Aṅguttara Nikāya
X. Dasaka-Nipāta
XXI: Kara-Ja-Kāya-Vagga
Sutta 209
Adhamma-Cariyā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Atha kho aññataro brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so brāhmaṇo Bhagavantaṁ etad avoca:|| ||
"Ko nu kho bho Gotama hetu,||
ko paccayo,||
yena-m-idh'ekacce sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjantī" ti?|| ||
"Adhamma-cariyā||
visama-cariyā hetu||
kho brāhmaṇa evam idh'ekacce sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjantī" ti.|| ||
"Ko pana bho Gotama hetu,||
ko paccayo,||
yena-m-idh'ekacce sattā kāyassa [302] bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī" ti?|| ||
"Dhamma-cariyā||
sama-cariyā hetu||
kho brāhmaṇa evam idh'ekacce sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
"Na kho ahaṁ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṁ ājānāmi.|| ||
Sādhu me bhavaṁ Gotamo tathā dhammaṁ desetu,||
yathā'haṁ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṁ ājāneyyan" ti.|| ||
"Tena hi brāhmaṇa, suṇāhi, sādhukaṁ mana-sikarohi bhāsissāmī" ti.|| ||
"Evaṁ bho" ti kho so brāhmaṇo Bhagavato paccassosi.|| ||
Bhagavā etad avoca:|| ||
2. "Tividhā kho brāhmaṇa, kāyena adhamma-cariyā visama-cariyā hoti.|| ||
Catubbidhā vācāya adhamma-cariyā visama-cariyā hoti.|| ||
Tividhā manasā adhamma-cariyā visama-cariyā hoti.|| ||
§
Kathañ ca brāhmaṇa, tividhā kāyena adhamma-cariyā visama-cariyā hoti?|| ||
Idha, bhikkhave, ekacco pāṇ-ā-tipātī hoti||
luddo lohitapāṇī hatapahate niviṭṭho adayā-panno sabba-pāṇabhūtesu.|| ||
■
Idha pana bhikkhave ekacco adinn'ādāyī hoti yaṁ taṁ parassa para-citt'ūpakaraṇaṁ gāmagataṁ vā arañña-gataṁ va,||
taṁ adinnaṁ theyya-saṅkhātaṁ ādātā hoti,|| ||
■
Kāmesu micchā-cārī hoti,||
yā tā māturakkhitā piturakkhitā bhāturakkhitā bhagiṇirakkhitā ñātirakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittā pi,||
tathā-rūpāsu cārittaṁ āpajjitā hoti.|| ||
Evaṁ kho brāhmaṇa, tividhā kāyena adhamma-cariyā visama-cariyā hoti.|| ||
§
Kathañ ca brāhmaṇa catubbidhā vācāya adhamma-cariyā visama-cariyā hoti?|| ||
Musā-vādī hoti,||
sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho|| ||
'Eh'ambho purisa yaṁ jānāsi,||
taṁ vadehī' ti.|| ||
So ajānaṁ vā 'Āhaṁ jānāmī' ti,||
jānaṁ vā 'Āhaṁ na jānāmī' ti,||
apassaṁ vā 'Āhaṁ passāmī' ti,||
passaṁ vā 'Āhaṁ na passāmī' ti.|| ||
Iti attahetu vā||
parahetu vā||
āmisa-kiñcikkha-hetu vā||
sampajānamusā bhāsitā hoti.|| ||
■
Pisunā-vāco hoti,||
ito sutvā amutra akkhātā imesaṁ bhedāya,||
amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya.|| ||
Iti samaggānaṁ vā bhettā bhinnānaṁ vā anuppadātā vaggārāmo vaggarato vagganandī vaggakaraṇiṁ vācaṁ bhāsitā hoti.|| ||
■
Pharusa-vāco hoti,||
yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodha-sāmantā asamādhi-saṁvaṭṭanikā,||
tathā-rūpiṁ vācaṁ bhāsitā hoti.|| ||
■
Samphappalāpī hoti,||
akāla-vādī abhūta-vādī anattha-vādī adhamma-vādī avinaya-vādī anidhāna-vatiṁ vācaṁ bhāsitā hoti||
akālena anapadesaṁ aparayantavatiṁ anattha-saṁhitaṁ.|| ||
Evaṁ kho brāhmaṇa, catubbidhā vācāya adhamma-cariyā visama-cariyā hoti.|| ||
§
Kathañ ca brāhmaṇa tividhā manasā adhamma-cariyā visama-cariyā hoti:|| ||
Abhijjhālū hoti,||
yaṁ taṁ parassa paracitt'ūpakaraṇa taṁ abhijjhitā hoti|| ||
'Aho vata yaṁ parassa,||
taṁ mama assā' ti.|| ||
■
Vyāpanna-citto hoti,||
padu-ṭ-ṭhamana-saṅkappo|| ||
'Ime sattā haññantu vā||
bajjhantu vā||
ucchijjantu vā||
vinassantu vā||
mā vā||
ahesuṁ iti vā' ti.|| ||
■
Micchā-diṭṭhiko hoti,||
viparīta-dassano:|| ||
'N'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro-loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imañ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī' ti.|| ||
Evaṁ kho brāhmaṇa, tividhā manasā adhamma-cariyā visama-cariyā hoti.|| ||
Evaṁ adhamma-cariyā visama-cariyā hetu kho brāhmaṇa,||
evam idh'ekacce sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjanti.|| ||
Tividhā kho brāhmaṇa, kāyena Dhamma-cariyā sama-cariyā hoti.|| ||
Catubbidhā vācāya Dhamma-cariyā sama-cariyā hoti.|| ||
Tividhā manasā Dhamma-cariyā sama-cariyā hoti.|| ||
§
Kathañ ca brāhmaṇa, tividhā kāyena Dhamma-cariyā sama-cariyā hoti?|| ||
Idha pana bhikkhave ekacco adinnādānaṁ pahāya adinn'ādānā paṭivirato hoti,||
yaṁ taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā arañña-gataṁ vā,||
na taṁ adinnaṁ theyya-saṅkhātaṁ ādātā hoti.|| ||
■
Kāmesu micchā-cāraṁ pahāya kāmesu micchā-cārā paṭivirato hoti.|| ||
Yā tā māturakkhitā piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā dhammarakkhitā sassāmikā saparidaṇḍā antamaso mālāgulaparikkhittā pi,||
tathā-rūpāsu na cārittaṁ āpajjitā hoti.|| ||
[303] Evaṁ kho brāhmaṇa, tividhā kāyena Dhamma-cariyā sama-cariyā hoti.|| ||
§
Kathañ ca brāhmaṇa catubbidhā vācāya Dhamma-cariyā sama-cariyā hoti?|| ||
Idha brāhmaṇa ekacco musā-vādaṁ pahāya musā-vādā paṭivirato hoti,||
sabhāgato vā||
parisagato vā||
ñātimajjhagato vā||
pūgamajjhagato vā||
rājakulamajjhagato vā||
abhinīto sakkhipuṭṭho:|| ||
'Ehambho purisa yaṁ jānāsi,||
taṁ vadehī' ti.|| ||
So ajānaṁ vā 'Āhaṁ na jānāmī' ti,||
jānaṁ vā 'Āhaṁ jānāmī' ti,||
apassaṁ vā 'Āhaṁ na passāmī' ti,||
passaṁ vā 'Āhaṁ passāmī' ti.|| ||
Iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā na sampa- [285] jānamusā bhāsitā hoti.|| ||
■
Pisunā vācaṁ pahāya pisunāya vācāya paṭivirato hoti.|| ||
Na ito sutvā amutra akkhātā imesaṁ bhedāya.|| ||
Amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya.|| ||
Iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā samagg'ārāmo samaggarato samagganandī samaggakaraṇaṁ vācaṁ bhāsitā hoti.|| ||
■
Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṅgamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpiṁ vācaṁ bhāsitā hoti.|| ||
■
Sampha-p-palāpaṁ pahāya sampha-p-palāpā paṭivirato hoti,||
kālavādī bhūta-vādī atthavādī Dhamma-vādī vinayavādī nidhāna-vatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyanta-vatiṁ attha-saṁhitaṁ.|| ||
Evaṁ kho bhikkhave catubbidhā vacī-kammantasampatti kusala-sañcetanikā sukhudrayā sukha-vipākā hoti.|| ||
§
Kathañ ca brāhmaṇa tividhā manasā Dhamma-cariyā sama-cariyā hoti?|| ||
Anabhijjhālū hoti,||
yaṁ taṁ parassa paravittūpakaraṇaṁ,||
taṁ anābhijjhitā hoti:|| ||
'Aho vata yaṁ parassa taṁ mama assā' ti.|| ||
■
Avyāpanna-citto hoti appa-duṭṭhamana-saṅkappo:|| ||
'Ime sattā averā avyāpajjā anīghā sukhī attāṇaṁ pariharantu' ti.|| ||
■
Sammā-diṭṭhiko hoti aviparīta-dassano:|| ||
'Atthi dinnaṁ,||
atthi yiṭṭhaṁ,||
atthi hutaṁ,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
atthi ayaṁ lokā atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi satto opapātikā,||
atthi loke samaṇa-brāhmaṇā samm'aggatā sammā-paṭipannā,||
ye imaṁ ca lokaṁ parañ ca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī' ti.|| ||
Evaṁ kho brāhmaṇa, tividhā manasā Dhamma-cariyā sama-cariyā hoti.|| ||
Evaṁ Dhamma-cariyā sama-cariyā hetu kho brāhmaṇa evamidh'ekacce sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
§
"Abhikkantaṁ bho Gotama!|| ||
Abhikkantaṁ bho Gotama!|| ||
Seyyathā pi bho Gotama,||
nikkujjitaṁ vā ukkujjeyya paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhinti.|| ||
Evam evaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Ete mayaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāma Dhammañ ca bhikkhu Saṅghañca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||
Kara-ja-kāya Vagga Paṭhama