Aṅguttara Nikāya
X. Dasaka-Nipāta
XXII: Sāmañña-Vagga
Sutta 210
Paṭhama Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Dasahi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi dasahi?|| ||
Pāṇ-ā-tipātī hoti,||
adinn'ādāyī hoti,||
kāmesu micchā-cārī hoti,||
musā-vādī hoti,||
pisuṇā-vāco hoti,||
pharusā-vāco hoti,||
sampha-p-palāpī hoti,||
abhijjhālū hoti,||
vyāpanna-citto hoti,||
micchā-diṭṭhiko hoti.|| ||
Imehi kho bhikkhave dasahi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
§
[304] Dasahi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi dasahi?|| ||
Pāṇ-ā-tipātā paṭivirato hoti,||
adinn'ādānā paṭivirato hoti,||
kāmesu micchā-cārā paṭivirato hoti,||
musā-vādā paṭivirato hoti,||
pisunāya vācāya paṭivirato hoti,||
pharusāya vācāya paṭivirato hoti,||
sampha-p-palāpā paṭivirato hoti,||
anabhijjhālū hoti,||
avyāpanna-citto hoti,||
sammā-diṭṭhiko hoti.|| ||
Imehi kho bhikkhave dasahi dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge" ti.|| ||