁ ādātā hoti.|| ||
■
Kāmesu micchā-cāraṁ pahāya kāmesu micchā-cārā paṭivirato hoti.|| ||
Yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittā pi,||
tathā-rūpāsu na cārittaṁ āpajjitā hoti.|| ||
■
[291] Musā-vādaṁ pahāya musā-vādā paṭivirato hoti,||
sabhāgato vā||
parisagato vā||
ñātimajjhagato vā||
pūgamajjhagato vā||
rājakulamajjhagato vā||
abhinīto sakkhipuṭṭho:|| ||
'Ehambho purisa yaṁ jānāsi,||
taṁ vadehī' ti.|| ||
So ajānaṁ vā 'Āhaṁ na jānāmī' ti,||
jānaṁ vā 'Āhaṁ jānāmī' ti,||
apassaṁ vā 'Āhaṁ na passāmī' ti,||
passaṁ vā 'Āhaṁ passāmī' ti.|| ||
Iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā na sampajānamusā bhāsitā hoti.|| ||
■
Pisunā vācaṁ pahāya pisunāya vācāya paṭivirato hoti.|| ||
Na ito sutvā amutra akkhātā imesaṁ bhedāya.|| ||
Amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya.|| ||
Iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samagg'ārāmo samaggarato samagganandī samaggakaraṇaṁ vācaṁ bhāsitā hoti.|| ||
■
Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṅgamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpiṁ vācaṁ bhāsitā hoti.|| ||
■
Sampha-p-palāpaṁ pahāya sampha-p-palāpā paṭivirato hoti,||
kālavādī bhūta-vādī atthavādī Dhamma-vādī vinayavādī nidhāna-vatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyanta-vatiṁ attha-saṁhitaṁ.|| ||
Anabhijjhālū hoti,||
yaṁ taṁ parassa paravittūpakaraṇaṁ,||
taṁ anābhijjhitā hoti:|| ||
'Aho vata yaṁ parassa taṁ mama assā' ti.|| ||
Avyāpanna-citto hoti appa-duṭṭhamana-saṅkappo:|| ||
'Ime sattā averā avyāpajjā anīghā sukhī attāṇaṁ pariharantu' ti.|| ||
■
Sammā-diṭṭhiko hoti aviparīta-dassano:|| ||
'Atthi dinnaṁ,||
atthi yiṭṭhaṁ,||
atthi hutaṁ,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
atthi ayaṁ lokā atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi satto opapātikā,||
atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imaṁ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī' ti.|| ||
■
So na saṁsappati kāyena,||
na saṁsappati vācāya||
na saṁsappati manasā.|| ||
Tassa ujuṁ kāya kammaṁ hoti,||
ujuṁ vacī-kammaṁ,||
ujuṁ mano-kammaṁ,||
uju gati,||
uj'ūpapatti.|| ||
Ujugatikassa kho panāhaṁ bhikkhave ujūpapattikassa dvinnaṁ gatīnaṁ aññataraṁ gatiṁ vadāmi:||
ye vā ekanta-sukhā saggā,||
yāni vā pana tāni uccakulāni khattiya mahāsāḷakulāni vā||
brāhmaṇa mahāsāḷakulāni vā||
gahapati mahāsāḷakulāni vā||
aḍḍhāni maha-d-dhanāni mahā-bhogāni pahūta-jāta-rūpa-rajatāni pahūta vittūpakaraṇāni pahūta-dhana-dhaññāni.|| ||
Iti kho bhikkhave bhūtā bhutassa upapatti hoti.|| ||
Yaṁ karoti,||
tena uppajjati,||
upapannam enaṁ phassā phussanti.|| ||
Evaṁ ahaṁ bhikkhave kamma-dāyādā sattā ti vadāmi.|| ||
Kammassakā bhikkhave sattā kamma-dāyādā kamma-yoni kamma-bandhu kamma-paṭisaraṇā yaṁ kammaṁ karonti kalyāṇaṁ vā||
pāpakaṁ vā||
tassa dāyādā bhavanti.|| ||
Ayaṁ kho so bhikkhave saṁsappaniya-pariyāyo dhamma pariyāyo" ti.|| ||