Dīgha Nikāya
Sutta 3
Ambaṭṭha Suttaṁ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhu-saṅghena||
saddhiṁ pañca-mattehi bhikkhu-satehi||
yena Icchānaṅgalaṁ nāma kosalānaṁ brāhmaṇa-gāmo tad avasari.|| ||
Tatra sudaṁ Bhagavā Icchānaṅgale viharati Icchānaṅgalavana-saṇḍe.|| ||
2. Tena kho pana samayena brāhmaṇo Pokkharasātī Ukkaṭṭhaṁ ajjhā-vasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rāja-bhoggaṁ raññā Pasenadinā kosalena dinnaṁ rāja-dāyaṁ brahmadeyyaṁ.|| ||
Assosi kho brāhmaṇo Pokkharasātī:|| ||
"Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Kosalesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi Icchānaṅgalaṁ anuppatto Icchānaṅgale viharati Icchānaṅgalavana-saṇḍe.|| ||
Taṁ kho pana Bhagavantaṁ Gotamaṁ||
evaṁ kalyāṇo kitti-saddo abbhu-g-gato:|| ||
"Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā.|| ||
So imaṁ lokaṁ sa-devakaṁ sa-Mārakaṁ sa-brahmakaṁ sa-s-samaṇa-brāhmaṇiṁ||
pajaṁ sa-deva-manussaṁ sayaṁ abhiññā sacchi-katvā pavedeti.|| ||
So dhammaṁ deseti ādi||
kalyāṇaṁ majjhe||
kalyāṇaṁ pariyosāna||
kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ [88] Brahma-cariyaṁ pakāseti.|| ||
Sādhu kho pana tathā-rūpānaṁ arahataṁ dassanaṁ hotī" ti.|| ||
3. Tena kho pana samayena brāhmaṇassa Pokkharasātīssa Ambaṭṭho nāma māṇavo antevāsī hoti ajjhāyako manta-dharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkhara-p-pabhe-dānaṁ itihāsa-pañca-mānaṁ padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo anuññātapaṭiññāto sake ācariyake tevijjake pāvacane yam ahaṁ jānāmi taṁ tvaṁ jānāsi,||
yaṁ tvaṁ jānāsi tam ahaṁ jānāmīti.|| ||
4. Atha kho brāhmaṇo Pokkharasātī Ambaṭṭhaṁ māṇavaṁ āmantesi:|| ||
"Ayaṁ tāta Ambaṭṭha Samaṇo Gotamo Sakya-putto Sakya-kulā pabba-jito Kosalesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi Icchānaṅgalaṁ anuppatto Icchānaṅgale viharati Icchānaṅgalavana-saṇḍe.|| ||
Taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kitti-saddo abbhu-g-gato:|| ||
"Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā.|| ||
So imaṁ lokaṁ sa-devakaṁ sa-Mārakaṁ sa-brahmakaṁ sa-s-samaṇa-brāhmaṇiṁ pajaṁ sa-deva-manussaṁ sayaṁ abhiññā sacchi-katvā pavedeti.|| ||
So dhammaṁ deseti ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||
Sādhu kho pana tathā-rūpānaṁ arahataṁ dassanaṁ hotī" ti.|| ||
Ehi tvaṁ tāta Ambaṭṭha yena Samaṇo Gotamo ten'upasaṅkama.|| ||
Upasaṅkamitvā samaṇaṁ Gotamaṁ jānāhi||
yadi vā taṁ bhavantaṁ Gotamaṁ tathāsantaṁ||
yeva saddo abbhu-g-gato,||
yadi vā no tathā,||
yadi vā so bhavaṁ Gotamo tādiso,||
yadi vā na tādiso,||
tathā mayaṁ taṁ bhavantaṁ Gotamaṁ vedissāmāti.|| ||
5. "Yathā kathaṁ panāhaṁ bho taṁ bhavantaṁ Gotamaṁ jānissāmi||
yadi vā taṁ bhavantaṁ Gotamaṁ tathāsantaṁ||
yeva saddo abbhu-g-gato,||
yadi vā no tathā,||
yadi vā so bhavaṁ Gotamo tādiso||
yadi vā na tādiso" ti.|| ||
6. "Āgatāni kho tāta Ambaṭṭha amhākaṁ mantesu dvattiṁsamahā-purisa-lakkhaṇāni yehi samannāgatassa mahā-purisassa dveva gatiyo bhavanti anaññā.|| ||
Sace agāraṁ ajjhā-vasati rājā hoti cakka-vatti dhammiko Dhamma-rājā cāturanto vijitāvī jana-padatthāvariya-p-patto satta-ratana-samannāgato.|| ||
[89] Tassi māni sattaratanāni bhavanti.|| ||
Seyyath'īdaṁ:||
cakka-ratanaṁ||
hatthi-ratanaṁ||
assa-ratanaṁ||
maṇi-ratanaṁ||
itthi-ratanaṁ||
gahapati-ratanaṁ||
parināyaka-ratanam'eva sattamaṁ.|| ||
Parosahassaṁ kho panassa puttā bhavanti sūrā vīraṅgarūpā parasena-p-pamaddanā.|| ||
So imaṁ paṭhaviṁ sāgarapariyan taṁ adaṇḍena asatthena dhammena abhivijiya ajjhā-vasati.|| ||
Sace kho pana agārasmā anagāriyaṁ pabbajati arahaṁ hoti Sammā Sambuddho loke vivatta-c-chado.|| ||
Ahaṁ kho pana tāta Ambaṭṭha mantānaṁ dātā tvaṁ mantānaṁ paṭiggahetā" ti.|| ||
"Evaṁ bho" ti kho Ambaṭṭho māṇavo brāhmaṇassa Pokkharasātīssa paṭi-s-sutvā uṭṭhāy āsanā brāhmaṇaṁ Pokkharasātīṁ abhivādetvā padakkhiṇaṁ katvā vaḷavārathamāruyha sambahulehi māṇavehi saddhiṁ yena Icchānaṅgalavana-saṇḍo tena pāyāsi.|| ||
Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va ārāmaṁ pāvisi.|| ||
7. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti.|| ||
Atha kho Ambaṭṭho māṇavo yena te bhikkhū ten'upasaṅkami.|| ||
Upasaṅkamitvā te bhikkhū etad avoca:|| ||
"Kahannu kho bho etarahi so bhavaṁ Gotamo viharati?|| ||
Taṁ hi mayaṁ bhavantaṁ Gotamaṁ dassanāya idhūpasaṅkantā" ti.|| ||
8. Atha kho tesaṁ bhikkhūnaṁ etad ahosi:|| ||
"Ayaṁ kho Ambaṭṭho māṇavo abhiññāta-kolañño c'eva abhiññātassa ca brāhmaṇassa Pokkharasātīssa antevāsī.|| ||
Agaru kho pana Bhagavato eva-rūpehi kula-puttehi saddhiṁ kathā-sallāpo hotī" ti.|| ||
Te Ambaṭṭhaṁ māṇavaṁ etad avocuṁ:|| ||
"Eso Ambaṭṭha vihāro saṁvutadvāro.|| ||
Tena appasaddo upasaṅkamitvā ataramāno ālindaṁ pavisitvā ukkāsitvā agga'aṁ ākoṭehi.|| ||
Vivarissati te Bhagavā dvāran" ti.|| ||
9. Atha kho Ambaṭṭho māṇavo yena so vihāro saṁvutadvāro tena appasaddo upasaṅkamitvā ataramāno ālindaṁ pavisitvā ukkāsitvā agga'aṁ ākoṭesi.|| ||
Vivari Bhagavā dvāraṁ.|| ||
Pāvisi Ambaṭṭho māṇavo.|| ||
Māṇavakā pi pavisitvā Bhagavatā saddhiṁ sammodiṁsu.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||
Ambaṭṭho pana māṇavo caṅkamanto pi nisinnena Bhagavatā [90] kañci kañci kathaṁ sārāṇīyaṁ vītisāreti.|| ||
Ṭhito pi nisinnena Bhagavatā kañci kañci kathaṁ sārāṇīyaṁ vītisāreti.|| ||
10. Atha kho Bhagavā Ambaṭṭhaṁ māṇavaṁ etad avoca:|| ||
"Evan nu kho te Ambaṭṭha brāhmaṇehi||
vuddhehi||
mahallakehi||
ācariya-pācariyehi||
saddhiṁ kathā-sallāpo hoti||
yatha-yidaṁ caraṁ tiṭṭhaṁ nisinnena mayā kañci kañci kathaṁ sārāṇīyaṁ vītisāresī" ti?|| ||
"Noh'idaṁ bho Gotama.|| ||
Gacchanto vā hi bho Gotama gacchantena brāhmaṇo brāhmaṇena saddhiṁ sallapitumarahati.|| ||
Ṭhito vā hi bho Gotama||
ṭhitena brāhmaṇo brāhmaṇena saddhiṁ sallapitumarahati.|| ||
Nisinno vā hi bho Gotama||
nisinnena brāhmaṇo buhmaṇena saddhiṁ sallapitumarahati.|| ||
Sayāno vā hi bho Gotama||
sayānena brāhmaṇo brāhmaṇena saddhiṁ sallapitumarahati.|| ||
Ye ca kho te bho Gotama||
muṇḍakā samaṇakā ibbhā kaṇhā bandhu-pād'āpaccā,||
tehi pi me saddhiṁ||
evaṁ kathā-sallāpo hoti||
yathariva bhotā Gotamenā" ti.|| ||
11. "Atthikavato kho pana te Ambaṭṭha idhāgamanaṁ ahosi.|| ||
Yāyeva kho panatthāya āgaccheyyātho||
tam eva atthaṁ sādhukaṁ manasi kareyyātho.|| ||
Avusitavā yeva kho pana bho ayaṁ Ambaṭṭho māṇavo,||
vusitamānī kimaññatra avusitattā" ti.|| ||
12. Atha kho Ambaṭṭho māṇavo Bhagavatā avusitavādena vuccamāno kupito anatta-mano Bhagavantaṁ||
yeva khuṁsento Bhagavantaṁ||
yeva vambhento Bhagavantaṁ||
yeva upavadamāno samaṇo ca me bho Gotamo pāpito bhavissatīti Bhagavantaṁ etad avoca:|| ||
"Caṇḍā bho Gotama Sakyajāti,||
pharusā bho Gotama Sakyajāti,||
lahusā [91] bho Gotama Sakyajāti,||
rabhasā bho Gotama Sakkājāti.|| ||
Ibbhā santā ibbhā samānā na brāhmaṇe sakkaronti||
na brāhmaṇe garu-karonti||
na brāhmaṇe mānenti||
na brāhmaṇe pūjenti||
na brāhmaṇe apacāyanti.|| ||
Ta-y-idaṁ bho Gotama nacchannaṁ tayidaṁ nappaṭirūpaṁ yadime Sakkā ibbhā santā ibbhā samānā||
na brāhmaṇe sakkaronti||
na brāhmaṇe garu karonti||
na brāhmaṇe mānenti||
na brāhmaṇe pūjenti||
na brāhmaṇe apacāyantī" ti.|| ||
Iti ha Ambaṭṭho māṇavo idaṁ paṭhamaṁ Sakkesu ibbhavādaṁ nipātesi.|| ||
13. "Kim pana te Ambaṭṭha Sakkā aparaddhun" ti?|| ||
"Eka midāhaṁ bho Gotama samayaṁ ācariyassa brāhmaṇassa Pokkharasātīssa kenavideva karaṇīyena Kapilavatthuṁ agamāsiṁ.|| ||
Yena Sakkānaṁ santhāgāraṁ ten'upasaṅkamiṁ.|| ||
Tena kho pana samayena sambahulā Sakkā c'eva Sakyakumārā ca santhāgāre uccesu āsanesu nisinnā honti añña-maññaṁ aṅgulipatodakehi sañjagghantā saṅkīḷantā aññadatthu mamañ ñeva maññe anujagghantā.|| ||
Na maṁ koci āsanena pi nimantesi.|| ||
Ta-y-idaṁ bho Gotama nacchannaṁ,||
tayidaṁ nappaṭirūpaṁ,||
yadime Sakkā ibbhā santā ibbhā samānā||
na brāhmaṇe sakkaronti||
na brāhmaṇe garu-karonti||
na brāhmaṇe mānenti||
na brāhmaṇe pūjenti||
na brāhmaṇe apacāyantī" ti.|| ||
Iti ha Ambaṭṭho māṇavo idaṁ dutiyaṁ Sakkesu ibbhavādaṁ nipātesi.|| ||
14. "Laṭukikā pi kho Ambaṭṭha sakuṇikā sake kulāvake kāmalāpinī hoti.|| ||
Sakaṁ kho pan'etaṁ Ambaṭṭha Sakkānaṁ||
yad idaṁ Kapilavatthu.|| ||
Na arahatāyasmā Ambaṭṭho imāya appamattāya abhisajjituntī."|| ||
15. "Cattāro'me bho Gotama vaṇṇā:||
khattiyā||
brāhmaṇā||
vessā||
suddā.|| ||
Imesaṁ hi bho Gotama catunnaṁ vaṇṇānaṁ||
tayo vaṇṇā||
khattiyā ca||
vessā ca||
suddā ca||
aññadatthu brāhmaṇasseva paricārikā sampajjanti.|| ||
Ta-y-idaṁ bho [92] Gotama nacchannaṁ tayidaṁ nappaṭirūpaṁ yadi me Sakkā ibbhā santā ibbhā samānā||
na brāhmaṇe sakkaronti||
na brāhmaṇe karukaronti||
na brāhmaṇe mānenti||
na brāhmaṇe pūjenti||
na brāhmaṇe apacāyantī" ti.|| ||
Iti ha Ambaṭṭho māṇavo idaṁ tatiyaṁ Sakkesu ibbhavādaṁ nipātesi.|| ||
16. Atha kho Bhagavato etad ahosi:|| ||
"Atibāḷhaṁ kho ayaṁ Ambaṭṭho māṇavo Sakkesu ibbhavādena nimmāneti.|| ||
Yan nūn-ā-haṁ gottaṁ puccheyyn" ti.|| ||
Atha kho Bhagavā Ambaṭṭhaṁ māṇavaṁ etad avoca:|| ||
"Kathaṁ gottosi ambaṭṭhā?" ti'|| ||
"Kaṇhāyano'hamasmi bho gotamā" ti.|| ||
17. "Porāṇaṁ kho pana te Ambaṭṭha mātāpettikaṁ nāmagottaṁ anussarato ayyaputtā Sakkā bhavanti,||
dāsiputto tvam asi Sakkānaṁ.|| ||
Sakyā kho pana Ambaṭṭha rājānaṁ okkākaṁ pitāmahaṁ dahanti.|| ||
Bhūta-pubbaṁ Ambaṭṭha rājā Okkāko yā sā mahesī piyā manāpā tassā puttassa rajjaṁ pariṇāmetukāmo jeṭṭha-kumāre raṭṭhasmā pabbājesi ukkā-mukhaṁ karakaṇḍaṁ hatthinikaṁ nipuraṁ.|| ||
Te raṭṭhasmā pabbājitā himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo tattha vāsaṁ kappesuṁ.|| ||
Te jātisambhedabhayā sakāhi bhaganīhi saddhiṁ saṁvāsaṁ kappesuṁ.|| ||
Atha kho Ambaṭṭha rājā Okkāko amacce pārisajje āmantesi:
"Kahannu kho bho etarahi kumārā sammantī" ti?|| ||
"Atthi deva himavantapasse pokkharaṇiyā tīre mahāsākasaṇḍo tatthetarahi kumārā sammanti.|| ||
Te jātisambhedabhayā sakāhi bhaganīhi saddhiṁ saṁvāsaṁ kappenti" ti.|| ||
Atha kho Ambaṭṭha rājā Okkāko udānaṁ udānesi: [93]|| ||
"Sakkā vata bho kumārā paramasakkā vata bho kumārā" ti.|| ||
"Tadagge kho pana Ambaṭṭha Sakkā paññāyanti.|| ||
So'va n'esaṁ pubba-puriso.|| ||
Rañño ca kho pana Ambaṭṭha okkākassa disā nāma dāsī ahosi.|| ||
Sā kaṇhaṁ nāma janesi.|| ||
Jāto kaṇho pabyāhāsi:|| ||
"Dhovatha maṁ amma,||
nahāpetha maṁ amma,||
imasmā maṁ amma asucismā parimocetha,||
atthāya vo bhavissāmī" ti.|| ||
Yathā kho pana Ambaṭṭha etarahi manussā pisāce disvā "pisācā" ti sañjānanti.|| ||
Evam eva kho Ambaṭṭha tena samayena manussā pisāce "kaṇhā" ti sañjānanti.|| ||
Te evam āhaṁsu: ayaṁ jāto pabyāhāsi:|| ||
"Kaṇho jāto pisāco jāto" ti.|| ||
"Tadagge kho pana Ambaṭṭha Kaṇhāyanā paññāyanti.|| ||
So ca Kaṇhāyanānaṁ pubba-puriso.|| ||
Iti kho te Ambaṭṭha porāṇaṁ mātāpettikaṁ nāmagottaṁ anussarato ayyaputtā Sakkā bhavanti.|| ||
Dāsiputto tvam asi Sakkānanti.|| ||
18. Evaṁ vutte te māṇavakā Bhagavantaṁ etad avocuṁ:|| ||
"Mā bhavaṁ Gotamo Ambaṭṭhaṁ māṇavaṁ atibāḷhaṁ dāsi-putta-vādena nimmānesi.|| ||
Sujāto ca bho Gotama Ambaṭṭho māṇavo kula-putto ca||
Ambaṭṭho māṇavo bahu-s-suto ca||
Ambaṭṭho māṇavo kalyāṇa-vākkaraṇo ca||
Ambaṭṭho māṇavo paṇḍito ca Ambaṭṭho māṇavo.|| ||
Pahoti ca Ambaṭṭho māṇavo bhotā Gotamena saddhiṁ asmiṁ vacane paṭimantetun" ti.|| ||
19. Atha kho Bhagavā te māṇavake etad avoca:|| ||
"Sace kho tumhākaṁ māṇavakā evaṁ hoti||
'dujjāto ca Ambaṭṭho māṇavo,||
akula-putto ca Ambaṭṭho māṇavo,||
appassuto [94] ca Ambaṭṭho māṇavo,||
akalyāṇa-vākkaraṇo ca Ambaṭṭho māṇavo,||
duppañño ca Ambaṭṭho māṇavo,||
na ca pahoti Ambaṭṭho māṇavo||
samaṇena Gotamena saddhiṁ asmiṁ vacane paṭimantetunti,||
tiṭṭhatu Ambaṭṭho māṇavo,||
tumhe mayā saddiṁ mantayavho asmiṁ vacane.|| ||
Sace pana tumhākaṁ māṇavakā evaṁ hoti:|| ||
Sujāto ca Ambaṭṭho māṇavo,||
kula-putto ca Ambaṭṭho māṇavo,||
bahu-s-suto ca Ambaṭṭho māṇavo,||
kalyāṇa-vākkaraṇo va Ambaṭṭho māṇavo,||
paṇḍito ca Ambaṭṭho māṇavo,||
pahoti ca Ambaṭṭho māṇavo||
samaṇena Gotamena saddhiṁ asmiṁ vacane paṭimantetunti,||
tiṭṭhatha tumhe,||
Ambaṭṭho māṇavo mayā saddhiṁ paṭimantetu" ti.|| ||
20. "Sujāto ca bho Gotama Ambaṭṭho māṇavo,||
kula-putto ca Ambaṭṭho māṇavo,||
bahu-s-suto ca Ambaṭṭho māṇavo,||
kalyāṇa-vākkaraṇo va Ambaṭṭho māṇavo,||
paṇḍito ca Ambaṭṭho māṇavo,||
pahoti ca Ambaṭṭho māṇavo bhotā Gotamena saddhiṁ asmiṁ vacane paṭimantetuṁ.|| ||
Tuṇhī mayaṁ bhavissāma.|| ||
Ambaṭṭho māṇavo bhotā Gotamena saddhiṁ asmiṁ vacane paṭimantetū" ti.|| ||
21. Atha kho Bhagavā Ambaṭṭhaṁ māṇavaṁ etad avoca:|| ||
"Ayaṁ kho pana te Ambaṭṭha saha-dhammiko pañho āgacchati.|| ||
Akāmā pi vyākātabbo.|| ||
Sace tvaṁ na vyākarissasi aññena vā aññaṁ paṭicarissasi,||
tuṇhī vā bhavissasi,||
pakkamissasi vā,||
ettheva te sattadhā muddhā phalissati.|| ||
Taṁ kiṁ maññasi Ambaṭṭha?|| ||
Kinti te sutaṁ brāhmaṇānaṁ vuḍḍhānaṁ mahallakānaṁ ācariya-pācariyānaṁ kutopabhūtikā Kaṇhāyanā?|| ||
Ko ca Kaṇhāyanānaṁ pubba-puriso" ti?|| ||
Evaṁ vutte Ambaṭṭho māṇavo tuṇhī ahosi.|| ||
Dutiyam pi kho Bhagavā Ambaṭṭhaṁ māṇavaṁ etad avoca:|| ||
"Taṁ kim maññasi Ambaṭṭha?|| ||
Kinti te sutaṁ brāhmaṇānaṁ vuḍḍhānaṁ mahallakānaṁ ācariya-pācariyānaṁ kukopabhūtikā Kaṇhāyanā?|| ||
Ko ca Kaṇhāyanānaṁ [95] pubba-puriso" ti?|| ||
Dutiyam pi kho Ambaṭṭho māṇavo tuṇhī ahosi.|| ||
Atha kho Bhagavā Ambaṭṭhaṁ māṇavaṁ etad avoca:|| ||
"Vyākarohi 'dāni Ambaṭṭha,||
na 'dāni te tuṇhī-bhāvassa kālo.|| ||
Yo kho Ambaṭṭha Tathāgatena yāvatatiyakaṁ saha-dhammikaṁ pañhaṁ puṭṭho||
na vyākaroti etthev'assa sattadhā muddhā phalissati.|| ||
22. Tena kho pana samayena vajirapāṇi yakkho mahantaṁ ayokūṭaṁ ādāya ādittaṁ sampajjalitaṁ sa-joti-bhūtaṁ Ambaṭṭhassa māṇavassa upari-vehāsaṁ ṭhito hoti:|| ||
Sac'āyaṁ Ambaṭṭho māṇavo Bhagavatā yāvatatiyakaṁ saha-dhammikaṁ pañhaṁ puṭṭho na vyākarissati etthev'assa sattadhā muddhaṁ phālessāmīti.|| ||
Taṁ kho pana vajirapāṇiṁ yakkhaṁ Bhagavā c'eva passati Ambaṭṭho ca māṇavo.|| ||
23. Atha kho Ambaṭṭho māṇavo bhīto saṁviggo loma-haṭṭha-jāto Bhagavantaṁ yeva tāṇagavesī Bhagavantaṁ yeva leṇagavesī Bhagavantaṁ yeva saraṇagavesi upanisīditvā Bhagavantaṁ etad avoca:|| ||
"Kiṁ me taṁ bhavaṁ Gotamo āha?|| ||
Puna bhavaṁ Gotamo bravītū" ti.|| ||
"Taṁ kim maññasī Ambaṭṭha?|| ||
Kinti te sutaṁ brāhmaṇānaṁ vuḍḍhānaṁ mahallākānaṁ ācariya-pācariyānaṁ bhāsa-mānānaṁ,||
kuto-p-pabhūtikā Kaṇhāyanā?|| ||
Ko ca Kaṇhāyanānaṁ pubba-puriso" ti?|| ||
"Evam eva me bho Gotama sutaṁ,||
yath'eva bhavaṁ Gotamo āha.|| ||
Tato-p-pabhūtikā Kaṇhāyanā.|| ||
So ca Kaṇhāyanānaṁ pubba-puriso" ti.|| ||
24. Evaṁ vutte te māṇavakā unnādino uccā-saddamahā-saddā ahesuṁ:|| ||
"Dujjāto kira bho Ambaṭṭho māṇavo,||
akula-putto kira bho Ambaṭṭho māṇavo,||
dāsiputto kira bho Ambaṭṭho māṇavo Sakkānaṁ,||
ayyaputtā kira bho Ambaṭṭhassa māṇavassa Sakkā bhavanti.|| ||
Dhammavādiṁ yeva kira mayaṁ samaṇaṁ Gotamaṁ apasādetabbaṁ amaññimhā" ti.|| ||
25. Atha kho Bhagavato etad ahosi:|| ||
"Atibāḷhaṁ kho [96] ime māṇavakā Ambaṭṭhaṁ māṇavaṁ dāsi-putta-vādena nimmānenti.|| ||
Yan nūn-ā-haṁ parimoceyyan" ti.|| ||
Atha kho Bhagavā te māṇavake etad avoca:|| ||
"Mā kho tumhe māṇavakā Ambaṭṭhaṁ māṇavaṁ atibāḷhaṁ dāsi-putta-vādena nimmānetha.|| ||
Uḷāro so kaṇho isi ahosi.|| ||
So dakkhiṇaṁ jana-padaṁ gantvā brahme mante adhīyitvā rājānaṁ Okkānaṁ upasaṅkamitvā maṭṭha-rūpiṁ dhītaraṁ yāci.|| ||
Tassa rājā Okkāko:|| ||
'Ko n'eva re ayaṁ mayhaṁ dāsiputto samāno maṭṭha-rūpiṁ dhītaraṁ yā catī' ti
Kupito anatta-mano khurappaṁ sannayhi.|| ||
So taṁ khurappaṁ n'eva asakkhi muñcituṁ,||
no paṭisaṁharituṁ.|| ||
Atha kho māṇavakā amaccā pārisajjā kaṇhaṁ isiṁ upasaṅkamitvā etad avocuṁ:|| ||
"Sotthi bhadante hotu rañño,||
sotthi bhadante hotu rañño" ti.|| ||
"Sotthi bhavissati rañño,||
api ca rājā yadi adho khurappaṁ muñcissati yāvatā rañño vijitaṁ ettāvatā paṭhavī udrīyissatī" ti.|| ||
"Sotthi bhadante hotu rañño,||
sotthi jana-padassā" ti.|| ||
"Sotthi bhavissati rañño,||
sotthi jana-padassa.|| ||
Api ca rājā yadi uddhaṁ khurappaṁ muñcissati yāvatā rañño vijitaṁ ettāvatā satta-vassāni devo na vassissatī" ti.|| ||
"Sotthi bhadante hotu rañño,||
sotthi jana-padassa,||
devo ca vassatū" ti.|| ||
"Sotthi bhavissati rañño,||
sotthi jana-padassa,||
devo ca vassissati.|| ||
Api ca rājā jeṭṭha-kumāre khurappaṁ patiṭṭhāpetu,||
sotthi kumāro,||
pallomo bhavissatī" ti.|| ||
Atha kho māṇavakā,||
amaccā okkākassa ārocesuṁ:|| ||
"Devo jeṭṭha-kumāre khurappaṁ patiṭṭhāpetu,||
sotthi kumāro pallomo bhavissatī" ti.|| ||
Atha kho rājā Okkāko jeṭṭha-kumāre khurappaṁ pati-ṭ-ṭhāpesi.|| ||
Sotthi kumāro pallomo bhavi.|| ||
Atha kho tassa rājā Okkāko bhīto saṁviggo loma-haṭṭha-jāto brahma-daṇḍena [97] tajjito maṭṭha-rūpiṁ dhītaraṁ adāsi.|| ||
Mā kho tumhe māṇavakā Ambaṭṭhaṁ māṇavaṁ atibāḷhaṁ dāsi-putta-vādena nimmānetha.|| ||
Uḷāro so kaṇho isi ahosi.|| ||
26. Atha kho Bhagavā Ambaṭṭhaṁ māṇavaṁ āmantesi:|| ||
"Taṁ kim maññasi Ambaṭṭha?|| ||
Idha khattiya-kumāro brāhmaṇa-kaññāya saddhiṁ saṁvāsaṁ kappeyya,||
tesaṁ saṁvāsamanvāya putto jāyetha,||
yo so khattiya-kumārena brāhmaṇa-kaññāya putto uppanno,||
api nu so labhetha brāhmaṇesu āsanaṁ vā udakaṁ vā' ti?|| ||
"Labhetha bho Gotama".|| ||
"Api nu naṁ brāhmaṇā bhojeyyuṁ saddhe vā||
thālipāke vā||
yaññe vā||
pāhune vā" ti?|| ||
"Bhojeyyuṁ bho Gotama."|| ||
"Api nu naṁ brāhmaṇā mante vāceyyuṁ vā no vā" ti?|| ||
"Vāceyyuṁ bho Gotama."|| ||
"Apinu'ssa itthisu āvaṭaṁ vā assa anāvaṭaṁ vā" ti?|| ||
"Anāvaṭaṁ hi'ssa bho Gotama".|| ||
"Api nu naṁ khattiyā khattiyābhisekena abhisiñceyyunti?"|| ||
"No h'idaṁ bho Gotama."|| ||
"Taṁ kissa hetu?"|| ||
"Mātito hi bho Gotama anuppanno" ti.|| ||
27. "Taṁ kim maññasi Ambaṭṭha?|| ||
Idha brāhmaṇa-kumāro khattiya-kaññāya saddhiṁ saṁvāsaṁ kappeyya,||
tesaṁ saṁvāsamanvāya putto jāyetha,||
yo so brāhmaṇa-kumārena khattiya-kaññāya putto uppanno,||
api nu so labhetha brāhmaṇesu āsanaṁ vā udakaṁ vā" ti?|| ||
"Labhetha bho Gotama."|| ||
"Api nu naṁ brāhmaṇā bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā" ti?|| ||
"Bhojeyyuṁ bho Gotama."|| ||
"Api nu naṁ brāhmaṇā mante vāceyyuṁ vā no vā" ti?|| ||
"Vāceyyuṁ bho Gotama."|| ||
[98] "apinu'ssa itthisu āvaṭaṁ vā assa anāvaṭaṁ vā" ti?|| ||
"Anāvaṭaṁ hi'ssa bho Gotama."|| ||
"Api nu naṁ khattiyā khattiyābhisekena abhisiñceyyunti?"|| ||
"No h'idaṁ bho Gotama."|| ||
"Taṁ kissa hetu?"|| ||
"Pitito hi bho Gotama anuppanno" ti.|| ||
28. "Iti kho Ambaṭṭha itthiyā vā itthiṁ karitvā purisena vā purisaṁ karitvā khattiyā 'va seṭṭhā,||
hīnā brāhmaṇā.|| ||
Taṁ kim maññasi Ambaṭṭha?|| ||
Idha brāhmaṇā brāhmaṇaṁ kismicideva pakaraṇe khura-muṇḍaṁ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṁ,||
api nu so labhetha brāhmaṇesu āsanaṁ vā udakaṁ vā" ti?|| ||
"No h'idaṁ bho Gotama."|| ||
"Api nu naṁ brāhmaṇā bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā" ti?|| ||
"No h'idaṁ bho Gotama."|| ||
"Api nu naṁ brāhmaṇā mante vāceyyuṁ vā no vā" ti?|| ||
"No h'idaṁ bho Gotama."|| ||
"Api nu'ssa itthīsu āvaṭaṁ vā assa anāvaṭaṁ vā" ti?|| ||
"Āvaṭaṁ hi'ssa bho Gotama."|| ||
29. "Taṁ kim maññasi Ambaṭṭha?|| ||
Idha khattiyā khattiyaṁ kismicideva pakaraṇe khura-muṇḍaṁ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbājeyyuṁ,||
api nu so labhetha brāhmaṇesu āsanaṁ vā udakaṁ vā" ti?|| ||
"Labhetha bho Gotama"|| ||
"Api nu naṁ brāhmaṇā bhojeyyuṁ saddhe vā thālipāke vā yaññe vā pāhune vā" ti?|| ||
"Bhojeyyuṁ bho Gotama."|| ||
"Api nu naṁ brāhmaṇā mante vāceyyuṁ vā no vā" ti?|| ||
"Vāceyyuṁ bho Gotama."|| ||
"Api nu'ssa ithīsu āvaṭaṁ vā assa anāvaṭaṁ vā" ti?|| ||
"Anāvaṭaṁ hi'ssa bho Gotama."|| ||
"Ettāvatā kho Ambaṭṭha khattiyo paramanihīnataṁ [99] patto hoti,||
yad eva naṁ khattiyā khura-muṇḍaṁ karitvā assapuṭena vadhitvā raṭṭhā vā nagarā vā pabbā-jenti.|| ||
Iti kho Ambaṭṭha yadā khattiyo paramanihīnataṁ patto hoti,||
tadāpi khattiyā'va seṭṭhā hīnā brāhmaṇā.|| ||
30. Brahmunā'pi Ambaṭṭha sanaṅkumārena gāthā bhāsitā:|| ||
'Khattiyo seṭṭho janetasmiṁ||
Ye gottapaṭisārino,||
vijjā-caraṇa-sampanno||
So seṭṭho devamānuse' ti|| ||
Sā kho pan'esā Ambaṭṭha brahmunā sanaṅkumārena gāthā sugītā no duggītā,||
subhā-sitā no dubbhā-sitā,||
attha-saṁhitā no anattha-saṁhitā,||
anumatā mayā.|| ||
Aham pi Ambaṭṭha evaṁ vadāmi:|| ||
'Khattiyo seṭṭho janetasmiṁ||
Ye gottapaṭisārino,||
vijjā-caraṇa-sampanno||
So seṭṭho devamānuse' ti.|| ||
Bhāṇāvāro paṭhamo.|| ||
31. "Katamaṁ pana taṁ bho Gotama caraṇaṁ,||
katamā ca pana sā vijjā" ti?|| ||
"Na kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya jātivādo vā vuccati gottavādo vā vuccati mānavādo vā vuccati: 'arahasi vā maṁ tvaṁ na vā maṁ tvaṁ arahasī'ti.|| ||
Yattha kho Ambaṭṭha āvāho vā hoti,||
vivāho vā hoti,||
āvāhavivāho vā hoti,||
etth'etaṁ vuccati jātivādo vā iti pi,||
gottavādo vā iti pi,||
mānavādo vā iti pi:|| ||
'Arahasi vā maṁ tvaṁ na vā maṁ tvaṁ arahasī' ti.|| ||
Ye hi keci Ambaṭṭha jātivādavinibaddhā vā gottavādavinibaddhā vā mānavādavinibaddhā vā āvāhavivāhavinibaddhā vā,||
ārakā te anuttarāya vijjā-caraṇa-sampadāya.|| ||
Pahāya kho Ambaṭṭha jātivāda-vinibaddhañ ca||
gotta-vāda-vinibaddhañ ca||
māna-vāda-vinibaddhañ ca||
āvāha-vivāda-vinibaddhañ ca||
[100] anuttarāya vijjā-caraṇa-sampadāya sacchi-kiriyā hotī" ti.|| ||
32. "Katamaṁ pana taṁ bho Gotama caraṇaṁ?|| ||
Katamā ca sā vijjā" ti?|| ||
"Idha Ambaṭṭha Tathāgato loke uppajjati arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā.|| ||
So imaṁ lokaṁ sa-devakaṁ sa-Mārakaṁ sa-brahmakaṁ sa-s-samaṇa-brāhmaṇiṁ pajaṁ sa-deva-manussaṁ sayaṁ abhiññā sacchi-katvā pavedeti.|| ||
So dhammaṁ deseti ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||
33. Taṁ dhammaṁ suṇāti gahapati vā gahapati-putto vā aññatarasmiṁ vā kule paccājāto.|| ||
So taṁ dhammaṁ sutvā Tathāgate saddhaṁ paṭilabhati.|| ||
So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati:|| ||
'Sambādho gharāvāso rajopatho abbhokāso pabbajjā.|| ||
Na-y-idaṁ sukaraṁ agāraṁ ajjhāvasatā ekanta-paripuṇṇaṁ ekanta-parisuddhaṁ saṅkha-likhitaṁ Brahma-cariyaṁ carituṁ.|| ||
Yan nūn-ā-haṁ kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan' ti.|| ||
So aparena samayena appaṁ vā bhoga-k-khandhaṁ pahāya mahantaṁ vā bhoga-k-khandhaṁ pahāya,||
appaṁ vā ñāti-parivaṭṭaṁ pahāya mahantaṁ vā ñāti-parivaṭṭaṁ pahāya,||
kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.|| ||
So evaṁ pabba-jito samāno Pātimokkha-saṁvara-saṁvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī.|| ||
Samādāya sikkhati sikkhā-padesu kāya-kamma-vacī-kammena samannāgato kusalena.|| ||
Parisuddhā-jīvo sīla-sampanno indriyesu gutta-dvāro bhojane matt'aññū sati-sampajaññena samannāgato santuṭṭho.|| ||
34. Kathañ ca Ambaṭṭha bhikkhu sīla-sampanno hoti?|| ||
Idha Ambaṭṭha bhikkhu pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato hoti nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Adinn'ādānaṁ pahāya adinn'ādānā paṭivirato hoti.|| ||
Dinnādāyī dinna-pāṭikaṅkhī athenena suci-bhūtena attanā viharati.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Abrahma-cariyaṁ pahāya brahma-cārī hoti ārā-cārī virato methunā gāma-dhammā.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Musā-vādaṁ pahāya musā-vādā paṭivirato hoti sacca-vādī sacca-sandho theto paccayiko avisaṁvādako lokassa.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti,||
ito sutvā na amutra akkhātā imesaṁ bhedāya.|| ||
Amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya.|| ||
Iti bhinnānaṁ vā sandhātā,||
sahitānaṁ vā anuppadātā samagg'ārāmo samagga-rato samagga-nandī samagga-karaṇiṁ vācaṁ bhāsitā.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti.|| ||
Yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṁ-gamā porī bahu-jana-kantā bahujāna-manāpā,||
tathā-rūpaṁ vācaṁ bhāsitā hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Sampha-p-palāpaṁ pahāya sampha-p-palāpā paṭivirato hoti kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī,||
nidhāna-vatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyanta-vatiṁ attha-sañhitaṁ.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
35. Bīja-gāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||
Eka-bhattiko hoti ratt'ūparato paṭivirato vikāla-bhojanā.|| ||
Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||
Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhūsana-ṭṭhānā paṭivirato hoti.|| ||
Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||
Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Āmaka-dhañña-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Āmaka-maṁsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Itthi-kumārika-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Aj-eḷaka-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Hatthi-gavāssa-vaḷava-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Khetta-vatthu-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||
Kaya-vikkayā paṭivirato hoti.|| ||
Tulā-kūṭa-kaṁsa-kūṭa-mānakūṭā paṭivirato hoti.|| ||
Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti.|| ||
Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
[46.] Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ bījagāma-bhūta-gāma-samārambhaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Mūla-bījaṁ,||
khandha-bījaṁ,||
phalu-bījaṁ,||
agga-bījaṁ,||
bija-bījam eva pañcamaṁ.|| ||
Iti eva-rūpā bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
37. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ sannidhi-kāra-paribhogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Anna-sannidhiṁ,||
pāna-sannidhiṁ,||
vattha-sannidhiṁ,||
yāna-sannidhiṁ,||
sayana-sannidhiṁ,||
gandha-sannidhiṁ,||
āmisa-sannidhiṁ.|| ||
Iti vā iti eva-rūpā sannidhi-kāra-paribhogā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
38. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ visukadassanaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Naccaṁ,||
gītaṁ,||
vāditaṁ,||
pekkhaṁ,||
akkhātaṁ,||
pāṇissaraṁ,||
vetālaṁ,||
kumbha-thūnaṁ,||
Sobha-nagarakaṁ,||
caṇḍālaṁ,||
vaṁsaṁ,||
dhopanaṁ,||
hatthi-yuddhaṁ,||
assa-yuddhaṁ,||
mahisa-yuddhaṁ,||
usabha-yuddhaṁ,||
aja-yuddhaṁ,||
meṇḍa-yuddhaṁ,||
kukkuṭa-yuddhaṁ,||
vaṭṭaka-yuddhaṁ,||
daṇḍa-yuddhaṁ,||
muṭṭhi-yuddhaṁ,||
nibbuddhaṁ uyyodhikaṁ balaggaṁ senā-byūhaṁ aṇīka-dassanaṁ.|| ||
Iti vā iti eva-rūpā visūka-dassanā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
39. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ jūta-ppamāda-ṭ-ṭhān'ānuyogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Aṭṭha-padaṁ||
dasa-padaṁ||
ākāsaṁ parihāra-pathaṁ||
sannikaṁ||
khalikaṁ||
ghaṭikaṁ||
salāka-hatthaṁ||
akkhaṁ||
paṅgacīraṁ||
vaṅkakaṁ||
mokkha-cikaṁ||
ciṅgulikaṁ||
pattāḷhakaṁ||
rathakaṁ||
dhanukaṁ||
akkharikaṁ||
manesikaṁ||
yathā-vajjaṁ.|| ||
Iti vā iti eva-rūpā jūta-ppamāda-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
40. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ uccā-sayana-mahā-sayanaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Āsandiṁ pallaṅkaṁ||
gonakaṁ||
cittakaṁ||
paṭikaṁ||
paṭalikaṁ||
tūlikaṁ||
vikatikaṁ||
udda-lomiṁ||
ekanta-lomiṁ||
kaṭṭhissaṁ||
koseyyaṁ||
kuttakaṁ||
hatth'attharaṁ||
ass'attharaṁ||
rath'attharaṁ||
ajina-p-paveṇiṁ||
kādali-miga-pavara-paccattharaṇaṁ||
sa-uttara-c-chadaṁ ubhato-lohita-kūpadhānaṁ.|| ||
iti vā iti eva-rūpā uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
41. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṁ maṇḍana-vibhusana-ṭ-ṭhān'ānuyogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Ucchādanaṁ||
parimaddanaṁ||
nahāpanaṁ||
sambāhanaṁ||
ādāsaṁ||
añjanaṁ||
mālā-vilepanaṁ||
mukkha-cuṇṇakaṁ||
mukhale-panaṁ||
hattha-bandhaṁ||
sikhā-bandhaṁ||
daṇḍakaṁ||
nāḷikaṁ||
khaggaṁ||
chattaṁ||
citrūpāhanaṁ||
uṇahīsaṁ||
maṇiṁ||
vāla-vījaniṁ||
odātāni vatthāni dīgha-dasāni.|| ||
Iti vā iti eva-rūpā maṇḍana-vibhusana-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
42. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṁ tiracchāna-kathaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Rāja-kathaṁ||
cora-kathaṁ||
mahāmatta-kathaṁ||
senā-kathaṁ||
bhaya-kathaṁ||
yuddha-kathaṁ||
anna-kathaṁ||
pāna-kathaṁ||
vattha-kathaṁ||
sayana-kathaṁ||
mālā-kathaṁ||
gandha-kathaṁ||
ñāti-kathaṁ||
yāna-kathaṁ||
gāma-kathaṁ||
nigama-kathaṁ||
nagara-kathaṁ||
jana-pada-kathaṁ||
itthi-kathaṁ||
purisa-kathaṁ||
kumāra-kathaṁ||
kumāri-kathaṁ||
sūra-kathaṁ||
visikhā-kathaṁ||
kumbha-ṭ-ṭhāna-kathaṁ||
pubba-peta-kathaṁ||
nānatta-kathaṁ||
lok'akkhāyikaṁ samudda-khāyikaṁ iti-bhav-ā-bhava-kathaṁ.|| ||
Iti vā iti eva-rūpāya tiracchāna-kathāya paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
43. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpā viggāhika-kathaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
"Na tvaṁ imaṁ Dhamma-Vinayaṁ ājānāsi.|| ||
Ahaṁ imaṁ Dhamma-Vinayaṁ ājānāmi.|| ||
Kiṁ tvaṁ imaṁ Dhamma-Vinayaṁ ājānissasi?|| ||
Micchā-paṭipanno tvam asi.|| ||
Aham asmi sammā-paṭipanno||
— Sahitaṁ me, asahitaṁ te —||
pure vacanīyaṁ pacchā avaca.|| ||
Aviciṇṇan te viparāvattaṁ — āropito te vādo.|| ||
Niggahīto tvam asi —||
cara vāda-p-pamokkhāya.|| ||
Nibbeṭhehi vā sace pahosī" ti.|| ||
Iti vā iti eva-rūpāya viggāhika-kathāya paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
44. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ dūteyya-pahiṇa-gamanānuyogamanuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Raññaṁ rāja-mahāmantānaṁ khattiyānaṁ brāhmaṇānaṁ gahapatikānaṁ kumārānaṁ|| ||
"Idha gaccha.||
Amutrāgaccha.||
Idaṁ hara.||
Amutra idaṁ āharā" ti.|| ||
Iti vā eva-rūpā dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
45. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te kuhakā ca||
honti lapakā ca||
nemittikā ca||
nippesikā ca||
lābhena ca lābhaṁ nijigiṁsitāro.|| ||
Iti vā iti eva-rūpā kuhanalapanā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
§
46. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti,||
seyyath'īdaṁ:|| ||
Aṅgaṁ||
nimittaṁ||
uppātaṁ||
supiṇaṁ||
lakkhaṇaṁ||
mūsikacchinnaṁ||
aggi-homaṁ||
dabbi-homaṁ||
thusa-homaṁ||
kaṇa-homaṁ||
taṇḍula-homaṁ||
sappi-homaṁ||
tela-homaṁ||
mukha-homaṁ||
lohita-homaṁ||
aṅga-vijjā||
vatthu-vijjā||
khatta-vijjā||
siva-vijjā||
bhūta-vijjā||
bhuri-vijjā||
ahi-vijjā||
visa-vijjā||
vicchika-vijjā||
mūsika-vijjā||
sakuṇa-vijjā||
vāyasa-vijjā||
pakkajjhānaṁ||
sara-parittānaṁ||
miga-cakkaṁ.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
47. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti,||
seyyath'īdaṁ:|| ||
Maṇi-lakkhaṇaṁ||
vattha-lakkhaṇaṁ||
daṇḍa-lakkhaṇaṁ||
asi-lakkhaṇaṁ||
usu-lakkhaṇaṁ||
dhanu-lakkhaṇaṁ||
āvudha-lakkhaṇaṁ||
itthi-lakkhaṇaṁ||
purisa-lakkhaṇaṁ||
kumāra-lakkhaṇaṁ||
kumāri-lakkhaṇaṁ||
dāsa-lakkhaṇaṁ||
dāsi-lakkhaṇaṁ||
hatthi-lakkhaṇaṁ||
assa-lakkhaṇaṁ||
mahisa-lakkhaṇaṁ||
usabha-lakkhaṇaṁ||
go-lakkhaṇaṁ||
aja-lakkhaṇaṁ||
meṇḍa-lakkhaṇaṁ||
kukkuṭa-lakkhaṇaṁ||
vaṭṭaka-lakkhaṇaṁ||
godhā-lakkhaṇaṁ||
kaṇṇikā-lakkhaṇaṁ||
kacchapa-lakkhaṇaṁ||
miga-lakkhaṇaṁ.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
48. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti seyyath'īdaṁ:|| ||
Raññaṁ niyyānaṁ bhavissati,||
raññaṁ aniyyānaṁ bhavissati —||
abbhantarānaṁ raññaṁ upayānaṁ bhavissati,||
bāhirānaṁ raññaṁ apayānaṁ bhavissati —||
bāhirānaṁ raññaṁ upayānaṁ bhavissati,||
abbhantarānaṁ raññaṁ apayānaṁ bhavissati—||
abbhantarānaṁ raññaṁ jayo bhavissati,||
bāhirānaṁ raññaṁ parājayo bhavissati—||
bāhirānaṁ raññaṁ jayo bhavissati,||
abbhantarānaṁ raññaṁ parājayo bhavissati.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
49. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti,||
seyyath'īdaṁ:|| ||
Raññaṁ niyyānaṁ bhavissati,||
raññaṁ aniyyānaṁ bhavissati —||
abbhantarānaṁ raññaṁ upayānaṁ bhavissati,||
bāhirānaṁ raññaṁ apayānaṁ bhavissati —||
bāhirānaṁ raññaṁ upayānaṁ bhavissati,||
abbhantarānaṁ raññaṁ apayānaṁ bhavissati—||
abbhantarānaṁ raññaṁ jayo bhavissati,||
bāhirānaṁ raññaṁ parājayo bhavissati—||
bāhirānaṁ raññaṁ jayo bhavissati,||
abbhantarānaṁ raññaṁ parājayo bhavissati.|| ||
Iti imassa jayo bhavissati||
imassa parājayo bhavissati.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
[59.] Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti.|| ||
Seyyath'īdaṁ:|| ||
Canda-g-gāho bhavissati,||
suriya-g-gāho bhavissati,||
nakkhatta-g-gāho bhavissati,||
candima-suriyānaṁ patha-gamanaṁ bhavissati.|| ||
Candima-suriyānaṁ patha-gamanaṁ bhavissati,||
candima-suriyānaṁ uppatha-gamanaṁ bhavissati,||
nakkhattāṇaṁ patha-gamanaṁ bhavissati,||
nakkhattāṇaṁ uppatha-gamanaṁ bhavissati.|| ||
Ukkā-pāto bhavissati,||
dīsā-ḍāho bhavissati,||
bhūmi-cālo bhavissati,||
deva-dundūbhi bhavissati.|| ||
Candima-suriya-nakkhattāṇaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati.|| ||
Evaṁ-vipāko canda-g-gāho bhavissati,||
evaṁ-vipāko suriya-g -gāho bhavissati,||
evaṁ-vipāko nakkhatta-g-gāho bhavissati.,||
evaṁ-vipākaṁ candima-suriyānaṁ patha-gamanaṁ bhavissati,||
evaṁ-vipākaṁ candima-suriyānaṁ uppatha-gamanaṁ bhavissati,||
evaṁ-vipākaṁ nakkhattāṇaṁ patha-gamanaṁ bhavissati,||
evaṁ-vipākaṁ nakkhattāṇaṁ uppatha-gamanaṁ bhavissati,||
evaṁ-vipāko ukkā-pāto bhavissati,||
evaṁ-vipāko disā-ḍāho bhavissati,||
evaṁ-vipāko bhumivālo bhavissati,||
evaṁ-vipāko deva-dundūbhi bhavissati,||
evaṁ-vipāko candima-suriya-nakkhattāṇaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
50. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti seyyath'īdaṁ:|| ||
Su-b-buṭṭhikā bhavissati,||
du-b-buṭṭhikā bhavissati,||
subhikkhaṁ bhavissati,||
dubbhikkhaṁ bhavissati,||
khemaṁ bhavissati,||
bhayaṁ bhavissati,||
rogo bhavissati,||
ārogyaṁ bhavissati,||
muddā, gaṇanā, saṅkhānaṁ, kāveyyaṁ, lokāyataṁ.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
51. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti seyyath'īdaṁ:|| ||
Āvāhanaṁ vivāhanaṁ||
saṁvadanaṁ vivadanaṁ||
saṅkiraṇaṁ vikiraṇaṁ||
subhaga-karaṇaṁ||
dubbhaga-karaṇaṁ||
viruddha-gabbha-karaṇaṁ||
jivhā-nittha-d-danaṁ||
hanusaṁ||
hatanaṁ||
hatth-ā-bhijappanaṁ||
kaṇṇa-jappanaṁ||
ādāsa-pañhaṁ||
kumāri-pañhaṁ||
deva-pañhaṁ||
ādicc'upaṭṭhānaṁ mahat'upaṭṭhānaṁ abbhujjalanaṁ sir'avhāyanaṁ.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
52. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti - seyyath'īdaṁ:|| ||
Santi-kammaṁ||
paṇidhi-kammaṁ||
bhūta-kammaṁ||
bhuri-kammaṁ||
vassa-kammaṁ||
vossa-kammaṁ||
vatthu-kammaṁ||
vatthu-parikiraṇaṁ||
ācamanaṁ nahāpanaṁ||
juhanaṁ vamanaṁ||
virecanaṁ||
uddha-virecanaṁ||
adho-virecanaṁ||
sīsa-virecanaṁ||
kaṇṇa-telaṁ||
netta-tappanaṁ||
natthu-kammaṁ||
añjanaṁ||
paccañjanaṁ||
sālākiyaṁ||
salla-kattiyaṁ||
dāraka-tikicchā mūla-bhesajjānaṁ anuppadānaṁ osadhīnaṁ paṭimokkho.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
■
53. Atha kho so Ambaṭṭha bhikkhu evaṁ sīla-sampanno||
na kuto ci bhayaṁ samanupassati||
yad idaṁ sīla-saṁvarato.|| ||
Seyyathā pi Ambaṭṭha khattiyo muddhā-vasitto nihata-paccāmitto||
na kuto ci bhayaṁ samanupassati||
yad idaṁ pacca-t-thikato,||
evam eva kho Ambaṭṭha bhikkhu||
evaṁ sīla-sampanno||
na kuto ci bhayaṁ samanupassati||
yad idaṁ sīlasaṁvarato.|| ||
So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṁ anavajja-sukhaṁ paṭisaṁvedeti.|| ||
Evaṁ kho Ambaṭṭha bhikkhu sīla-sampanno hoti.|| ||
■
54. Kathañ ca Ambaṭṭha bhikkhu indirayesu gutta-dvāro hoti?|| ||
Idha Ambaṭṭha bhikkhu cakkhunā rūpaṁ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tsasa saṁvarāya paṭipajjati||
rakkhati cakkhu'ndriyaṁ,||
cakkhu'ndriya saṁvaraṁ āpajjati.|| ||
Sotena saddaṁ sutvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tsasa saṁvarāya paṭipajjati||
rakkhati sot'indriyaṁ,||
sotendriye saṁvaraṁ āpajjati.|| ||
Ghāṇena gandhaṁ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ ghān'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tsasa saṁvarāya paṭipajjati rakkhati ghāṇindriyaṁ,||
ghāṇindriye saṁvaraṁ āpajjati.|| ||
Jivhāya rasaṁ sāyitvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tsasa saṁvarāya paṭipajjati||
rakkhati jivh'indriyaṁ,||
jivh'indriye saṁvaraṁ āpajjati.|| ||
Kāyena phoṭṭhabbaṁ phusitvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tsasa saṁvarāya paṭipajjati||
rakkhati kāy'indriyaṁ,||
kāy'indriye saṁvaraṁ āpajjati.|| ||
Manasā dhammaṁ viññāya||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tsasa saṁvarāya paṭipajjati||
rakkhati man'indriyaṁ,||
man'indriye saṁvaraṁ āpajjati.|| ||
So iminā ariyena indriya-saṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti.|| ||
Evaṁ kho Ambaṭṭha bhikkhu indriyesu gutta-dvāro hoti.|| ||
■
55. Kathañ ca Ambaṭṭha bhikkhu sati-sampajaññena samannāgato hoti?|| ||
Idha Ambaṭṭha bhikkhu abhikkante paṭikkante sampajāna-kārī hoti,||
ālokite vilokite sampajāna-kārī hoti.|| ||
Alokite vilokite sampajāna-kārī hoti.|| ||
Samiñjite pasārite sampajāna-kārī hoti.|| ||
Saṅghāṭi-patta-cīvara-dhāraṇe sampajāna-kārī hoti.|| ||
Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||
Uccāra-passāva-kamme sampajāna-kārī hoti.|| ||
Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||
Evaṁ kho Ambaṭṭha bhikkhu sati-sampajaññena samannāgato hoti.|| ||
■
56. Kathañ ca Ambaṭṭha bhikkhu santuṭṭho hoti?|| ||
Idha Ambaṭṭha bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena.|| ||
So yena yen'eva pakkamati samādāyeva pakkamati.|| ||
Seyyathāpī Ambaṭṭha pakkhi sakuṇo yena yen'eva ḍeti sapattabhāro'va ḍeti,||
evam eva kho Ambaṭṭha bhikkhu santuṭṭho hoti||
kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena.|| ||
So yena yen'eva pakkamati samādāyeva pakkamati.|| ||
Evaṁ kho Ambaṭṭha bhikkhu santuṭṭho hoti.|| ||
■
57. So iminā ca ariyena sīla-k-khandhena samannāgato,||
iminā ca ariyena indriya-saṁvarena samannāgato,||
iminā ca ariyena sati-sampajaññena samannāgato,||
imāya ca ariyāya santuṭṭhiyā samannāgato,||
vivittaṁ sen'āsanaṁ bhajati,||
araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palāla-puñjaṁ.|| ||
So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā.|| ||
58. So abhijjhaṁ loke pahāya vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṁ parisodheti.|| ||
Vyāpāda-padosaṁ pahāya avyāpanna-citto viharati,||
sabba-pāṇa-bhūta-hitānukampi,||
vyāpāda-padosā cittaṁ parisodheti.|| ||
Thīna-middhaṁ pahāya vigata-thīna-middho viharati āloka-saññī sato sampajāno,||
thīna-middhā cittaṁ parisodheti.|| ||
Uddhacca-kukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasanta-citto,||
uddhacca-kukkuccaṁ cittaṁ parisodheti.|| ||
Vici-kicchaṁ pahāya tiṇṇa-vici-kiccho viharati akathaṁ-kathī kusalesu dhammesu,||
vicikicchāya cittaṁ parisodheti.|| ||
59. seyyathā pi Ambaṭṭha puriso iṇaṁ ādāya kammante payojeyya,||
tassa te kammantā samijjheyyuṁ,||
so yāni ca porāṇāni iṇa-mūlāni tāni ca vyantī-kareyya,||
siyā c'assa uttariṁ avasiṭṭhaṁ dārabharaṇāya.|| ||
Tassa evam assa:|| ||
"Ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ.|| ||
[72] Tassa me te kammantā samijjhiṁsu.|| ||
So'haṁ yāni ca poraṇāni iṇa-mūlāni tāni ca vyanti akāsiṁ,||
atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā" ti.|| ||
So tato-nidānaṁ labhetha pāmujjaṁ,||
adhigacche somanassaṁ.|| ||
60. Seyyathā pi Ambaṭṭha puriso ābādhiko assa dukkhito bāḷha-gilāno,||
bhattaṁ c'assa na c-chādeyya,||
na c'assa kāye balamattā.|| ||
So aparena samayena tamhā ābādhā mucceyya bhattañ c'assa chādeyya siyā c'assa kāye balamattā.|| ||
Tassa evam assa:|| ||
"Ahaṁ bo pubbe ābādhiko ahosiṁ dukkhito bāḷha-gilāno bhattaṁ me nacchādesi na c'assa me āsi kāye balamattā.|| ||
So'mhi etarahi tamhā ābādhā mutto bhattañ ca me chādeti atthi ca me kāye balamattā' ti,||
so tatonidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ.|| ||
61. Seyyathā pi Ambaṭṭha puriso bandhanāgāre baddho assa,||
so aparena samayena tamhā bandhanāgārā mucceyya sotthinā avyayena,||
na c'assa kiñci bhogānaṁ vayo.|| ||
Tassa evam assa:|| ||
"Ahaṁ kho pubbe bandhanāgāre baddho ahosi.|| ||
So'mhi etarahi tamhā bandhanāgārā mutto sotthinā avyayena.|| ||
N'atthi ca me kiñci bhogānaṁ vayo" ti.|| ||
So tatonidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ.|| ||
62. Seyyathā pi Ambaṭṭha puriso dāso assa anattādhīno parādhīno na yenakām'aṅgamo.|| ||
So aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakām'aṅgamo.|| ||
Tassa evam assa:|| ||
"Ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yenakām'aṅgamo.|| ||
So'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakām'aṅgamo" ti.|| ||
So tatonidānaṁ labhetha pāmojjaṁ,||
adhigaccheyya somanassaṁ.|| ||
63. Seyyathā pi Ambaṭṭha puriso sadhano sabhogo kantāraddhāna-maggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭi-bhayaṁ.|| ||
So aparena samayena taṁ kantāraṁ nitthareyya sotthinā gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ.|| ||
Tassa evam assa:|| ||
"Ahaṁ kho pubbe sadhano sabhogo kantāraddhāna-maggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭi-bhayaṁ.|| ||
So'mhi etarahi taṁ kantāraṁ tiṇṇo sotthinā gāmantaṁ anuppatto khemaṁ appaṭibhayan" ti.|| ||
So tato nidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ.|| ||
Evam eva kho Ambaṭṭha bhikkhu yathā iṇaṁ yathā rogaṁ yathā bandhanāgāraṁ yathā dāsabyaṁ yathā kantāraddhāna-maggaṁ evaṁ ime pañca-nīvaraṇe a-p-pahīne attani samanupassati.|| ||
Seyyathā pi Ambaṭṭha ānaṇyaṁ yathā ārogyaṁ yathā bandhanā mokkhaṁ yathā bhujissaṁ yathā khemantabhūmiṁ evam eva kho Ambaṭṭha bhikkhu ime pañca-nīvaraṇe pahīne attani samanupassati.|| ||
64. Tass'ime pañca-nīvaraṇe pahīṇe attani samanupassato pāmojjaṁ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṁ vedeti,||
sukhino cittaṁ samādhiyati.|| ||
65. So vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
So imameva kāyaṁ viveka-jena pīti-sukhena abhisanneti parisanneti paripūreti parippharati.|| ||
Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṁ hoti.|| ||
66. Seyyathā pi Ambaṭṭha dakkho nahāpako vā nahāpakantevāsī vā kaṁsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya,||
sāyaṁ nahānīyapiṇḍī snehānugatā snehaparetā sāntarabāhirā phuṭā snehena,||
na ca pagghariṇī,|| ||
Evam eva kho Ambaṭṭha bhikkhu imameva kāyaṁ viveka-jena pīti-sukhena abhisanneti parisanneti paripūreti parippharati.|| ||
Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṁ hoti.|| ||
Idam pi'ssa hoti caraṇasmiṁ.|| ||
67. Puna ca paraṁ Ambaṭṭha bhikkhu vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
So imameva kāyaṁ samādhijena pīti-sukhena abhisanneti parisanneti paripūreti parippharati nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṁ hoti.|| ||
68. seyyathā pi Ambaṭṭha udaka-rahado gambhīro ubbhidodako,||
tassa nev'assa puratthimāya disāya udakassa āya-mukhaṁ,||
na dakkhiṇāya disāya udakassa āya-mukhaṁ,||
na pacchi-māya disāya udakassa āya-mukhaṁ,||
na uttarāya disāya udakassa āya-mukhaṁ,||
devo ca na kālena kālaṁ sammā dhāraṁ anuppaveccheyya,||
atha kho tamhā ca udaka-rahadā sītā vāridhārā ubbhijjitvā tam eva udaka-rahadaṁ sītena vārinā abhisanneyya1 parisanneyya2 paripūreyya paripphareyya,||
nāssa kiñci sabbā-vato udaka-rahadassa sītena vārinā apphuṭaṁ assa,|| ||
Evam eva kho Ambaṭṭha bhikkhu imameva kāyaṁ samādhijena pīti-sukhena abhisanneti parisanneti paripūreti parippharati.|| ||
Nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṁ hoti.|| ||
Idam pi'ssa hoti caraṇasmiṁ.|| ||
69. Puna ca paraṁ Ambaṭṭha bhikkhu||
pītiyā ca virāgā||
upekkhako ca viharati||
sato sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti,||
yan taṁ ariyā ācikkhanti:||
'Upekkhako satimā sukha-vihārī' ti||
taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
So imameva kāyaṁ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati,||
nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṁ hoti.|| ||
Seyyathā pi Ambaṭṭha uppaliniyaṁ vā||
paduminiyaṁ vā||
puṇḍarīkiniyaṁ vā||
appekaccāni uppalāni vā||
padumāni vā||
puṇḍarīkāni vā||
udake jātāni||
udake saṁvaddhāni||
udak'ānuggatāni antonimuggaposīni tāni||
yāva caggā yāva ca mūlā sītena cārinā||
abhisannāni||
parisannāni||
paripūrāni||
paripphuṭāni||
nāssa kiñci sabbāvataṁ uppalānaṁ vā||
padumānaṁ vā||
puṇḍarīkānaṁ vā||
sītena vārinā apphuṭaṁ assa.|| ||
Evam eva kho Ambaṭṭha bhikkhu imameva kāyaṁ nippītikena sukhena abhisanneti||
parisanneti||
paripūreti||
parippharati||
nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṁ hoti.|| ||
Idam pi'ssa hoti caraṇasmiṁ.|| ||
70. Puna ca paraṁ Ambaṭṭha bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ atthaṅgamā||
adukkha-m-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||
So imam eva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti||
nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.|| ||
Seyyathā pi Ambaṭṭha puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa,||
nāssa kiñci sabbā-vato kāyassa odātena vatthena apphuṭaṁ assa.|| ||
Evam eva kho mahā-rāja bhikkhu imam'eva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti,||
nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.
Idam pi'ssa hoti caraṇasmiṁ.|| ||
Idaṁ kho taṁ Ambaṭṭha caraṇaṁ.|| ||
71. Puna ca paraṁ Ambaṭṭha so evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||
So evaṁ pajānāti:|| ||
"Ayaṁ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummās-ūpacayo anicc'ucchādana-parimaddanabhedanaviddhaṁsana-dhammo.|| ||
Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhan" ti.|| ||
Seyyathā pi Ambaṭṭha maṇi veḷūriyo subho jātimā aṭṭhaṁso suparikamma-kato,||
accho vi-p-pasanno anāvilo sabbākāra-sampanno,||
tatra suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍu-suttaṁ vā.|| ||
Tam eva cakkhumā puriso hatthe karitvā pacc'avekkheyya:|| ||
"Ayaṁ kho maṇi veḷūriyo subho jātimā aṭṭhaṁso suparikamma-kato,||
accho vi-p-pasanno anāvilo sabbākāra-sampanno,||
tatr'idaṁ suttaṁ āvutaṁ nīlaṁ vā,||
pītaṁ vā,||
lohitaṁ vā,||
odātaṁ vā,||
paṇḍu-suttaṁ vā" ti.|| ||
Evam eva kho Ambaṭṭha bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||
So evaṁ pajānāti:|| ||
"Ayaṁ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummās-ūpacayo anicc'ucchādana-parimaddana-bhedana-viddhaṁsana-dhammo.|| ||
Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhan" ti.|| ||
Idam pi'ssa hoti vijjāya.|| ||
72. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte mano-mayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti.|| ||
So imambhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ mano-mayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ.|| ||
Seyyathā pi Ambaṭṭha puriso muñjamhā īsikaṁ pabbāheyya.|| ||
Tassa evam assa:|| ||
"Ayaṁ muñjo,||
ayaṁ īsikā,||
añño muñjo,||
aññā īsikā,||
muñjamhātv'eva īsikā pabbāḷhā" ti.|| ||
Seyyathā vā pana Ambaṭṭha puriso asiṁ kosiyā pabbāheyya.|| ||
Tassa evam assa:|| ||
"Ayaṁ asi||
ayaṁ kosi,||
añño asi||
aññā kosi,||
kosiyā tv'eva asi pabbāḷho" ti.|| ||
Seyyathā pi vā pana mahā-rāja puriso ahiṁ karaṇḍā uddhareyya.|| ||
Tassa evam assa:|| ||
"Ayaṁ ahi||
ayaṁ karaṇḍo,||
añño ahi||
añño karaṇḍo,||
karaṇḍā tv'eva ahi ubbhato" ti.|| ||
Evam eva kho Ambaṭṭha bhikkhu evaṁsamāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte mano-mayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti.|| ||
So imamhā kāyā||
aññaṁ kāyaṁ||
abhinimmināti rūpiṁ mano-mayaṁ sabbaṅga-paccaṅgiṁ ahīnindriyaṁ.|| ||
Idam pi'ssa hoti vijjāya.|| ||
73. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte iddhividhāya cittaṁ abhinīharati,||
abhininnāmeti.|| ||
So aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti:|| ||
Eko pi hutvā bahudhā hoti,||
bahudhā pi hutvā eko hoti,||
āvībhāvaṁ tiro-bhāvaṁ,||
tiro-kuḍḍaṁ,||
tiro-pākāraṁ,||
tiro-pabbataṁ asajja-māno gacchati,||
seyyathā pi ākāse,||
paṭhaviyā pi ummujja-nimujjaṁ karoti,||
seyyathā pi udake,||
udake pi abhijja-māne gacchati,||
seyyathā pi paṭhaviyaṁ,||
ākāse pi pallaṅkena kamati,||
seyyathā pi pakkhi sakuṇo.|| ||
Ime pi candima-suriye evaṁmahiddhike evaṁmah-ā-nubhāve pāṇinā parimasati parimajjati,||
yāva Brahma-lokā pi kāyena va saṁvatteti.|| ||
Seyyathā pi Ambaṭṭha dakkho kumbhakāro vā kumbhakārantevāsī vā supari-kamma-katāya mattikāya||
yaṁ yad eva bhājanavikatiṁ ākaṅkheyya||
taṁ tad eva kareyya abhinipphādeyya.|| ||
Seyyathā vā pana Ambaṭṭha dakkho dantakārovā dantakārantevāsī vā suparikammakatasmiṁ dantasmiṁ yaṁ yad eva dantavikatiṁ ākaṅkheyya taṁ tad eva kareyya abhinipphādeyya.|| ||
Seyyathā vā pana Ambaṭṭha dakkho danta-kāro vā||
danta-kārantevāsī vā||
suparikamma-katasmiṁ dantasmiṁ||
yaṁ yad eva danta-vikatiṁ ākaṅkheyya||
taṁ tad eva kareyya abhinipphādeyya.
Seyyathā pi vā pana Ambaṭṭha dakkho suvaṇṇa-kāro vā||
suvaṇṇa-kārantevāsī vā||
supari-kamma-katasmiṁ suvaṇṇasmiṁ||
yaṁ yad eva suvaṇṇa-vikatiṁ ākaṅkheyya||
taṁ tad eva kareyya abhinipphādeyya.
Evam eva kho Ambaṭṭha bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vīgatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti.|| ||
So aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti:|| ||
Eko pi hutvā bahudhā hoti||
bahudhā pi hutvā eko hoti.|| ||
Āvī-bhāvaṁ||
tiro-bhāvaṁ||
tiro-kuḍḍaṁ||
tiro-pākāraṁ||
tiro-pabbataṁ||
asajja-māno gacchati seyyathā pi ākāse.|| ||
Paṭhaviyā pi ummujja-nimujjaṁ karoti||
seyyathā pi udake.|| ||
Udake pi abhijja-māne gacchati||
seyyathā pi paṭhaviyaṁ.|| ||
Ākāse pi pallaṅkena kamati,||
seyyathā pi pakkhi sakuṇo.|| ||
Ime pi candima-suriye evaṁmahiddhike evaṁmah-ā-nubhāve pāṇinā parāma-sati parimajjati,||
yāva Brahmalokā pi kāyena va saṁvatteti.|| ||
Idam pi'ssa hoti vijjāya.|| ||
■
74. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte dibbāya sota-dhātuyā cittaṁ abhinīharati abhininnāmeti.|| ||
So dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre sannike ca.|| ||
Seyyathā pi Ambaṭṭha puriso addhāna-Magga-paṭipanno so suṇeyya bheri-saddam pi mudiṅga-saddam pi saṅkha-paṇava-deṇḍima-saddam pi.|| ||
Tassa evam assa:|| ||
Bheri-saddo iti pi,||
mudiṅga-saddo iti pi,||
saṅkha-paṇava-deṇḍima-saddo iti pi.|| ||
Evam eva kho mahā-rāja bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte dibbāya sota-dhātuyā cittaṁ abhinīharati abhininnāmeti.|| ||
So dibbāya sota-dhātuyā visuddhāya atikkanta-mānusi-kāya ubho sadde suṇāti,||
dibbe ca mānuse ca ye dūre santike ca.
Idam pi'ssa hoti vijjāya.|| ||
■
75. So evaṁ samāhite citte parisuddhe pariyodāte ānejjappatte ceto-pariyañāṇāya cittaṁ abhininnāmeti.|| ||
Sa-rāgaṁ vā cittaṁ 'sa-rāgaṁ cittan' ti pajānāti,||
Vīta-rāgaṁ vā cittaṁ 'vīta-rāgaṁ cittan' ti pajānāti,||
[80] sa-dosaṁ vā cittaṁ 'sa-dosaṁ cittatan' ti pajānāti,||
Vīta-dosaṁ vā cittaṁ 'vīta-dosaṁ cittan' ti pajānāti,||
Sa-mohaṁ vā cittaṁ 'sa-mohaṁ cittan' ti pajānāti,||
Vīta-mohaṁ vā cittaṁ 'vīta-mohaṁ cittan' ti pajānāti,||
Saṅkhittaṁ vā cittaṁ 'saṅkhittaṁ cittan' ti pajānāti,||
Vikkhittaṁ vā cittaṁ 'vikkhittaṁ cittan' ti pajānāti,||
Mahaggataṁ vā cittaṁ 'mahaggataṁ cittan' ti pajānāti,||
Amahaggataṁ vā cittaṁ 'amahaggataṁ cittan' ti pajānāti,||
Sa-uttaraṁ vā cittaṁ 'sa-uttaraṁ cittan' ti pajānāti,||
Anuttaraṁ vā cittaṁ 'anuttaraṁ cittan' ti pajānāti,||
Samāhitaṁ vā cittaṁ 'samāhitaṁ cittan' ti pajānāti,||
Asamāhitaṁ vā cittaṁ 'asamāhitaṁ cittan' ti pajānāti,||
Vimuttaṁ vā cittaṁ 'vimuttaṁ cittan' ti pajānāti,||
Avimuttaṁ vā cittaṁ 'avimuttaṁ cittan' ti pajānāti.|| ||
Seyyathā pi Ambaṭṭha itthi vā,||
puriso vā,||
daharo vā,||
yuvā maṇḍan-jātiko ādāse vā,||
parisuddhe pariyodāte acche vā,||
udaka-patte sakaṁ mukha-nimittaṁ pacc'avekkha-māno sakaṇikaṁ vā sakaṇikan ti jāneyya,||
akaṇikaṁ vā akaṇikanti jāneyya-
Evam eva kho Ambaṭṭha bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte ceto-pariya-ñāṇāya cittaṁ abhinīharati abhininnāmeti.
So para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāti:|| ||
Sa-rāgaṁ vā cittaṁ 'sa-rāgaṁ cittan' ti pajānāti,||
Vīta-rāgaṁ vā cittaṁ 'vīta-rāgaṁ cittan' ti pajānāti,||
sa-dosaṁ vā cittaṁ 'sa-dosaṁ cittatan' ti pajānāti,||
Vīta-dosaṁ vā cittaṁ 'vīta-dosaṁ cittan' ti pajānāti,||
Sa-mohaṁ vā cittaṁ 'sa-mohaṁ cittan' ti pajānāti,||
Vīta-mohaṁ vā cittaṁ 'vīta-mohaṁ cittan' ti pajānāti,||
Saṅkhittaṁ vā cittaṁ 'saṅkhittaṁ cittan' ti pajānāti,||
Vikkhittaṁ vā cittaṁ 'vikkhittaṁ cittan' ti pajānāti,||
Mahaggataṁ vā cittaṁ 'mahaggataṁ cittan' ti pajānāti,||
Amahaggataṁ vā cittaṁ 'amahaggataṁ cittan' ti pajānāti,||
Sa-uttaraṁ vā cittaṁ 'sa-uttaraṁ cittan' ti pajānāti,||
[81] Anuttaraṁ vā cittaṁ 'anuttaraṁ cittan' ti pajānāti,||
Samāhitaṁ vā cittaṁ 'samāhitaṁ cittan' ti pajānāti,||
Asamāhitaṁ vā cittaṁ 'asamāhitaṁ cittan' ti pajānāti,||
Vimuttaṁ vā cittaṁ 'vimuttaṁ cittan' ti pajānāti,||
Avimuttaṁ vā cittaṁ 'avimuttaṁ cittan' ti pajānāti.|| ||
Idam pissa hoti vijjāya.|| ||
■
76. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānañjeppatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||
So aneka-vihitaṁ pubbe-nivāsaṁ anussarati seyyath'īdaṁ:|| ||
Ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tīsaṁm pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi,||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi,||
saṁvaṭṭa-kappe aneke pi,||
vivaṭṭa-kappe aneke pi,||
saṁvaṭṭa-vivaṭṭa-kappe.|| ||
Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto,||
evaṁ-vaṇṇo,||
evam-āhāro,||
evaṁ sukha-dukkha-paṭisaṁvedī,||
evam-āyu-pariyanto.|| ||
So tato cuto amutrrra upapādiṁ.|| ||
Tatrāpāsiṁ evaṁ-nāmo,||
evaṁ-gotto,||
evaṁ-vaṇṇo,||
evam-āhāro,||
evaṁ-sukha-dukkha-paṭisaṁvedī,||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno" ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
Seyyathā pi Ambaṭṭha puriso sakamhā gāmā aññaṁ gāmaṁ gaccheyya,||
tamhā pi gāmā aññaṁ gāmaṁ gaccheyya,||
tamhā pi gāmā sakaṁ yeva gāmaṁ paccāgaccheyya.|| ||
Tassa evam assa:|| ||
Ahaṁ kho sakamhā gāmā amuṁ gāmaṁ agacchiṁ,||
tatra evaṁ aṭṭhāsiṁ,||
evaṁ nisīdiṁ,||
evaṁ abhāsiṁ,||
evaṁ tuṇhī ahosi.|| ||
So'mhi tamhā gāmā sakaṁ yeva gāmaṁ paccāgato" ti,|| ||
Evam eva kho Ambaṭṭha bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudrabhūte kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||
So aneka-vihitaṁ pubbe-nivāsaṁ anussarati seyyath'īdaṁ:|| ||
Ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tīsaṁm pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi,||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi,||
saṁvaṭṭa-kappe aneke pi,||
vivaṭṭa-kappe aneke pi,||
saṁvaṭṭa-vivaṭṭa-kappe.|| ||
Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto,||
evaṁ-vaṇṇo,||
evam-āhāro,||
evaṁ sukha-dukkha-paṭisaṁvedī,||
evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiṁ.|| ||
Tatrāpāsiṁ evaṁ-nāmo,||
evaṁ-gotto,||
evaṁ-vaṇṇo,||
evam-āhāro,||
evaṁ-sukha-dukkha-paṭisaṁvedī,||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno ti,||
iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.
Idam pi'ssa hoti vijjāya.|| ||
■
77. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte sattāṇaṁ cut'ūpapāta-ñāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||
So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti:|| ||
Ime vata bhonto sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṁ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā" ti.|| ||
Iti dibbena cakkhunā vīsuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.
Seyyathā pi Ambaṭṭha majjhe siṅghāṭake pasādo.|| ||
Tattha cakkhumā puriso ṭhito passeyya manusse gehaṁ pavisante pi||
rathiyā vīthiṁ sañcarante pi||
majjhe siṅghāṭake nisinne pi.|| ||
Tassa evam assa:|| ||
'Ete manussā gehaṁ pavisanti,||
ete ni-k-khamanti,||
ete rathiyā vīthiṁ sañcarante,||
ete majjhe siṅghāṭake nisinnā' ti.
Evam eva kho Ambaṭṭha bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṁ cut'ūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||
So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti:|| ||
Ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samā-dānā.|| ||
Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā kāya-sucaritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā'ti.|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākapammūpage satte pajānāti.|| ||
Idam pi'ssa hoti vijjāya.|| ||
■
78. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṁ khaya-ñāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||
So 'idaṁ dukkhan' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodha-gāmini-paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||
'Ime āsavā' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ āsava-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ āsava-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ āsava-nirodha-gāminī paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||
Tassa evaṁ jānato,||
evaṁ passato,||
kām'āsavā pi cittaṁ vimuccati,||
bhav'āsavā pi cittaṁ vimuccati,||
avijj'āsavā pi cittaṁ vimuccati.|| ||
Vimuttasmiṁ vimuttam,||
iti ñāṇaṁ hoti.|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇiyaṁ,||
nāparaṁ,||
itthattāyā' ti pajānāti.
Syethāpi Ambaṭṭha pabbata-saṅkhepe udaka-rahado accho vi-p-pasanno anāvilo.|| ||
Tattha cakkhumā puriso tīre ṭhito passeyya sippi-sambūkam pi,||
sakkhara-kaṭhalam pi,||
maccha-gumbam pi,||
carantam pi,||
tiṭṭhantam pi.|| ||
Tassa evam assa:|| ||
'Ayaṁ kho udaka-rahado accho vi-p-pasanno anāvilo.|| ||
Tatr'ime sippi-sambūkā pi||
sakkhara-kaṭhalā pi||
maccha-gumbā pi||
caranti pi||
tiṭṭhanti pī ti.
Evam eva kho Ambaṭṭha bhikkhu samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṁ khaya-ñāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||
So 'Idaṁ dukkhan' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||
'Ime āsavā' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ āsava-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ āsava-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ āsava-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||
Tassa evaṁ jānato,||
evaṁ passato,||
kām'āsavā pi cittaṁ vimuccati,||
bhav'āsavā pi cittaṁ vimuccati,||
avijj'āsavā pi cittaṁ vimuccati.|| ||
Vimuttasmiṁ vimuttam,||
iti ñāṇaṁ hoti.|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇiyaṁ,||
nāparaṁ,||
itthattāyā' ti pajānāti.
Ayaṁ kho sā Ambaṭṭha vijjā.|| ||
■
79. Ayaṁ vuccati Ambaṭṭha bhikkhu vijjāsampanno iti pi,||
caraṇa sampanno iti pi,||
vijjā-caraṇa-sampanno iti pi.|| ||
Imāya ca Ambaṭṭha vijjā-caraṇa-sampadāya caraṇa-sampadāya ca aññā vijjāsampadā ca caraṇa-sampadā ca uttaritarā vā paṇītatarā vā n'atthi.|| ||
80. Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya [101] cattāri apāya-mukhāni bhavanti.|| ||
Katamāni cattāri?|| ||
Idha Ambaṭṭha ekacco samaṇo vā brāhmaṇo vā imañveva anuttaraṁ vijjā-caraṇasampadaṁ anabhisambhuṇamāno khārivivadhamādāya araññāyatanaṁ ajjho-gāhati pavatta-phalabhojano bhavissāmīti.|| ||
So aññadatthu vijjā-caraṇa-sampannasseva paricārako sampajjati.|| ||
Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya idaṁ paṭhamaṁ apāya-mukhaṁ bhavati.|| ||
81. Puna ca paraṁ Ambaṭṭha idh'ekacco samaṇo vā brāhmaṇo vā imañc'eva anuttaraṁ vijjā-caraṇasampadaṁ anabhisambhuṇamāno pavatta-phalabhojanatañ ca anabhisambhuṇamāno kuddāla-piṭakaṁ ādāya araññāyatanamajjho-gāhati kandamūlaphalabhojano bhavissāmīti.|| ||
So aññadatthu vijjā-caraṇa-sampannasseva paricārako sampajjati.|| ||
Imāya ca kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya idaṁ dutiyaṁ apāya-mukhaṁ bhavati.|| ||
82. Puna ca paraṁ Ambaṭṭha idh'ekacco samaṇo vā brāhmaṇo vā imañc'eva anuttaraṁ vijjā-caraṇasampadaṁ anabhisambhuṇamāno pavatta-phalabhojanatañ ca anabhisambhuṇamāno kandamūlaphalabhojanatañ ca anabhisambhuṇamāno gāmasāmantaṁ vā nigamasāmantaṁ vā agy-ā-gāraṁ karitvā aggiṁ paricaranto acchati.|| ||
So aññadatthu vijjā-caraṇa-sampannasseva paricāriko sampajjati.|| ||
Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya idaṁ tatiyaṁ apāya-mukhaṁ bhavati.|| ||
83. Puna ca paraṁ Ambaṭṭha idh'ekacco samaṇo vā brāhmaṇo vā imañc'eva anuttaraṁ vijjā-caraṇasampadaṁ anabhisambhuṇamāno pavatta-phalabhojanañca anabhisambhuṇamāno kandamūlaphalabhojananañca anabhisambhuṇamāno aggiparicariyañ ca anabhisambhuṇamāno [102] cātu-m-mahā-pathe catudvāraṁ agāraṁ karitvā acchati: yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā tam ahaṁ yathā-satti yathā-balaṁ paṭipūjessāmīti.|| ||
So aññadatthu vijjā-caraṇa-sampannasseva paricārako sampajjati.|| ||
Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya idaṁ catutthaṁ apāya-mukhaṁ bhavati.|| ||
Imāya kho Ambaṭṭha anuttarāya vijjā-caraṇa-sampadāya imāni cattāri apāya-mukhāni bhavanti.|| ||
84. Taṁ kim maññasi Ambaṭṭha?|| ||
Api nu tvaṁ imāya anuttarāya vijjā-caraṇa-sampadāya sandissasi sācariyako" ti?|| ||
"No h'idaṁ bho Gotama.|| ||
Ko c'āhaṁ bho Gotama sācariyako?|| ||
Kā ca anuttarā vijjā-caraṇa-sampadā?|| ||
Ārakā'haṁ bho Gotama anuttarāya vijjā-caraṇa-sampadāya sācariyako" ti.|| ||
"Taṁ kim maññasi Ambaṭṭha?|| ||
Api nu tvaṁ imañc'eva anuttaraṁ vijjā-caraṇasampadaṁ anabhisambhuṇamāno khārivivadhamādāya araññavanamajjho-gāhasi sācariyako pavatta-phalabhojano bhavissāmiti?"|| ||
"No h'idaṁ bho Gotama."|| ||
"Taṁ kim maññasi Ambaṭṭha?|| ||
Api nu tvaṁ imañc'eva anuttaraṁ vijjā-caraṇasampadaṁ anabhisambhuṇamāno pavatta-phalabhojanatañ ca anabhisambhuṇamāno kuddāla-piṭakaṁ ādāya araññavanamajjho-gāhasi sācariyako kandamūlaphalabhojano bhavissāmīti?"|| ||
"No h'idaṁ bho Gotama."|| ||
"Taṁ kim maññasi Ambaṭṭha?|| ||
Api nu tvaṁ imañc'eva anuttaraṁ vijjā-caraṇasampadaṁ anabhisambhuṇamāno pavatta-phalabhojananañca anabhisambhuṇamāno kandamūlaphalabhojanatañ ca anabhisambhuṇamāno gāmasāmantaṁ vā nigamasāmantaṁ vā agy-ā-gāraṁ karitvā aggiṁ paricaranto acchasi sācariyako?|| ||
"Ti|| ||
[103] "No h'idaṁ bho Gotama."|| ||
"Taṁ kim maññasi Ambaṭṭha api nu tvaṁ imañc'eva anuttaraṁ vijjā-caraṇasampadaṁ anabhisambhuṇamāno pavatta-phalabhojanatañ ca anabhisambhuṇamāno kandamūlaphalabhojanatañ ca anabhisambhuṇamāno aggiparicariyañ ca anabhisambhuṇamāno cātu-m-mahā-pathe catudvāraṁ agāraṁ karitvā acchasi sācariyako,||
yo imāhi catūhi disāhi āgamissati samaṇo vā brāhmaṇo vā taṁ mayaṁ yathā-satti yathā-balaṁ paṭipūjessāmāti?"|| ||
"No h'idaṁ bho Gotama."|| ||
85. Iti kho Ambaṭṭha imāya c'eva tvaṁ anuttarāya vijjā-caraṇa-sampadāya parihīno sācariyako.|| ||
Ye cime anuttarāya vijjā-caraṇa-sampadāya cattāri apāya-mukhāni bhavanti,||
tato ca tvaṁ parihīno sācariyako.|| ||
Bhāsitā kho pana te esā Ambaṭṭha ācariyena brāhmaṇena pokkharasādinā vācā "ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhupādapaccā,||
kā ca tevijjānaṁ brāhmaṇānaṁ sākacchā" ti.|| ||
attanā āpāyiko pi aparipūrayamāno.|| ||
Passa Ambaṭṭha yāva aparaddhañca te idaṁ ācariyassa brāhmaṇassa pokkharasādissa.|| ||
86. Brāhmaṇo kho pana Ambaṭṭha pokkharasādī rañño Pasenadissa Kosalassa dattikaṁ bhuñjati.|| ||
Tassa rājā Pasenadi kosalo sammukhībhāvampi na dadāti.|| ||
Yadāpi tena manteti tirodussena manteti.|| ||
Yassa kho pana Ambaṭṭha dhammikaṁ payataṁ bhikkhaṁ patigaṇheyya,||
kathaṁ tassa rājā Pasenadi kosalo sammukhībhāvampi na dadeyya?|| ||
Passa Ambaṭṭha yāvaaparaddhañca te idaṁ ācariyassa brāhmaṇassa pokkharasādissa.|| ||
Taṁ kim maññasi Ambaṭṭha?|| ||
Rājā Pasenadi kosalo hatthigīvāya vā nisinno assapiṭṭhe vā nisinno rathūpatthare vā ṭhito uggehi vā rājaññehi vā kiñci'd'eva [104] mantaṇaṁ manteyya,||
so tamhā padesā apakkamma eka-m-antaṁ tiṭṭheyya.|| ||
Atha āgaccheyya suddo vā suddadāso vā,||
so tasmiṁ padese ṭhito tad eva mantaṇaṁ manteyya: evam pi rājā Pasenadi kosalo āha evam pi rājā Pasenadi kosalo āhāti.|| ||
Api nu so rājabhaṇitaṁ vā bhaṇati rājamantaṁ vā manteti,||
ettāvatā so assa rājā vā rāja-mahā-matto vāti?"|| ||
"No h'idaṁ bho Gotama."|| ||
87. Evam eva kho tvaṁ Ambaṭṭha,||
ye te ahesuṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro,||
yesamidaṁ etarahi brāhmaṇā porāṇaṁ manta-padaṁ gītaṁ pavuttaṁ samūhitaṁ tadanuggāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti,||
seyyath'īdaṁ: aṭṭako vāmako vāmadevo vessāmitto yamataggī aṅgiraso Bhāradvājo vāseṭṭho Kassapo bhagu,||
tyāhaṁ mante adhiyāmi sācariyako'ti tāvatā tvaṁ bhavissasi isi vā isittāya vā paṭinno'ti n'etaṁ ṭhānaṁ vijjati.|| ||
88. Taṁ kim maññasi Ambaṭṭha kinti te sutaṁ brāhmaṇānaṁ vuḍḍhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsa-mānānaṁ: "ye te ahesuṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro,||
yesamidaṁ etarahi brāhmaṇā porāṇaṁ manta-padaṁ gītaṁ pavuttaṁ samūhitaṁ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti seyyath'īdaṁ: aṭṭako,||
vāmako,||
vāmadevo,||
vessāmitto,||
yamataggi,||
aṅgiraso,||
Bhāradvājo,||
vāseṭṭho,||
Kassapo,||
bhagu - evaṁ su te sunhātā suvilittā kappita-kesamassū āmuttamaṇikuṇḍalābharaṇā odātavattha-vasanā pañcahi kāma-guṇehi samappitā samaṅgi-bhūtā paricārenti,||
seyyathā pi tvaṁ etarahi sācariyako" ti?|| ||
[105] "no h'idaṁ bho Gotama."|| ||
89. "Evaṁ su te sālīnaṁ odanaṁ sucimaṁsūpasecanaṁ vicitakāḷakaṁ aneka-sūpaṁ aneka-vyañjanaṁ paribhuñjanti,||
seyyathā pi tvaṁ etarahi sācariyako" ti?|| ||
"No h'idaṁ bho Gotama."|| ||
"Evaṁ su te veṭhanakapassāhi nārīhi paricārenti seyyathā pi tvaṁ etarahi sācariyako" ti?|| ||
"No h'idaṁ bho Gotama."|| ||
"Evaṁ su te kuttavālehi vaḷavārathehi dīghāhi patodalaṭṭhihi vāhane vitudentā vipariyāyanti seyyathā pi tvaṁ etarahi sācariyako" ti?|| ||
" No h'idaṁ bho Gotama."|| ||
"Evaṁ su te ukkiṇṇaparikhāsu okkhittapalighāsu nagarūpakārikāsu dīghāsibaddhehi purisehi rakkhāpeti seyyathā pi tvaṁ etarahi sācariyako" ti?|| ||
" No h'idaṁ bho Gotama."|| ||
Iti kho Ambaṭṭha n'eva tvaṁ isi,||
na isittāya paṭipanno sācariyako.|| ||
Yassa kho pana Ambaṭṭha mayi kaṅkhā vā vimati vā,||
so maṁ pañhena,||
ahaṁ veyyakaraṇena sodhissāmī" ti.|| ||
90. Atha kho Bhagavā vihārā ni-k-khamma caṅkamaṁ abbhuṭṭhāsi.|| ||
Ambaṭṭho pi māṇavo vihārā ni-k-khamma caṅkamaṁ abbhuṭṭhāsi.|| ||
Atha kho Ambaṭṭho māṇavo Bhagavantaṁ caṅkamantaṁ anucaṅkamamāno kāye dvattiṁsamahā-purisa-lakkhaṇāni samannesi.|| ||
Addasa kho Ambaṭṭho māṇavo Bhagavato kāye dvattiṁsamahā-purisa-lakkhaṇāni yebhuyyena ṭhapetvā [106] dve.|| ||
Dvīsu mahā-purisa-lakkhaṇesu kaṅkhati vicikicchati nādhi-muccati na sampasīdati kosohite ca vatthaguyhe1 pahūtajivhatāya ca.|| ||
91. Atha kho Bhagavato etad ahosi: passati kho me ayaṁ Ambaṭṭho māṇavo dvattiṁsamahā-purisa-lakkhaṇāni yebhuyyena ṭhapetvā dve.|| ||
Dvīsu mahā-purisa-lakkhaṇesu kaṅkhati vicikicchati nādhi-muccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya cā ti.|| ||
Atha kho Bhagavā tathā-rūpaṁ iddhābhisaṅkhāraṁ abhisaṅkāsi yathā addasa Ambaṭṭho māṇavo Bhagavato kosohitaṁ vatthaguyhaṁ.|| ||
Atha kho Bhagavā jivhaṁ ninnāmetvā ubho pi kaṇṇasotāni anumasi parimasi.|| ||
Ubho pi nāsikāsotāni anumasi parimasi.|| ||
Kevalampi na'āṭamaṇḍalaṁ jivhāya chādesi.|| ||
Atha kho Ambaṭṭhassa māṇavassa etad ahosi: samannāgato kho samaṇo gotavo dvattiṁsamahā-purisa-lakkhaṇehi paripuṇṇehi no aparipuṇṇehīti Bhagavantaṁ etad avoca: "handa ca'dāni mayaṁ bho Gotama gacchāma.|| ||
Bahukiccā mayaṁ bahu-karaṇīyā" ti.|| ||
"Yassa'dāni tvaṁ Ambaṭṭha kālaṁ maññasīti".|| ||
Atha kho Ambaṭṭho māṇavo vaḷavārathamāruyha pakkāmi.|| ||
92. Tena kho pana samayena brahmaṇo pokkharasādi ukkaṭṭhāya ni-k-khamitvā mahatā brāhmaṇagaṇena saddhiṁ sake ārāme nisinno hoti Ambaṭṭhaṁ yeva māṇavaṁ pati-mānento.|| ||
Atha kho Ambaṭṭho māṇavo yena sako ārāmo tena pāyāsi.|| ||
Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va yena brāhmaṇo pokkharasādī ten'upasaṅkami,||
upasaṅkamitvā brāhmaṇaṁ pokkharasādiṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
93. Eka-m-antaṁ nisinnaṁ kho Ambaṭṭhaṁ māṇavaṁ brāhmaṇo pokkharasādī etad avoca: kacci tāta Ambaṭṭha addasa taṁ bhavantaṁ Gotamanti?.|| ||
"Addasāma kho bho taṁ bhavantaṁ Gotamanti."|| ||
"Kacci tāta Ambaṭṭha taṁ bhavantaṁ Gotamaṁ tathā [107] santo yeva saddo abbhu-g-gato no aññathā?|| ||
Kacci pana bho so bhavaṁ Gotamo tādiso no aññādiso" ti?|| ||
"Tathā santo yeva bho taṁ bhavantaṁ Gotamaṁ saddo abbhu-g-gato no aññathā.|| ||
Tādiso'va bho so bhavaṁ Gotamo no aññādiso.|| ||
Samannāgato ca bho so bhavaṁ Gotamo dvattiṁsamahā-purisa-lakkhaṇehi paripuṇṇehi no aparipuṇṇehī" ti.|| ||
"Ahu pana te tāta Ambaṭṭha samaṇena Gotamena saddhiṁ koci-d-eva kathā-sallāpo" ti?|| ||
"Ahu kho yeva bho samaṇena Gotamena saddhiṁ koci-d-eva kathā-sallāpo" ti?|| ||
"Yathā-kathaṁ pana te tāta Ambaṭṭha ahu samaṇena Gotamena saddhiṁ koci-d-eva kathā-sallāpo" ti?|| ||
Atha kho Ambaṭṭho māṇavo yāvatako ahosi Bhagavatā saddhiṁ kathā-sallāpo taṁ sabbaṁ brāhmaṇassa pokkharasādissa ārocesi.|| ||
94. Evaṁ vutte brāhmaṇo pokkharasādī Ambaṭṭhaṁ māṇavaṁ etad avoca: "aho vata re,||
amhākaṁ paṇḍitaka! Aho vata re amhākaṁ bahu-s-sutaka! Aho vata re,||
amhākaṁ tevijjaka! Eva-rūpena kira bho puriso atthacarakena kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapa-j-jeyya.|| ||
Yad eva kho tvaṁ Ambaṭṭha taṁ bhavantaṁ Gotamaṁ evaṁ āsajja āsajja avacāsi.|| ||
Atha kho bhavaṁ Gotamo amhe'pi evaṁ upaneyya upaneyya avaca.|| ||
Abho vata re,||
amhākaṁ paṇḍitaka! Aho vata re,||
amhākaṁ bahu-s-sutaka! Aho vata re,||
amhākaṁ tevijjaka! Eva-rūpena kira bho puriso atthacarakena kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjeyyā" ti.kupito anatta-mano Ambaṭṭhaṁ māṇavaṁ padasā yeva pavattesi.|| ||
Icchati ca tāva-d-eva Bhagavantaṁ dassanāya upasaṅkamituṁ.|| ||
95. [108] atha kho te brāhmaṇā brāhmaṇaṁ pokkharasādiṁ etad avocuṁ: ativikālo kho bho ajja samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||
Svedāni bhavaṁ Pokkharasātī samaṇaṁ Gotamaṁ dassanāya upasaṅkamissatī" ti.|| ||
Atha kho brāhmaṇo sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā yānesu āropetvā ukkāsu dhāriyamānāsu ukkaṭṭhāya niyyāsi.|| ||
Yena Icchānaṅgalavana-saṇḍo tena pāyāsi.|| ||
Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko'va yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho brāhmaṇo pokkharasādī Bhagavantaṁ etad avoca: "āgamānukhavidha bho Gotama amhākaṁ antevāsī Ambaṭṭho māṇavo" ti?|| ||
"Āgamā kho te antevāsī Ambaṭṭho māṇavo" ti.|| ||
"Ahu pana te bho Gotama ambaṭṭhena māṇavena saddhiṁ koci-d-eva kathā-sallāpo" ti?|| ||
"Ahu kho me brāhmaṇa ambaṭṭhena māṇavena saddhiṁ koci-d-eva kathā-sallāpo" ti.|| ||
"Yathā-kathaṁ pana te bho Gotama ahu ambaṭṭhena māṇavena saddhiṁ koci-d-eva kathā-sallāpo" ti?|| ||
Atha kho Bhagavā yāvatiko ahosi ambaṭṭhena māṇavena saddhiṁ kathā-sallāpo,||
taṁ sabbaṁ brāhmaṇassa pokkharasādissa ārocesi.|| ||
"Evaṁ vutte brāhmaṇo pokkharasādi Bhagavantaṁ etad avoca: bālo bho Gotama Ambaṭṭho māṇavo.|| ||
Khamatu bhavaṁ Gotamo Ambaṭṭhassa māṇavassā" ti.|| ||
"Sukhī hotu brāhmaṇa Ambaṭṭho māṇavo" ti.|| ||
96. [109] atha kho brāhmaṇo pokkharasādi Bhagavato kāye dvattiṁsamahā-purisa-lakkhaṇāni samannesi.|| ||
Addasā kho brāhmaṇo pokkharasādī Bhagavato kāye dvattiṁsamahā-purisa-lakkhaṇāni yebhuyyena ṭhapetvā dve.|| ||
Dvīsu mahā-purisa-lakkhaṇesu kaṅkhati vicikicchati nādhi-muccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya ca.|| ||
97. Atha kho Bhagavato etad ahosi: passati kho me ayaṁ brāhmaṇo pokkharasādī dvattiṁsamahā-purisa-lakkhaṇāni yebhuyyena ṭhapetvā dve.|| ||
Dvīsu mahā-purisa-lakkhaṇesu kaṅkhati vicikicchati nādhi-muccati na sampasīdati kosohite ca vatthaguyhe pahūtajivhatāya cā ti.|| ||
Atha kho Bhagavā tathā-rūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsī yathā addasa brāhmaṇo pokkharasādī Bhagavato kosohitaṁ vatthaguyhaṁ.|| ||
Atha kho Bhagavā jivhaṁ ninnāmetvā ubho pi kaṇṇasotāni anumasi,||
paṭimasi,||
ubho pi nāsikāsotāni anumasi,||
paṭimasi.|| ||
Kevalampi na'āṭamaṇḍalaṁ jivhāya chādesi.|| ||
98. Atha kho brāhmaṇassa pokkharasādissa etad ahosi: "samannāgato kho Samaṇo Gotamo dvattiṁsamahā-purisa-lakkhaṇehi paripuṇṇehi no aparipuṇṇehī" ti.Bhagavantaṁ etad avoca: adhivāsetu me bhavaṁ Gotamo ajjatanāya bhattaṁ saddhiṁ bhikkhu-saṅghenā" ti.|| ||
Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||
99. Atha kho brāhmaṇo pokkharasādī Bhagavato,||
adhivāsanaṁ viditvā Bhagavato kālaṁ ārocesi: kālo bho Gotama,||
niṭṭhitaṁ bhattanti.'|| ||
Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya saddhiṁ bhikkhu-saṅghena yena buhmaṇassa pokkharasādissa parivesanā ten'upasaṅkhami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Atha kho brāhmaṇo Pokkharasātī Bhagavantaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.|| ||
Māṇavakā'pi bhikkhu-saṅghaṁ.|| ||
Atha kho brāhmaṇo Pokkharasātī Bhagavantaṁ bhuttāviṁ onīta-patta-pāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā eka-m-antaṁ nisīdi.|| ||
100. Eka-m-antaṁ nisinnassa kho brāhmaṇassa pokkharasādissa [110] Bhagavā ānupubbī-kathaṁ kathesi,||
seyyath'īdaṁ: dāna-kathaṁ sīla-kathaṁ sagga-kathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ca ānisaṁsaṁ pakāsesi.|| ||
Yadā Bhagavā aññāsi brāhmaṇaṁ Pokkharasātīṁ kalla-cittaṁ mudu-cittaṁ vinīvaraṇa-cittaṁ udagga-cittaṁ pasanna-cittaṁ,||
atha yā Buddhānaṁ sāmukkaṁ-sikā Dhamma-desanā taṁ pakāsesi: dukkhaṁ samudayaṁ nirodhaṁ Maggaṁ.|| ||
Seyyathā pi nāma suddhaṁ vatthaṁ apagatakā'akaṁ samma-d-eva rajanaṁ paṭiggaṇheyya,||
evam eva brāhmaṇassa pokkharasādissa tasmiṁ yeva āsane virajaṁ vīta-malaṁ Dhamma-cakkhuṁ udapādi yaṁ kiñci samudaya-dhammaṁ sabbaṁ taṁ nirodha-dhammanti.|| ||
101. Atha kho brāhmaṇo pokkharasādī diṭṭha-dhammo patta-dhammo vidita-dhammo pariyogāḷha-dhammo tiṇṇa-vici-kiccho vigata-kathaṁ-katho vesārajja-p-patto apara-p-paccayo satthu sāsane Bhagavantaṁ etad avoca: "abhikkantaṁ bho Gotama abhikkantaṁ bho Gotama.|| ||
Seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya paṭi-c-channaṁ vā vivareyya mūḷhassa vā Maggaṁ ācikkheyya andha-kāre vā tela-pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhintīti,||
evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bho Gotama saputto sabhariyo sapariso sāmacco bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gataṁ.|| ||
Yathā ca bhavaṁ Gotamo ukkaṭṭhāya aññāni upāsakakulāni upasaṅkamati evam eva bhavaṁ Gotamo pokkharasādikulaṁ upasaṅkamatu.|| ||
Tattha ye te māṇavakā vā māṇavikā vā bhavantaṁ Gotamaṁ abhivādessanti vā paccu-ṭ-ṭhi'ssanti vā āsanaṁ vā udakaṁ vā dassanti cittaṁ vā pasādessanti,||
tesaṁ taṁ bhavissanti dīgha-rattaṁ hitāya sukhāyā" ti.|| ||
"Kalyāṇaṁ vuccati brāhmaṇā" ti.|| ||