Dīgha Nikāya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Dīgha Nikāya

Sutta 5

Kūṭa-Danta Suttaṁ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[127]

[1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Magadhesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi,||
yena khāṇumataṁ nāma magadhānaṁ brāhmaṇa-gāmo tad avasari.|| ||

Tatra sudaṁ Bhagavā khāṇumate viharati Ambalaṭṭhikāyaṁ.|| ||

Tena kho pana samayena kūṭa-danto brāhmaṇo khāṇumataṁ ajjhā-vasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rāja-bhoggaṁ raññā māgadhena seniyena bimbisārena dinnaṁ rājadāyaṁ brahmadeyyaṁ.|| ||

Tena kho pana samayena kūṭa-dantassa brāhmaṇassa mahāyañño upakkhaṭo hoti.|| ||

Satta ca usabha-satāni satta ca vacchatara-satāni satta ca vacchatarī-satāni satta ca aja-satāni satta ca urabbha-satāni thūnūpanītāni honti yaññ'atthāya.|| ||

Assosuṁ kho khāṇumatakā brāhmaṇa-gahapatikā: "samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Magadhesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi khāṇumataṁ anuppatto khāṇumate viharati Ambalaṭṭhikāyaṁ.|| ||

'Taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kitti-saddo abbhu-g-gato':|| ||

Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā' ti.|| ||

[128] So imaṁ lokaṁ sa-devakaṁ sa-Mārakaṁ sa-brahmakaṁ sa-s-samaṇa-brāhmaṇiṁ pajaṁ sa-deva-manussaṁ sayaṁ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṁ deseti ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||

Sādhu kho pana tathā-rūpānaṁ arahataṁ dassanaṁ hotī" ti.|| ||

Atha kho khāṇumatakā brāhmaṇa-gahapatikā khāṇumataṁ ni-k-khamitvā Saṅghasaṅghī gaṇībhūtā yena Ambalaṭṭhikā ten'upasaṅkamanti.|| ||

3. Tena kho pana samayena kūṭa-danto brāhmaṇo uparipāsāde divāseyyaṁ upagato hoti.|| ||

Addasā kho kūṭa-danto brāhmaṇo khāṇumatake brāhmaṇa-gahapatike khāṇumatā ni-k-khamitvā Saṅghasaṅghī gaṇībhūte yena Ambalaṭṭhikā ten'upasaṅkamante.|| ||

Disvā khattaṁ āmantesi:|| ||

"Kin nu kho bho khatte khāṇumatakā brāhmaṇa-gahapatikā khāṇumatā ni-k-khamitvā Saṅghasaṅghī gaṇībhūtā yena Ambalaṭṭhikā ten'upasaṅkhamantī" ti?|| ||

"Atthi kho bho Samaṇo Gotamo Sakya-putto Sakya-kulā pabba-jito Magadhesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi khāṇumataṁ anuppatto khāṇumate viharati Ambalaṭṭhikāyaṁ.|| ||

Taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā" ti.|| ||

4. Atha kho kūṭa-dantassa brāhmaṇassa etad ahosi:|| ||

"Sutaṁ kho pana me taṁ:|| ||

Samaṇo Gotamo tividhaṁ yañña-sampadaṁ soḷasa-parikkhāraṁ jānātī ti.|| ||

Na kho panāhaṁ jānāmi tividhaṁ yañña-sampadaṁ soḷasa-parikkhāraṁ.|| ||

Icchāmi c'āhaṁ mahāyaññaṁ yajituṁ.|| ||

Yan nūn-ā-haṁ [129] samaṇaṁ Gotamaṁ upasaṅkamitvā tividhaṁ yañña-sampadaṁ soḷasa-parikkhāraṁ puccheyyan" ti.|| ||

Atha kho kūṭa-danto brāhmaṇo khattaṁ āmantesi "tena hi bho khatte yena khāṇumatakā brāhmaṇa-gahapatikā ten'upasaṅkama.|| ||

Upasaṅkamitvā khāṇumatake brāhmaṇa-gahapatike evaṁ vadehi:|| ||

"Kūṭadanto bho brāhmaṇo evam āha:||
āgamentu kira bhavanto.|| ||

Kūṭadanto pi brāhmaṇo samaṇaṁ Gotamaṁ dassanāya upasaṅkamissatī" ti.|| ||

'Evaṁ bho' ti kho so khattā kūṭa-dantassa brāhmaṇassa paṭi-s-sutvā yena khāṇumatakā brāhmaṇa-gahapatikā ten'upasaṅkami.|| ||

Upasaṅkamitvā khāṇumatake brāhmaṇa-gahapatike etad avoca "kūṭa-danto bho brāhmaṇo evam āha:||
āgamentu kira bhonto.|| ||

Kūṭadanto pi brāhmaṇo samaṇaṁ Gotamaṁ dassanāya upasaṅkamissatī' ti.|| ||

5. Tena kho pana samayena anekāni brāhmaṇasatāni khāṇumate paṭivasanti:|| ||

'Kūṭadantassa brāhmaṇassa mahāyaññaṁ anubhavissāmā' ti.|| ||

Assosuṁ kho te brāhmaṇā 'kūṭa-danto kira brāhmaṇo samaṇaṁ Gotamaṁ dassanāya upasaṅkamissatī' ti.|| ||

Atha kho te brāhmaṇā yena kūṭa-danto brāhmaṇo ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā kūṭa-dantaṁ brāhmaṇaṁ etad avocuṁ 'saccaṁ kira bhavaṁ kūṭa-danto samaṇaṁ Gotamaṁ dassanāya upasaṅkamissatī?' ti.|| ||

"Evaṁ kho me bho hoti: aham pi samaṇaṁ Gotamaṁ dassanāya upasaṅkamissāmī" ti.|| ||

6. "Mā bhavaṁ kūṭa-danto samaṇaṁ Gotamaṁ dassanāya upasaṅkami na arahati bhavaṁ kūṭa-danto samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Sace bhavaṁ kūṭa-danto samaṇaṁ Gotamaṁ dassanāya upasaṅkamissati bhoto kūṭa-dantassa yaso hāyissati.|| ||

Samaṇassa Gotamassa yaso abhivaḍḍhi'ssati.|| ||

Yampi bhoto kūṭa-dantassa yaso hāyissati samaṇassasa Gotamassa yaso abhivaḍḍhi'ssati,||
imināpaṅgena na arahati bhavaṁ kūṭa-danto samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ,||
samaṇo tv'eva Gotamo arahati bhavantaṁ kūṭa-dantaṁ dassanāya upasaṅkamituṁ.|| ||

[130] Bhavaṁ hi kūṭa-danto ubhato mātito ca pītito ca,||
saṁsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena.|| ||

Yampi bhavaṁ kūṭa-danto ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena,||
imināpaṅgena na arahati bhavaṁ kūṭa-danto samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṁ kūṭa-dantaṁ dassanāya upasaṅkamituṁ.|| ||

Bhavaṁ hi kūṭa-danto aḍḍho maha-d-dhano mahā-bhogo.|| ||

Yampi bhavaṁ kūṭa-danto aḍḍho maha-d-dhano mahā-bhogo.|| ||

Imināpaṅgena na arahati bhavaṁ kūṭa-danto samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṁ kūṭa-dantaṁ dassanāya upasaṅkamituṁ.|| ||

Bhavaṁ hi kūṭa-danto ajjhāyako manta-dharo tinnaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkhara-p-pabhe-dānaṁ itihāsa pañca-mānaṁ,||
padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||

Yampi bhavaṁ kūṭa-danto ajjhāyako manta-dharo tinnaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkhara-p-pabhe-dānaṁ iti hāsa-pañca-mānaṁ,||
padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||

Imināpaṅgena na arahati bhavaṁ kūṭa-danto samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṁ kūṭa-dantaṁ dassanāya upasaṅkamituṁ.|| ||

Bhavaṁ hi kūṭa-danto abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato,||
brahmavaṇṇi brahmavaccasī akkhuddāvakāso dassanāya.|| ||

Yampi bhavaṁ kūṭa-danto abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato,||
brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya,||
imināpaṅgena na arahati bhavaṁ kūṭa-danto samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṁ kūṭa-dantaṁ dassanāya upasaṅkamituṁ.|| ||

Bhavaṁ hi kūṭa-danto sīlavā hoti vuddhasīlī vuddhasīlena samannāgato.|| ||

Yampi bhavaṁ kūṭa-danto sīlavā hoti vuddhasīlī vuddhasīlena samannāgato,||
imināpaṅgena na arahati bhavaṁ kūṭa-danto samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṁ kūṭa-dantaṁ dassanāya upasaṅkamituṁ.|| ||

Bhavaṁ hi kūṭa-danto kalyāṇa-vāco kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpatiyā.|| ||

Yampi bhavaṁ kūṭa-danto kalyāṇa-vāco kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā,||
imināpaṅgena na arahati bhavaṁ kūṭa-danto samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṁ kūṭa-dantaṁ dassanāya upasaṅkamituṁ.|| ||

Bhavaṁ hi kūṭa-danto bahunnaṁ ācariya-pācariyo.|| ||

Tīṇi māṇavakasatāni mante vāceti.|| ||

Bahū kho pana nānādisā nānājanapadā māṇavakā āga-c-chanti bhoto kūṭa-dantassa santike mantatthikā mante adhiyitukāmā.|| ||

Yampi bhavaṁ kūṭa-danto bahunnaṁ ācariya-pācariyo.|| ||

Tīṇi māṇavakasatāni mante vāceti.|| ||

Bahū kho pana nānādisā nānājanapadā māṇavakā āga-c-chanti bhoto kūṭa-dantassa santike mantatthikā mante adhiyitukāmā,||
imināpaṅgena na arahati bhavaṁ kūṭa-danto samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṁ kūṭa-dantaṁ dassanāya upasaṅkamituṁ.|| ||

Bhavaṁ hi kūṭa-danto jiṇṇo vuddho mahallako addhagato vayo anuppatto.|| ||

Samaṇo Gotamo taruṇo c'eva taruṇapabba-jito ca.|| ||

Yampi bhavaṁ kuṭadanto jiṇṇo vuddho mahallako addhagato vayo anuppatto.|| ||

Samaṇo Gotamo taruṇo c'eva taruṇapabba-jito ca,||
imināpaṅgena na arahati bhavaṁ kūṭa-danto samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṁ kūṭa-dantaṁ dassanāya upasaṅkamituṁ.|| ||

Bhavaṁ hi kūṭa-danto rañño Māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito.|| ||

Yampi bhavaṁ kūṭa-danto rañño Māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito,||
imināpaṅgena na arahati bhavaṁ kūṭa-danto samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṁ kūṭa-dantaṁ dassanāya upasaṅkamituṁ.|| ||

Bhavaṁ hi kūṭa-danto brāhmaṇassa pokkhara-sātissa sakkato garukato mānito pūjito apacito.|| ||

Yampi bhavaṁ kūṭa-danto brāhmaṇassa pokkhara-sātissa sakkato garukato mānito pūjito apacito,||
imināpaṅgena na arahati bhavaṁ kūṭa-danto samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṁ kūṭa-dantaṁ dassanāya upasaṅkamituṁ.|| ||

[131] Bhavaṁ hi kūṭa-danto khāṇumataṁ ajjhā-vasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rāja-bhoggaṁ raññā māgadhena seniyena bimbisārena dinnaṁ rājadāyaṁ brahmadeyyaṁ.|| ||

Yampi bhavaṁ kūṭa-danto khāṇumataṁ ajjhā-vasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rāja-bhoggaṁ raññā māgadhena seniyena bimbisārena dinnaṁ rājadāyaṁ brahmadeyyaṁ.|| ||

Imināpaṅgena na arahati bhavaṁ kūṭa-danto samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo tv'eva Gotamo arahati bhavantaṁ kūṭa-dantaṁ dassanāya upasaṅkamitunti.|| ||

7. Evaṁ vutte kūṭa-danto brāhmaṇo te brāhmaṇe etad avoca:|| ||

"Tena hi bho mamaṁ pi suṇātha yathā mayam'eva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ,||
natv'eva arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ.|| ||

"Samaṇo khalu bho Gotamo ubhato sujāto mātito ca pitito ca,||
saṁsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena.|| ||

Yampi kho Samaṇo Gotamo ubhato sujāto mātito ca pitito ca,||
saṁsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena.|| ||

Imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ.|| ||

Atha kho mayam'eva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo khalu bho Gotamo mahantaṁ ñāti-Saṅghaṁ ohāya pabba-jito.|| ||

Yampi bho Samaṇo Gotamo mahantaṁ ñāti-Saṅghaṁ ohāya pabba-jito.|| ||

Imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ.|| ||

Atha kho mayam'eva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo khalu bho Gotamo pahūtaṁ hirañña-suvaṇṇaṁ ohāya pabba-jito bhūmigatañ ca vehāsaṭṭhañca.|| ||

Yampi bho Samaṇo Gotamo pahūtaṁ hirañña-suvaṇṇaṁ ohāya pabba-jito bhūmigatañ ca vehāsaṭṭhañca.|| ||

Imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ.|| ||

Atha kho mayam'eva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo khalu bho Gotamo daharo'va samāno yuvā susukā'akeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṁ pabba-jito.|| ||

Yampi bho Samaṇo Gotamo daharo'va samāno yuvā susukā'akeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṁ pabba-jito.|| ||

Imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ.|| ||

Atha kho mayam'eva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo khalu bho Gotamo akāmakānaṁ mātā-pitunnaṁ assumukhānaṁ rudantānaṁ kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabba-jito.|| ||

Yampi bho Samaṇo Gotamo akāmakānaṁ mātā-pitunnaṁ assumukhānaṁ rudantānaṁ kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabba-jito.|| ||

Imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ.|| ||

Atha kho mayam'eva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo khalu bho Gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso [132] dassanāya.|| ||

Yampi bho Samaṇo Gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya.|| ||

Imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ.|| ||

Atha kho Mayameva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo khalu bho Gotamo sīlavā ariyasīlī kusalasīlī kusalasīlena samannāgato.|| ||

Yampi bho Samaṇo Gotamo sīlavā ariyasīli kusalasīlena samannāgato.|| ||

Imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ.|| ||

Atha kho mayam'eva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo khalu bho Gotamo kalyāṇa-vāco kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā.|| ||

Yampi bho Samaṇo Gotamo kalyāṇa-vāco kalyāṇa-vākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā,||
imināpaṅgena na arahati bhavaṁ kūṭa-danto samaṇaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Atha kho mayam'eva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo khalu bho Gotamo bahunnaṁ ācariya-pācariyo.|| ||

Yampi bho Samaṇo Gotamo bahunnaṁ ācariya-pācariyo.|| ||

Imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ.|| ||

Atha kho mayam'eva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo khalu bho Gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya.|| ||

Yampi bho Samaṇo Gotamo kammavādī kiriyavādī apāpapurekkhāro brahmaññāya pajāya.|| ||

Imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ.|| ||

Atha kho mayam'eva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo khalu bho Gotamo uccākulā pabba-jito asambhinnakhattiyakulā.|| ||

Yampi bho Samaṇo Gotamo uccākulā pabba-jito asambhinnakhattiyakulā.|| ||

Imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ.|| ||

Atha kho mayam'eva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo khalu bho Gotamo aḍḍhā kulā pabba-jito maha-d-dhanā mahā-bhogā.|| ||

Yampi bho Samaṇo Gotamo aḍḍhā kulā pabba-jito maha-d-dhanā mahā-bhogā.|| ||

Imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ.|| ||

Atha kho mayam'eva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇaṁ khalu bho Gotamaṁ tiroraṭṭhā tirojanapadā sampucchituṁ āga-c-chanti.|| ||

Yampi bho samaṇaṁ Gotamaṁ tiroraṭṭhā tirojanapadā sampucchituṁ āga-c-chanti.|| ||

Imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ.|| ||

Atha kho mayam'eva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇaṁ khalu bho Gotamaṁ anekāni devatāsahassāni pāṇehi saraṇaṁ gatāni.|| ||

Yampi bho samaṇaṁ Gotamaṁ anekāni devatāsahassāni pāṇehi saraṇaṁ gatāni.|| ||

Imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ.|| ||

Atha kho mayam'eva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇaṁ khalu bho Gotamaṁ evaṁ kalyāṇo kitti-saddo abbhu-g-gato 'Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā' ti.|| ||

Yampi bho samaṇaṁ Gotamaṁ evaṁ kalyāṇo kitti-saddo abbhu-g-gato 'Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā' ti.|| ||

Imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ.|| ||

Atha kho mayam'eva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo khalu bho Gotamo dvattiṁsamahā-purisa-lakkhaṇehi samannāgato.|| ||

Yampi bho Samaṇo Gotamo dvattiṁsamahā-purisa-lakkhaṇehi samannāgato.|| ||

Imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ.|| ||

Atha kho mayam'eva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo khalu bho Gotamo ehisāgatavādī sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī.|| ||

Yampi bho Samaṇo Gotamo ehisāgatavādi sakhilo sammodako abbhākuṭiko uttānamukho pubbabhāsī.|| ||

Imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ.|| ||

Atha kho mayam'eva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo khalu bho Gotamo catunnaṁ parisānaṁ sakkato garukato mānito pūjito apacito.|| ||

Yampi bho Samaṇo Gotamo catunnaṁ parisānaṁ sakkato garukato mānito pūjito apacito.|| ||

Imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ.|| ||

Atha kho mayam'eva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇe khalu bho gotame bahū devā ca manussā ca abhi-p-pasannā.|| ||

Yampi bho samaṇe gotame bahū devā ca manussā ca abhi-p-pasannā.|| ||

Imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ.|| ||

Atha kho mayam'eva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo khalu bho Gotamo yasmiṁ gāme vā nigame vā paṭivasatī,||
na tasmiṁ gāme vā nigame vā amanussā manusse viheṭhenti.|| ||

Yampi bho Samaṇo Gotamo yasmiṁ gāme vā nigame vā paṭivasati,||
na tasmiṁ gāme vā nigame vā amanussā manusse viheṭhenti.|| ||

Imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ.|| ||

Atha kho mayam'eva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇo khalu bho Gotamo saṅghī gaṇī gaṇācariyo puthutitthakarānaṁ aggam akkhāyati.|| ||

Yathā kho pana bho ekesaṁ samaṇa-brāhmaṇānaṁ yathā vā tathā vā yaso samudāgacchati,||
na hevaṁ samaṇassa Gotamassa yaso samudāgato.|| ||

Atha kho anuttarāya vijjā-caraṇasampadāya samaṇassa Gotamassa yaso samudāgato.|| ||

Yampi bho Samaṇo Gotamo saṅghī gaṇi gaṇācariyo puthutitthakarānaṁ aggam akkhāyati.|| ||

Yathā kho pana bho ekesaṁ samaṇa-brāhmaṇānaṁ yathā vā tathā vā yaso samudāgacchati,||
na hevaṁ samaṇassa Gotamassa yaso samudāgato.|| ||

Atha kho anuttarāya vijjā-caraṇasampadāya samaṇassa Gotamassa yaso samudāgato.|| ||

Imināpaṅgena na arahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ.|| ||

Atha kho mayam'eva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Samaṇaṁ khalu bho Gotamaṁ rājā Māgadho seniyo Bimbisāro saputto sabhariyo [133] sapariso sāmacco pāṇehi saraṇaṁ gato.|| ||

Samaṇaṁ khalu bho Gotamaṁ rājā Pasenadi kosalo saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṁ gato.|| ||

Samaṇaṁ khalu bho Gotamaṁ brāhmaṇo pokkharasātī saputto sabhariyo sapariso sāmacco pāṇehi saraṇaṁ gato.|| ||

Samaṇo khalu bho Gotamo rañño Māgadhassa seniyassa bimbisārassa sakkato garukato mānito pūjito apacito.|| ||

Samaṇo khalu bho Gotamo rañño Pasenadissa Kosalassa sakkato garukato mānito pūjito apacito.|| ||

Samaṇo khalu bho Gotamo brāhmaṇassa pokkhara-sātissa sakkato garukato mānito pūjito apacito.|| ||

Samaṇo khalu bho Gotamo khāṇumataṁ anuppatto,||
khāṇumate viharati Ambalaṭṭhikāyaṁ.|| ||

Ye kho pana keci samaṇā vā brāhmaṇā vā amhākaṁ gāmakkhettaṁ āga-c-chanti,||
atithī no te honti.|| ||

Atithī kho panamhehi sakkātabbā garukātabbā mānetabbā pūjetabbā apacetabbā.|| ||

Yampi bho Samaṇo Gotamo khāṇumataṁ anuppatto khāṇumate viharati Ambalaṭṭhikāyaṁ.|| ||

Atithamhākaṁ Samaṇo Gotamo,||
atithi kho panamhehi sakkātabbo garukātabbo mānetabbo pūjetabbo apacetabbo.|| ||

Imināpaṅgena nārahati so bhavaṁ Gotamo amhākaṁ dassanāya upasaṅkamituṁ.|| ||

Atha kho mayam'eva arahāma taṁ bhavantaṁ Gotamaṁ dassanāya upasaṅkamituṁ.|| ||

Ettake kho ahaṁ bho tassa bhoto Gotamassa vaṇṇe pariyāpuṇāmi.|| ||

No ca kho so bhavaṁ Gotamo ettakavaṇṇo.|| ||

Aparimāṇavaṇṇo hi so bhavaṁ Gotamo' ti.|| ||

8. Evaṁ vutte te brāhmaṇā kūṭa-dantaṁ brāhmaṇaṁ etad avocuṁ: "yathā kho bhavaṁ kūṭa-danto samaṇassa Gotamassa vaṇṇo bhāsati ito ce pi so bhavaṁ Gotamo yojanasate viharati,||
alam eva saddhena kula-puttena dassanāya upasaṅkamituṁ api puṭaṁsenāpi1.|| ||

Tena hi bho sabb'eva mayaṁ samaṇaṁ Gotamaṁ dassanāya upasaṅkamissamā" ti.|| ||

9. Atha kho kūṭa-danto brāhmaṇo mahatā brāhmaṇagaṇena saddhiṁ yena Ambalaṭṭhikā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

[134] Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Khāṇumatikā pi kho brāhmaṇa-gahapatikā appekacce Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu,||
appekacce Bhagavatā saddhiṁ sammodiṁsu.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||

Appekacce yena Bhagavā ten'añjaliṁ paṇāmetvā eka-m-antaṁ nisīdiṁsu.|| ||

Appekacce nāmagottaṁ sāvetvā eka-m-antaṁ nisīdiṁsu.|| ||

Appekacce tuṇhī-bhūtā eka-m-antaṁ nisīdiṁsu.|| ||

10. Eka-m-antaṁ nisinno kho kūṭa-danto brāhmaṇo Bhagavantaṁ etad avoca: "sutaṁ me taṁ bho Gotamo tividhaṁ yañña-sampadaṁ soḷasa-parikkhāraṁ jānātī ti.|| ||

Na kho panāhaṁ jānāmi tividhaṁ yañña-sampadaṁ soḷasa-parikkhāraṁ.|| ||

Icchāmi c'āhaṁ mahāyaññaṁ yajituṁ.|| ||

Sādhu me bhavaṁ Gotamo tividhaṁ yañña-sampadaṁ soḷasa-parikkhāraṁ desetū" ti.|| ||

"Tena hi brāhmaṇa suṇohi sādhukaṁ mana-sikarohi bhāsissāmī" ti.|| ||

'Evaṁ bho' ti kho kūṭa-danto brāhmaṇo Bhagavato paccassosi.|| ||

Bhagavā etad avoca:

11. "Bhūta-pubbaṁ brāhmaṇa rājā mahāvijito nāma ahosi,||
aḍḍho maha-d-dhano mahā-bhogo pahūta-jāta-rūpa-rajato pahūtavittūpakaraṇo pahūta-dhana-dhañño paripuṇṇa-kosa-koṭṭh'āgāro.|| ||

Atha kho brāhmaṇa rañño mahāvijitassa raho-gatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: "adhigatā kho me vipulā mānusakā bhogā.|| ||

Mahantaṁ paṭhavimaṇḍalaṁ abhivijiya ajjhāvasāmi.|| ||

Yan nūn-ā-haṁ mahāyaññaṁ yajeyyaṁ,||
yaṁ mama'ssa dīgha-rattaṁ hitāya sukhāyā" ti.|| ||

Atha kho brāhmaṇa rājā mahāvijite purohitaṁ brāhmaṇaṁ āmantetvā etad avoca: 'idha mayhaṁ brāhmaṇa raho-gatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: "adhigatā kho me vipulā mānusakā [135] bhogā.|| ||

Mahantaṁ paṭhavimaṇḍalaṁ abhivijiya ajjhāvasāmi.|| ||

Yan nūn-ā-haṁ mahāyaññaṁ yajeyyaṁ,||
yaṁ mama'ssa dīgha-rattaṁ hitāya sukhāyā' ti.|| ||

Icchām'ahaṁ brāhmaṇa mahāyaññaṁ yajituṁ.|| ||

Anusāsatu maṁ bhavaṁ,||
yaṁ mama'ssa dīgha-rattaṁ hitāya sukhāyā" ti.|| ||

12. Evaṁ vutte brāhmaṇa purohito brāhmaṇo rājānaṁ mahāvijitaṁ etad avoca: 'bhoto kho rañño janapado sakaṇṭako sauppī'o.|| ||

Gāmaghātā pi dissanti,||
nigamaghātā pi dissanti,||
panthadūhanā pi dissanti.|| ||

Bhavaṁ ce kho pana rājā evaṁ sakaṇṭake jana-pade sauppī'e balimuddhareyya,||
akiccakārī assa tena bhavaṁ rājā.|| ||

Siyā kho pana bhoto rañño evam assa: 'ahame taṁ dassukhīlaṁ vadhena vā bandhena vā jātiyā vā garahāya vā pabbājanāya vā samūhanissāmī' ti.|| ||

Na kho panetassa dassukhīlassa evaṁ sammā samugghāto hoti.|| ||

Ye te hatāvasesakā bhavissanti,||
te pacchā rañño jana-padaṁ viheṭhessanti.|| ||

Api ca kho idaṁ saṁvidhānaṁ āgamma evam etassa dassukhīlassa sammā samugghāto hoti.|| ||

Tena hi bhavaṁ rājā ye bhoto rañño jana-pade ussahanti kasigo-rakkhe,||
tesaṁ bhavaṁ rājā bījabhattaṁ anuppadetu.|| ||

Ye bhoto rañño jana-pade ussahanti vaṇijjāya,||
tesaṁ bhavaṁ rājā pābhataṁ anuppadetu.|| ||

Ye bhoto rañño jana-pade ussahanti rāja-porise,||
tesaṁ bhavaṁ rājā bhattavetanaṁ pakappatu.|| ||

Te ca manussā sakammapasutā rañño jana-padaṁ na viheṭhessanti.|| ||

Mahā ca rañño rāsiko bhavissati,||
khemaṭṭhitā janapadā akaṇṭakā anuppī'ā.|| ||

Manussā ca mudā modamānā ure putte naccentā apārutagharā maññe viharissantī" ti.|| ||

13. 'Evaṁ bho' ti kho brāhmaṇa rājā mahāvijito purohitassa brāhmaṇassa paṭi-s-sutvā ye rañño jana-pade ussahiṁsu [136] kasigo-rakkhe,||
tesaṁ rājā mahāvijito bījabhattaṁ anuppādāsī.|| ||

Ye rañño jana-pade ussahiṁsu vaṇijjāya,||
tesaṁ rājā mahāvijito pābhataṁ anuppādāsi.|| ||

Ye rañño jana-pade ussahiṁsu rāja-porise,||
tesaṁ rājā mahāvijito bhattavetanaṁ pakappesi.|| ||

Te ca manussā sakammapasutā rañño jana-padaṁ na viheṭhesuṁ.|| ||

Mahā ca rañño rāsiko ahosi,||
khemaṭṭhitā janapadā akaṇṭakā anuppī'ā.|| ||

Manussā mudā modamānā ure putte naccentā apārutagharā maññe vihariṁsu.|| ||

14. Atha kho brāhmaṇa rājā mahāvijito purohitaṁ brāhmaṇaṁ āmantetvā etad avoca: "samūhato kho me bho so dassukhīlo bhoto saṁvidhānaṁ āgamma.|| ||

Mahā ca me rāsiko.|| ||

Khemaṭṭhitā janapadā akaṇṭakā anuppī'ā.|| ||

Manussā mudā modamānā ure putte naccentā apārutagharā maññe viharanti.|| ||

Icchām'ahaṁ brāhmaṇa mahāyaññaṁ yajituṁ.|| ||

Anusāsatu maṁ bhavaṁ,||
yaṁ mama'ssa dīgha-rattaṁ hitāya sukhāyā" ti.|| ||

"Tena hi bhavaṁ rājā ye bhoto rañño jana-pade khattiyā anuyuttā negamā c'eva jāna-padā ca,||
te bhavaṁ rājā āmantayataṁ,||
'icchām'ahaṁ bho mahāyaññaṁ yajituṁ.|| ||

Anujānantu me bhonto yaṁ mama'ssa dīgha-rattaṁ hitāya sukhāyā' ti.|| ||

Ye bhoto rañño jana-pade amaccā pārisajjā negamā c'eva jāna-padā ca,||
te bhavaṁ rājā āmantayataṁ,||
'icchām'ahaṁ bho mahāyaññaṁ yajituṁ.|| ||

Anujānantu me bhonto yaṁ mama'ssa dīgha-rattaṁ hitāya sukhāyā' ti.|| ||

Ye bhoto rañño jana-pade brāhmaṇa-mahā-sālā negamā c'eva jāna-padā ca,||
te bhavaṁ rājā āmantayataṁ,||
'icchām'ahaṁ bho mahāyaññaṁ yajituṁ.|| ||

Anujānantu me bhonto yaṁ mama'ssa dīgha-rattaṁ hitāya sukhāyā' ti.|| ||

'Evaṁ bho' ti kho brāhmaṇa rājā mahāvijito purohitassa brāhmaṇassa paṭi-s-sutvā ye rañño jana-pade khattiyā anuyuttā negamā c'eva jāna-padā ca,||
te rājā mahāvijito [137] āmantesi:|| ||

"Icchām'ahaṁ bho mahāyaññaṁ yajituṁ.|| ||

Anujānantu me bhonto,||
yaṁ mama'ssa dīgha-rattaṁ hitāya sukhāyā" ti.|| ||

"Yajataṁ bhavaṁ rājā yaññaṁ.|| ||

Yaññakālo Mahārājā" ti.|| ||

Ye rañño jana-pade amaccā pārisajjā negamā c'eva jāna-padā ca,||
te rājā mahāvijito āmantesi: "icchām'ahaṁ bho mahāyaññaṁ yajituṁ.|| ||

Anujānantu me bhavanto,||
yaṁ mama'ssa dīgha-rattaṁ hitāya sukhāyā" ti.|| ||

Ye rañño jana-pade brāhmaṇa-mahā-sālā negamā c'eva jāna-padā ca,||
te rājā mahāvijito āmantesi: "icchām'ahaṁ bho mahāyaññaṁ yajituṁ.|| ||

Anujānantu me bhavanto,||
yaṁ mama'ssa dīgha-rattaṁ hitāya sukhāyā" ti.|| ||

Ye rañño jana-pade gahapatinecayikā negamā c'eva jāna-padā ca,||
te rājā mahāvijito āmantesi: "icchām'ahaṁ bho mahāyaññaṁ yajituṁ.|| ||

Anujānantu me bhavanto,||
yaṁ mama'ssa dīgha-rattaṁ hitāya sukhāyā" ti.|| ||

"Yajataṁ bhavaṁ rājā yaññaṁ.|| ||

Yaññakālo Mahārājā" ti.|| ||

Itīme cattāro anumatipakkhā tass'eva yaññassa parikkhārā bhavanti.|| ||

15. Rājā mahāvijito aṭṭhahi aṅgehi samannāgato.|| ||

Ubhato sujāto mātito ca pitito ca,||
saṁsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,

Akkhitto anupakkuṭṭho jāti-vādena,

Abhirūpo dassanīyo pāsādiko,||
paramāya vaṇṇa-pokkha-ratāya samannāgato,||
brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya.|| ||

Aḍḍho maha-d-dhano mahā-bhogo pahūta-jāta-rūpa-rajato pahūtavittūpakaraṇo pahūta-dhana-dhañño paripuṇṇa-kosa-koṭṭh'āgāro.|| ||

Balavā catur'aṅginiyā senāya samannāgato assavāya ovāda-paṭikarāya,||
patapati maññe paccatthike yasasā.|| ||

Saddho dāyako dāna-pati anāvaṭadvāro,||
samaṇa-brāhmaṇakapaṇaddhikavaṇibbakayā cakānaṁ opānabhūto,||
puññāni karoti.|| ||

Bahu-s-suto tassa tassa sutajātassa.|| ||

Tassa tass'eva kho pana bhāsitassa atthaṁ jānāti: 'ayaṁ imassa bhāsitassa attho ayaṁ imassa bhāsitassa attho' ti.|| ||

Paṇḍito viyatto medhāvī paṭibalo atīt-ā-nāgatapacc'uppanne atthe cintetuṁ.|| ||

Rājā mahāvijito imehi aṭṭhahi aṅgehi samannāgato.|| ||

Iti imāni pi aṭṭhaṅgāni tass'eva yaññassa parikkhārā bhavanti.|| ||

[138] 16. Purohito pi brāhmaṇo catūhaṅgehi samannāgato:

Ubhato sujāto mātito ca pitito ca.|| ||

Saṁsuddhagahaṇiko yāva sattamā pitā-mah'ayugā.|| ||

Akkhitto anupakkuṭṭho jāti-vādena.|| ||

Ajjhāyako manta-dharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkhara-p-pabhe-dānaṁ iti hāsa-pañca-mānaṁ.|| ||

Padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||

Sīlavā vuddhasīlī vuddhasīlena samannāgato.|| ||

Paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ.|| ||

Purohito brāhmaṇo imehi catuhaṅgehi samannāgato.|| ||

Iti imāni pi cattāri aṅgāni tass'eva yaññassa parikkhārā bhavanti.|| ||

17. Atha kho brāhmaṇa,||
purohito brāhmaṇo rañño mahāvijitassa pubb'eva yaññā tisso vidhā desesi:

"Siyā kho pana bhoto rañño mahāyaññaṁ yiṭṭhukāmassa koci-d-eva vippaṭisāro 'mahā vata me bhoga-k-khandho vigacchi'ssatī' ti,||
so bhoto rañño vippaṭisāro na karaṇīyo.|| ||

Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa koci-d-eva vippaṭisāro 'mahā vata me bhoga-k-khandho vigacchatī' ti,||
so bhoto rañño vippaṭisāro na karaṇīyo siyā kho pana bhoto rañño mahāyaññaṁ yiṭṭhassa koci-d-eva vippaṭisāro 'mahā vata me bhoga-k-khandho vigato' ti,||
so bhoto rañño vippaṭisāro na karaṇīyo" ti.|| ||

Imā kho pana brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubb'eva yaññā tisso vidhā desesi.|| ||

18. Atha kho brāhmaṇa,||
purohito brāhmaṇo rañño mahāvijitassa pubb'eva yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṁ paṭivinodesi: "āgamissanti kho bhoto yaññaṁ pāṇ-ā-tipātino pi pāṇ-ā-tipātā paṭiviratā pi.|| ||

Ye tattha pāṇ-ā-tipātino tesaṁ yeva tena.|| ||

Ye tattha pāṇ-ā-tipātā paṭiviratā te ārabbha yajataṁ bhavaṁ,||
sajjataṁ bhavaṁ,||
modataṁ bhavaṁ,||
cittam eva bhavaṁ antaraṁ pasādetu.|| ||

Āgamissanti kho bhoto yaññaṁ adinn'ādāyino pi adinn'ādānā paṭiviratā pi.|| ||

Ye tattha adinn'ādāyino tesaṁ yeva tena.|| ||

Ye tattha adinn'ādānā paṭiviratā te ārabbha yajataṁ bhavaṁ,||
sajjataṁ bhavaṁ,||
modataṁ bhavaṁ,||
cittam eva bhavaṁ antaraṁ pasādetu.|| ||

Āgamissanti kho bhoto yaññaṁ kāmesu micchā-cārino pi kāmesu micchā-cārā paṭiviratā pi.|| ||

Ye tattha kāmesu micchā-cārino tesaṁ yeva tena.|| ||

Ye tattha kāmesu micchā-cārā paṭiviratā te ārabbha yajataṁ bhavaṁ,||
sajjataṁ bhavaṁ,||
modataṁ bhavaṁ,||
cittam eva bhavaṁ antaraṁ pasādetu.|| ||

Āgamissanti kho bhoto yaññaṁ musā-vādino pi musā-vādā paṭiviratā pi.|| ||

Ye tattha musā-vādino tesaṁ yeva tena.|| ||

Ye tattha musā-vādā paṭiviratā te ārabbha yajataṁ bhavaṁ,||
sajjataṁ bhavaṁ,||
modataṁ bhavaṁ,||
cittam eva bhavaṁ antaraṁ pasādetu.|| ||

Āgamissanti kho bhoto yaññaṁ pisuṇa-vācino pi pisuṇāya vācāya paṭiviratā pi.|| ||

Ye tattha pisuṇa-vācino tesaṁ yeva tena.|| ||

Ye tattha pisuṇāya vācāya paṭiviratā te ārabbha yajataṁ bhavaṁ,||
sajjataṁ bhavaṁ,||
modataṁ bhavaṁ,||
cittam eva bhavaṁ antaraṁ pasādetu.|| ||

Āgamissanti kho bhoto yaññaṁ pharusavācino pi pharusāya vācāya paṭiviratā pi.|| ||

Ye tattha pharusavācino tesaṁ yeva tena.|| ||

Ye tattha pharusāya vācāya paṭiviratā te ārabbha yajataṁ bhavaṁ,||
sajjataṁ bhavaṁ,||
modataṁ bhavaṁ,||
cittam eva bhavaṁ antaraṁ pasādetu.|| ||

Āgamissanti kho bhoto yaññaṁ sampha-p-palāpino pi sampha-p-palāpā [139] paṭiviratā pi.|| ||

Ye tattha sampha-p-palāpino tesaṁ yeva tena.|| ||

Ye tattha sampha-p-palāpā paṭiviratā te ārabbha yajataṁ bhavaṁ,||
sajjataṁ bhavaṁ,||
modataṁ bhavaṁ,||
cittam eva bhavaṁ antaraṁ pasādetu.|| ||

Āgamissanti kho bhoto yaññaṁ abhijjhāluno pi anabhijjhāluno pi ye tattha abhijjhāluno tesaṁ yeva tena.|| ||

Ye tattha anabhijjhāluno te ārabbha yajataṁ bhavaṁ,||
sajjataṁ bhavaṁ,||
modataṁ bhavaṁ,||
cittam eva bhavaṁ antaraṁ pasādetu.|| ||

Āgamissanti kho bhoto yaññaṁ vyāpanna-cittā pi avyāpanna-cittā pi ye tattha vyāpanna-cittā tesaṁ yeva tena.|| ||

Ye tattha avyāpanna-cittā te ārabbha yajataṁ bhavaṁ,||
sajjataṁ bhavaṁ,||
modataṁ bhavaṁ,||
cittam eva bhavaṁ antaraṁ pasādetu.|| ||

Āgamissanti kho bhoto yaññaṁ micchā-diṭṭhikā pi sammā-diṭṭhikā pi.|| ||

Ye tattha micchā-diṭṭhikā tesaṁ yeva tena.|| ||

Ye tattha sammā-diṭṭhikā te yajataṁ bhavaṁ,||
sajjataṁ bhavaṁ,||
modataṁ bhavaṁ,||
cittam eva bhavaṁ antaraṁ pasādetū" ti.|| ||

Imehi kho brāhmaṇa purohito brāhmaṇo rañño mahāvijitassa pubb'eva yaññā dasahākārehi paṭiggāhakesu vippaṭisāraṁ paṭivinodesi.|| ||

19. Atha kho brāhmaṇa,||
purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṁ yajamānassa soḷasahākārehi cittaṁ sandassesi samādapesi samuttejesi sampahaṁsesi: siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa koci-d-eva vattā: "rājā kho mahāvijito mahāyaññaṁ yajati.|| ||

No ca kho tassa āmantitā khattiyā anuyuttā negamāc'eva jāna-padā ca.|| ||

Atha ca pana bhavaṁ rājā eva-rūpaṁ mahāyaññaṁ yajatī" ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhotā kho pana raññā āmantitā khattiyā anuyuttā negamā c'eva jāna-padā ca.|| ||

Imināpetaṁ bhavaṁ rājā jānātu.|| ||

Yajataṁ bhavaṁ,||
sajjataṁ bhavaṁ,||
modataṁ bhavaṁ,||
cittam eva bhavaṁ antaraṁ pasādetu.|| ||

20. Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa koci-d-eva vattā 'rājā kho mahāvijito mahāyaññaṁ yajati,||
no ca kho tassa āmantitā amaccā pārisajjā negamā c'eva jāna-padā ca,||
no ca brāhmaṇasālā negamā c'eva jāna-padā ca,||
no ca gahapatinecayikā negamā c'eva jāna-padā ca.|| ||

Atha ca pana bhavaṁ rājā eva-rūpaṁ mahāyaññaṁ yajatī' ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhotā kho pana raññā āmantitā gahapatinecayikā negamā c'eva jāna-padā ca.|| ||

Imināpetaṁ bhavaṁ rājā jānātu.|| ||

Yajataṁ bhavaṁ,||
sajjataṁ bhavaṁ,||
modataṁ bhavaṁ cittam eva bhavaṁ antaraṁ pasādetu.|| ||

21. Siyā kho pana bhoto rañño mayāyaññaṁ yajamānassa koci-d-eva vattā 'rājā kho mahāvijito mahāyaññaṁ yajati.|| ||

No ca kho ubhato sujāto mātito ca pitito ca,||
saṁsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
[140] akkhitto anupakkuṭṭho jāti-vādena.|| ||

Atha ca pana bhavaṁ rājā eva-rūpaṁ mahāyaññaṁ yajatī' ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhavaṁ kho pana rājā ubhato sujāto mātito ca pitito ca,||
saṁsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena.|| ||

Imināpetaṁ bhavaṁ rājā jānātu.|| ||

Yajataṁ bhavaṁ,||
sajjataṁ bhavaṁ,||
modataṁ bhavaṁ,||
cittam eva bhavaṁ antaraṁ pasādetu.|| ||

22. Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa koci-d-eva vattā 'rājā kho mahāvijito mahāyaññaṁ yajati.|| ||

No ca kho abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya atha ca pana bhavaṁ rājā eva-rūpaṁ mahāyaññaṁ yajatī' ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhavaṁ kho pana rājā abhirūpo dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya.|| ||

No ca kho aḍḍho maha-d-dhano mahā-bhogo pahūta-jāta-rūpa-rajato pahūtavittūpakaraṇo pahūta-dhana-dhañño paripuṇṇa-kosa-koṭṭh'āgāro.|| ||

Atha ca pana bhavaṁ rājā eva-rūpaṁ mahāyaññaṁ yajatī' ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhavaṁ kho pana rājā aḍḍho maha-d-dhano mahā-bhogo pahūta-jāta-rūpa-rajato pahūtavittūpakaraṇo pahūta-dhana-dhañño paripuṇṇa-kosa-koṭṭh'āgāro.|| ||

No ca kho balavā catur'aṅginiyā senāya samannāgato assavāya ovāda-paṭikarāya patapati maññe paccatthike yasasā.|| ||

Atha ca pana bhavaṁ rājā eva-rūpaṁ mahāyaññaṁ yajatī' ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhavaṁ kho pana rājā balavā catur'aṅginiyā senāya samannāgato assavāya ovāda-paṭikarāya patapati maññe paccatthike yasasā.|| ||

No ca kho saddho dāyako dāna-pati anāvaṭadvāro samaṇa-brāhmaṇakapaṇaddhikavaṇibbakayā cakānaṁ opānabhūto puññāni karoti.|| ||

Atha ca pana bhavaṁ rājā eva-rūpaṁ mahāyaññaṁ yajatī' ti.|| ||

Evam pi bhoto rañño vtatā dhammato n'atthi.|| ||

Bhavaṁ kho pana rājā saddho dāyako dāna-pati anāvaṭadvāro samaṇa-brāhmaṇakapaṇaddhikavaṇibbakayā cakānaṁ opānabhūto puññāni karoti.|| ||

No ca kho bahu-s-suto tassa tassa sutajātassa.|| ||

Atha ca pana bhavaṁ rājā eva-rūpaṁ mahāyaññaṁ yajatī' ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhavaṁ kho pana rājā bahu-s-suto tassa tassa sutajātassa.|| ||

No ca kho tassa tass'eva kho pana bhāsitassa atthaṁ jānāti:

'Ayaṁ imassa bhāsitassa attho ayaṁ imassa bhāsitassa attho' ti.|| ||

Atha ca pana bhavaṁ rājā eva-rūpaṁ mahāyaññaṁ yajatī' ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhavaṁ kho pana rājā tassa tass'eva kho pana bhāsitassa atthaṁ jānāti.|| ||

Ayaṁ imassa bhāsitassa attho ayaṁ imassa bhāsitassa attho' ti.|| ||

No ca kho paṇḍito viyatto medhāvī paṭibalo atīt-ā-nāgatapacc'uppanne atthe cintetuṁ.|| ||

Atha ca pana bhavaṁ rājā eva-rūpaṁ mahāyaññaṁ yajatī' ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhavaṁ kho pana rājā paṇḍito viyatto medhāvī paṭibalo atīt-ā-nāgatapacc'uppanne atthe cintetuṁ.|| ||

Imināpetaṁ bhavaṁ rājā jānātu.|| ||

Yajataṁ bhavaṁ,||
sajjataṁ bhavaṁ,||
modataṁ bhavaṁ,||
cittam eva bhavaṁ antaraṁ pasādetu.|| ||

23. Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa koci-d-eva vattā: 'rājā kho mahāvijito mahāyaññaṁ yajati.|| ||

No ca khvassa purohito brāhmaṇo ubhato sujāto mātito ca pitito ca.|| ||

Saṁsuddhagahaṇiko yāva sattamā pitā-mah'ayugā.|| ||

Akkhitto anupakkuṭṭho jāti-vādena.|| ||

Atha ca pana bhavaṁ rājā eva-rūpaṁ mahāyaññaṁ yajatī' ti.|| ||

[141] evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhoto kho pana rañño purohito brāhmaṇo ubhato sujāto mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitā-mah'ayugā,||
akkhitto anupakkuṭṭho jāti-vādena.|| ||

Imināpetaṁ bhavaṁ rājā jānātu.|| ||

Yajataṁ bhavaṁ,||
sajjataṁ bhavaṁ,||
modataṁ bhavaṁ.|| ||

Cittam eva bhavaṁ antaraṁ pasādetu.|| ||

24. Siyā kho pana bhoto rañño mahāyaññaṁ yajamānassa koci-d-eva vattā 'rājā kho mahāvijito mahāyaññaṁ yajati.|| ||

No ca khavassa purohito brāhmaṇo ajjhāyako manta-dharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkhara-p-pabhe-dānaṁ iti hāsa-pañca-mānaṁ padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||

Atha ca pana bhavaṁ rājā eva-rūpaṁ mahāyaññaṁ yajatī' ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhoto kho pana rañño purohito brāhmaṇo ajjhāyako manta-dharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkhara-p-pabhe-dānaṁ iti hāsa-pañca-mānaṁ padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||

No ca khvassa purohito brāhmaṇo sīlavā vuddhasīlī vuddhasīlena samannāgato.|| ||

Atha ca pana bhavaṁ rājā eva-rūpaṁ mahāyaññaṁ yajatī ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhoto kho pana rañño purohito brāhmaṇo sīlavā vuddhasīlī vuddhasīlena samannāgato.|| ||

No ca khvassa purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujaṁ paggaṇhantānaṁ.|| ||

Atha ca pana bhavaṁ rājā eva-rūpaṁ mahāyaññaṁ yajatī' ti.|| ||

Evam pi bhoto rañño vattā dhammato n'atthi.|| ||

Bhoto kho pana rañño purohito brāhmaṇo paṇḍito viyatto medhāvī paṭhamo vā dutiyo vā sujampaggaṇhantānaṁ.|| ||

Iminā petaṁ bhavaṁ rājā jānātu.|| ||

Yajataṁ bhavaṁ,||
sajjataṁ bhavaṁ,||
modataṁ bhavaṁ,||
cittam eva bhavaṁ antaraṁ pasādetū' ti.|| ||

Imehi kho brāhmaṇa,||
purohito brāhmaṇo rañño mahāvijitassa mahāyaññaṁ yajamānassa soḷasahi ākārehi cittaṁ sandassesi,||
samādapesi,||
samuttejesi,||
sampahaṁsesi.|| ||

25. Tasmiṁ kho brāhmaṇa yaññe n'eva gāvo haññiṁsu,||
na ajeḷakā haññiṁsu,||
na kukkuṭasūkarā haññiṁsu,||
na vividhā pāṇā saṅghātaṁ āpajjiṁsu,||
na rukkhā chijjiṁsu1 yūpatthāya,||
na dabbā lūyiṁsu barihiSatthāya.|| ||

2 Ye pi'ssa ahesuṁ dāsā' ti vā pessā' ti vā kamma-karā' ti vā,||
te pi na daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā parikammāni akaṁsu.|| ||

Atha kho ye icchiṁsu te akaṁsu.|| ||

Ye na icchiṁsu na te akaṁsu.|| ||

Yaṁ icchiṁsu taṁ akaṁsu.|| ||

Yaṁ na icchiṁsu na taṁ akaṁsu.|| ||

Sappitelanavanītadadhimadhuphāṇitenac'eva so yañño niṭṭhānamagamāsi.|| ||

26. [142] atha kho brāhmaṇa khattiyā anuyuttā negamā c'eva jāna-padā ca amaccā pārisajjā negamā c'eva jāna-padā ca,||
brāhmaṇa-mahā-sālā negamācave jāna-padā ca,||
gahapatinecayikā negamā c'eva jāna-padā ca pahūtaṁ sāpateyyaṁ ādāya rājānaṁ mahāvijitaṁ upasaṅkamitvā evam āhaṁsu: "idaṁ deva pahūtaṁ sāpateyyaṁ devaṁ yeva uddissa ābhataṁ.|| ||

Taṁ devo patigaṇhātū" ti.|| ||

"Alaṁ bho Mamapi idaṁ pahūtaṁ sāpateyyaṁ dhammikena balinā abhisaṅkataṁ.|| ||

Tañ ca vo hotu ito ca bhiyyo harathā" ti.|| ||

27. Te raññā paṭikkhittā eka-m-antaṁ apakkamma evaṁ sammantesuṁ: "na kho etaṁ amhākaṁ paṭirūpaṁ yaṁ mayaṁ imāni sāpateyyāni puna-d-eva sakāni gharāni paṭihareyyāma.|| ||

Rājā kho mahāvijito mahāyaññaṁ yajati.|| ||

Handassa mayaṁ anuyāgino homā" ti.|| ||

Atha kho brāhmaṇa puratthimena yaññāvāṭassa khattiyā anuyuttā negamā c'eva jāna-padā ca dānāni paṭṭhapesuṁ.|| ||

Dakkhiṇena yaññāvāṭassa amaccā pārisajjā negamā c'eva jāna-padā ca dānāni paṭṭhapesuṁ.|| ||

Pacchimena yaññāvāṭassa brāhmaṇa-mahā-sālā negamā c'eva jāna-padā ca dānāni paṭṭhapesuṁ.|| ||

Uttarena yaññāvāṭassa gahapatinecayikā negamā c'eva jāna-padā ca dānāni paṭṭhapesuṁ.|| ||

Tesu pi kho brāhmaṇa yaññesu n'eva gāvo haññiṁsu,||
na ajeḷakā haññiṁsu,||
na kukkuṭasūkarā haññiṁsu,||
na vividhā pāṇā saṅghātaṁ āpajjiṁsu,||
na rukkhā chijjiṁsu yūpatthāya,||
na dabbā lūyiṁsu barihiSatthāya.|| ||

Ye pi n'esaṁ ahesuṁ dāsā' ti vā pessā' ti vā kamma-karā' ti vā te pi na daṇḍatajjitā na bhayatajjitā na assumukhā rudamānā parikammāni akaṁsu.|| ||

Atha kho ye icchiṁsu te akaṁsu.|| ||

Ye na icchiṁsu na te akaṁsu.|| ||

Yaṁ icchiṁsu,||
taṁ akaṁsu.|| ||

Yaṁ na icchiṁsu,||
na taṁ akaṁsu.|| ||

Sappītelanavanītadadhimadhuphāṇitena c'eva te yaññā niṭṭhānamagamaṁsu.|| ||

28. [143] iti cattāro ca anumatipakkhā,||
rājā mahāvijito aṭṭhahaṅgehi samannāgato,||
purohito brāhmaṇo catūhaṅgehi samannāgato,||
tisso ca vidhā.|| ||

Ayaṁ vuccati brāhmaṇa tividhā yañña-sampadā soḷasa-parikkhārā' ti.|| ||

29. Evaṁ vutte te brāhmaṇā unnādino uccā-saddamahā-saddā ahesuṁ: "aho yañño aho yañña-sampadā" ti.|| ||

Kūṭadanto pana brāhmaṇo tuṇhī-bhūto'va nisinno hoti.|| ||

Atha kho te brāhmaṇā kūṭa-dantaṁ brāhmaṇaṁ etad avocuṁ: kasmā pana bhavaṁ kūṭa-danto samaṇassa Gotamassa su-bhāsitaṁ su-bhāsitato nābbhanumodatī" ti?|| ||

"Nāhaṁ bho samaṇassa Gotamassa su-bhāsitaṁ su-bhāsitato nābbhanumodāmi.|| ||

Muddhāpi tassa vipateyya yo samaṇassa Gotamassa su-bhāsitaṁ su-bhāsitato nābbhanumodeyya.|| ||

Api ca me bho evaṁ hoti: na Samaṇo Gotamo evam āha:|| ||

'Evaṁ me sutanti vā evaṁ arahati bhavitun' ti.|| ||

Api ca Samaṇo Gotamo:|| ||

'Evaṁ tadā āsi itthaṁ tadā āsi'tv'eva bhāsati.|| ||

Tassa mayhaṁ bho evaṁ hoti:|| ||

"Addhā Samaṇo Gotamo tena samayena rājā vā ahosi mahāvijito yaññasāmi,||
purohito vā brāhmaṇo tassa yaññassa yājetā' ti.|| ||

Abhijānāti pana bhavaṁ Gotamo eva-rūpaṁ yaññaṁ yajitvā vā yāchetvā vā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjitā" ti?|| ||

"Abhijānāmahaṁ brāhmaṇa eva-rūpaṁ yaññaṁ yajitvā vā yāchetvā vā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjitā.|| ||

Ahaṁ tena samayena purohito brāhmaṇo ahosiṁ tassa yaññassa yājetā" ti.|| ||

30. "Atthi pana bho Gotama añño yañño imāya tividhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro cā" ti?|| ||

[144] "Atthi kho brāhmaṇa añño yañño imāya tividhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro vā" ti.|| ||

31. Katamo pana so bho Gotama yañño imāya tividhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro cā " ti?|| ||

"Yāni kho pana tāni brāhmaṇa niccadānāni anukūla-yaññāni sīlavanne pabba-jite uddissa dīyanti,||
ayaṁ kho brāhmaṇa yañño imāya tividhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro cā" ti.|| ||

32. Ko nu kho bho Gotama hetu ko paccayo yena taṁ niccadānaṁ anukūla-yaññaṁ imāya tividhāya yañña-sampadāya soḷasa-parikkhārāya appaṭṭatarañ ca appa-samārambha-tarañca maha-p-phalatarañ ca mahanisaṁsatarañ cā" ti?|| ||

Na kho brāhmaṇa eva-rūpaṁ yaññaṁ upasaṅkamanti Arahanto vā Arahatta Maggaṁ vā samāpannā.|| ||

Taṁ kissa hetu?|| ||

Dissanti h'ettha brāhmaṇa daṇḍappahārā pi galaggāhā pi.|| ||

Tasmā eva-rūpaṁ yaññaṁ na upasaṅkamanti Arahanto vā Arahatta Maggaṁ vā samāpannā.|| ||

Yāni kho pana tāni brāhmaṇa niccadānāni anukūla-yaññāni sīlavante pabba-jite uddissa dīyanti,||
eva-rūpaṁ kho brāhmaṇa yaññaṁ upasaṅkamanti Arahanto vā ArahantaMaggaṁ vā samāpannā.|| ||

Taṁ kissa hetu?|| ||

Na h'ettha brāhmaṇa dissanti daṇḍappahārāpi galaggāhāpi.|| ||

Tasmā eva-rūpaṁ yaññaṁ upasaṅkamanti Arahanto vā Arahatta Maggaṁ vā samāpannā.|| ||

Ayaṁ kho brāhmaṇa hetu ayaṁ paccayo yena taṁ niccadānaṁ anukūla-yaññaṁ imāya tividhāya yañña-sampadāya soḷasa parikkhārāya appaṭṭatarañca appa-samārambha-tarañca maha-p-phalatarañca mahā-nisaṁsa-tarañcā" ti.|| ||

33. "Atthi pana bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena appaṭṭataro ca appa-samārambha-taro [145] ca maha-p-phalataro ca mahā-nisaṁsa-taro cā" ti?|| ||

"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro cā" ti?|| ||

"Katamo pana bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro cā" ti?|| ||

"Yo kho brāhmaṇa cātud-disaṁ Saṅghaṁ uddissa vihāraṁ karoti,||
ayaṁ kho brāhmaṇa yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro cā" ti?|| ||

34. "Atthi pana bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro cā" ti?|| ||

"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro cā" ti?|| ||

"Katamo pana so bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro cā" ti?|| ||

"Yo kho brāhmaṇa pasanna-citto Buddhaṁ saraṇaṁ gacchati,||
dhammaṁ saraṇaṁ gacchati,||
Saṅghaṁ saraṇaṁ gacchati,||
ayaṁ kho brāhmaṇa yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena appaṭṭataro [146] ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro cā" ti?|| ||

35. "Atthi pana bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇagamanehi appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro cā" ti?|| ||

"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇagamanehi appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro cā" ti?|| ||

Katamo pana so bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇagamanehi appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro cā" ti?|| ||

"Yo kho brāhmaṇa pasanna-citto sikkhā-padāni samādiyati pāṇ-ā-tipātā veramaṇiṁ adinn'ādānā veramaṇiṁ kāmesu micchā-cārā veramaṇiṁ musā-vādā veramaṇiṁ surā-mera-yamajja-pamā-daṭṭhānā veramaṇiṁ,||
ayaṁ kho brāhmaṇa yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇagamanehi appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro cā" ti?|| ||

36. "Atthi pana bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇagamanehi imehi ca sikkhā-padehi appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro cā" ti?|| ||

"Atthi kho brāhmaṇa añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇagamanehi imehi ca sikkhā-padehi appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro cā" ti?|| ||

[147] Katamo pana so bho Gotama añño yañño imāya ca tividhāya yañña-sampadāya soḷasa-parikkhārāya iminā ca niccadānena anukūla-yaññena iminā ca vihāra-dānena imehi ca saraṇagamanehi imehi ca sikkhā-padehi appaṭṭataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro cā" ti?|| ||

37. "Idha brāhmaṇa Tathāgato loke uppajjati arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā.|| ||

So imaṁ lokaṁ sa-devakaṁ sa-Mārakaṁ sa-brahmakaṁ sa-s-samaṇa-brāhmaṇiṁ pajaṁ sa-deva-manussaṁ sayaṁ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṁ deseti ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||

38. Taṁ dhammaṁ suṇāti gahapati vā gahapati-putto vā aññatarasmiṁ vā kule paccājāto.|| ||

So taṁ dhammaṁ sutvā Tathāgate saddhaṁ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvāso rajopatho abbhokāso pabbjā.|| ||

Na-y-idaṁ sukaraṁ agāraṁ ajjhāvasatā ekanta-parisuddhaṁ saṅkhalikhitaṁ Brahma-cariyaṁ carituṁ.|| ||

Yan nūn-ā-haṁ kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyanti.|| ||

So aparena samayena appaṁ vā bhoga-k-khandhaṁ pahāya mahantaṁ vā bhoga-k-khandhaṁ pahāya appaṁ vā ñāti-parivaṭṭaṁ pahāya mahantaṁ vā ñāti-parivaṭṭaṁ pahāya kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.|| ||

So evaṁ pabba-jito samāno Pātimokkha-saṁvarasavuto viharati ācāra-gocara-sampanno,||
aṇumattesu vajjesu bhaya-dassāvī.|| ||

Samādāya sikkhati sikkhā-padesu.|| ||

Kāya-kamma-vacī-kammena samannāgato kusalena,||
parisuddhā-jīvo sīla-sampanno indriyesu gutta-dvāro bhojane matt'aññū sati-sampajaññena samannāgato santuṭṭho.|| ||

39. Kathañ ca brāhmaṇa bhikkhu sīla-sampanno hoti?|| ||

Idha brāhmaṇa bhikkhu pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato hoti nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇabhūtahitānukampi viharati.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Adinn'ādānaṁ pahāya adinn'ādānā paṭivirato hoti dinn'ādāyī dinna-pāṭikaṅkhī.|| ||

Athenena suci-bhūtena attanā viharati.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

A-Brahma-cariyaṁ pahāya brahma-cārī hoti ārā-cārī virato methunā gāma-dhammā.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Musā-vādaṁ pahāya musā-vādā paṭivirato hoti sacca-vādī sacca-sandho theto paccayiko avisaṁvādako lokassa.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti.|| ||

Ito sutvā na amutra akkhātā imesaṁ bhedāya.|| ||

Amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya.|| ||

Iti bhinnānaṁ vā sandhātā saṁhitānaṁ vā anuppadātā samagg'ārāmo samagga-rato samagga-nandī samagga-karaṇiṁ vācaṁ bhāsitā hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti.|| ||

Yā sā vācā neḷā kaṇṇa-sukhā pemaniyā hadayaṁ-gamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathā-rūpiṁ vācaṁ bhāsitā hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Sampha-p-palāpaṁ pahāya sampha-p-palāpā paṭivirato hoti.|| ||

Kālavādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī.|| ||

Nidhānavatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyanta-vatiṁ attha-saṁhitaṁ.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

40. Bīja-gāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Eka-bhattiko hoti ratt'ūparato virato vikāla-bhojanā.|| ||

Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||

Mālāgandhavilepanadhāraṇamaṇḍaṇavibhūsanaṭṭhānā paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-dhañña-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-maṁsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Itthi-kumārika-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Aj-eḷaka-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Hatthigavāssavaḷavāpaṭi-g-gahaṇā paṭivirato hoti.|| ||

Khetta-vatthu-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

Tulā-kūṭa-kaṁsa-kūṭa-mānakūṭā paṭivirato hoti.|| ||

Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti.|| ||

Chedanavadha-bandhanaviparāmosaālopasahakārā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

41. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ bījagāma-bhūta-gāma-samārambhaṁ anuyuttā viharanti,||
seyyath'īdaṁ: mūla-bījaṁ khandha-bījaṁ phaebījaṁ agga-bījaṁ bīja-bījam eva pañcamaṁ.|| ||

Iti vā iti eva-rūpā bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

42. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ sannidhi-kāra-paribhogaṁ anuyuttā viharanti,||
seyyath'īdaṁ anna-sannidhiṁ pāna-sannidhiṁ vattha-sannidhiṁ yāna-sannidhiṁ sayana-sannidhiṁ gandha-sannidhiṁ āmisa-sannidhiṁ.|| ||

Iti vā iti eva-rūpā sannidhi-kāra-paribhogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

43. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ visūkadassanaṁ anuyuttā viharanti,||
seyyath'īdaṁ: naccaṁ gītaṁ vāditaṁ pekkhaṁ akkhānaṁ pāṇissaraṁ vetālaṁ kumbhathūnaṁ Sobha-nagarakaṁ caṇḍālaṁ vaṁsaṁ dhopanaṁ hatthi-yuddhaṁ assa-yuddhaṁ mahisa-yuddhaṁ usabha-yuddhaṁ aja-yuddhaṁ meṇḍakayuddhaṁ kukkuṭayuddhaṁ vaṭṭakayuddhaṁ daṇḍa-yuddhaṁ muṭṭhi-yuddhaṁ nibbuddhaṁ uyyodhikaṁ balaggaṁ senā-byuhaṁ aṇīkadassanaṁ.|| ||

Iti vā iti eva-rūpā visūka-dassanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

44. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ jūta-ppamāda-ṭ-ṭhān'ānuyogaṁ anuyuttā viharanti,||
seyyath'īdaṁ: aṭṭha-padaṁ dasa-padaṁ ākāsaṁ parihāra-pathaṁ santikaṁ khalikaṁ ghaṭikaṁ salāka-hatthaṁ akkhaṁ paṅgacīraṁ vaṅkakaṁ mokkha-cikaṁ ciṅgulakaṁ pattāḷhakaṁ rathakaṁ dhanukaṁ akkharikaṁ manesikaṁ yathā-vajjaṁ.|| ||

Iti vā iti eva-rūpā jūta-ppamāda-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

45. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ uccā-sayana-mahā-sayanaṁ anuyuttā viharanti,||
seyyath'īdaṁ: āsandiṁ pallaṅkaṁ gonakaṁ cittakaṁ paṭikaṁ paṭalikaṁ tūlikaṁ vikatikaṁ udda-lomiṁ ekanta-lomiṁ kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatth'attharaṁ ass'attharaṁ rath'attharaṁ ajina-p-paveṇiṁ kādali-miga-pavara-pacc'attharaṇaṁ sa-uttara-c-chadaṁ ubhato-lohita-kūpadhānaṁ.|| ||

Iti vā iti eva-rūpā uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

46. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ maṇḍana-vibhusana-ṭ-ṭhān'ānuyogaṁ anuyuttā viharanti,||
seyyath'īdaṁ: ucchādanaṁ parimaddanaṁ nahāpanaṁ sambāhanaṁ ādāsaṁ añjanaṁ mālā-vilepanaṁ mukkha-cuṇṇakaṁ mukhālepanaṁ hattha-bandhaṁ sikhā-bandhaṁ daṇḍakaṁ nāḷikaṁ khaggaṁ chattaṁ citrūpāhanaṁ uṇhīsaṁ maṇiṁ vāḷavījaniṁ odātāni vatthāni dīgha-dasāni.|| ||

Iti vā iti eva-rūpā maṇḍanavibhūsanaṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

47. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ tiracchāna-kathaṁ anuyuttā viharanti,||
seyyath'īdaṁ: rāja-kathaṁ cora-kathaṁ mahāmatta-kathaṁ senā-kathaṁ bhaya-kathaṁ yuddha-kathaṁ anna-kathaṁ pāna-kathaṁ vattha-kathaṁ sayana-kathaṁ mālā-kathaṁ gandha-kathaṁ ñāti-kathaṁ yāna-kathaṁ gāma-kathaṁ nigama-kathaṁ nagara-kathaṁ jana-pada-kathaṁ itthi-kathaṁ purisa-kathaṁ (kumārakathaṁ kumārikathaṁ) sūra-kathaṁ visikhā-kathaṁ kumbha-ṭ-ṭhāna-kathaṁ pubba-peta-kathaṁ nānatta-kathaṁ lok'akkhāyikaṁ samudda-k-khāyikaṁ iti-bhav-ā-bhava-kathaṁ.|| ||

Iti vā iti eva-rūpāya tiracchāna-kathāya paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

48. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ viggāhika-kathaṁ anuyuttā viharanti,||
seyyath'īdaṁ: 'na tvaṁ imaṁ Dhamma-Vinayaṁ ājānāsi,||
ahaṁ imaṁ Dhamma-Vinayaṁ ājānāmi.|| ||

Kiṁ tvaṁ imaṁ Dhamma-Vinayaṁ ājānissasi?|| ||

Micchā-paṭipanno tvam asi,||
aham asmi sammā-paṭipanno.|| ||

Sahitamme asahitante.|| ||

Pure vacanīyaṁ pacchā avaca.|| ||

Pacchā vacanīyaṁ pure avaca.|| ||

Aviciṇṇaṁ te viparāvattaṁ.|| ||

Āropito te vādo.|| ||

Niggahīto'si.|| ||

Cara vāda-p-pamokkhāya,||
nibbeṭhehi vā sace pahosī' ti.|| ||

Iti vā iti eva-rūpāya viggāhika-kathāya paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

49. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ dūteyya-pahiṇa-gamanānuyogamanuyuttā viharanti,||
seyyath'īdaṁ: raññaṁ rāja-mahāmattāṇaṁ khattiyānaṁ brāhmaṇānaṁ gahapatikānaṁ kumārānaṁ: idha gaccha,||
amutrāgaccha,||
idaṁ hara,||
amutra idaṁ āharāti.|| ||

Iti vā iti eva-rūpā dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

50. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena lābhaṁ nijigiṁsitāro ca.|| ||

Iti vā iti eva-rūpā kuhanalapanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Majjhima-sīlaṁ niṭṭhitaṁ

51. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti.|| ||

Seyyath'īdaṁ: aṅgaṁ nimittaṁ uppādaṁ supiṇaṁ lakkhaṇaṁ mūsikacchinnaṁ aggi-homaṁ dabbi-homaṁ thusa-homaṁ kaṇa-homaṁ taṇḍula-homaṁ sappi-homaṁ tela-homaṁ mukha-homaṁ lohita-homaṁ aṅga-vijjā vatthu-vijjā khatta-vijjā siva-vijjā bhūta-vijjā bhūrivijjā ahi-vijjā visa-vijjā vicchika-vijjā mūsika-vijjā sakuṇa-vijjā vāyasa-vijjā pakkajjhānaṁ sara-parittānaṁ miga-cakkaṁ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

52. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti.|| ||

Seyyath'īdaṁ: maṇi-lakkhaṇaṁ vattha-lakkhaṇaṁ daṇḍa-lakkhaṇaṁ asi-lakkhaṇaṁ usu-lakkhaṇaṁ dhanu-lakkhaṇaṁ āvudha-lakkhaṇaṁ itthi-lakkhaṇaṁ purisa-lakkhaṇaṁ kumāra-lakkhaṇaṁ kumārilakkhaṇaṁ dāsa-lakkhaṇaṁ dāsilakkhaṇaṁ hatthi-lakkhaṇaṁ assa-lakkhaṇaṁ mahisa-lakkhaṇaṁ usabha-lakkhaṇaṁ go-lakkhaṇaṁ aja-lakkhaṇaṁ meṇḍa-lakkhaṇaṁ kukkuṭa-lakkhaṇaṁ vaṭṭakalakkhaṇaṁ godhā-lakkhaṇaṁ kaṇṇikā-lakkhaṇaṁ kacchapa-lakkhaṇaṁ miga-lakkhaṇaṁ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

53. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti.|| ||

Seyyath'īdaṁ: raññaṁ niyyānaṁ bhavissati,||
raññaṁ aniyyānaṁ bhavissati,||
abbhantarānaṁ raññaṁ upayānaṁ bhavissati,||
bāhirānaṁ raññaṁ apayānaṁ bhavissati,||
bāhirānaṁ raññaṁ upayānaṁ bhavissati,||
abbhantarānaṁ raññaṁ apayānaṁ bhavissati,||
abbhantarānaṁ raññaṁ jayo bhavissati,||
bāhirānaṁ raññaṁ parājayo bhavissati,||
bāhirānaṁ raññaṁ jayo bhavissati,||
abbhantarānaṁ raññaṁ parājayo bhavissati,||
iti imassa jayo bhavissati,||
imassa parājayo bhavissati.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

54. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti.|| ||

Seyyath'īdaṁ: canda-ggāho bhavissati.|| ||

Suriyaggāho bhavissati,||
nakkhatta-ggāho bhavissati,||
candima-suriyānaṁ patha-gamanaṁ bhavissati,||
candima-suriyānaṁ uppatha-gamanaṁ bhavissati,||
nakkhattāṇaṁ patha-gamanaṁ bhavissati,||
nakkhattāṇaṁ uppatha-gamanaṁ bhavissati,||
ukkā-pāto bhavissati,||
disā-ḍāho bhavissati,||
bhūmi-cālo bhavissati,||
deva-dundūbhi bhavissati,||
candima-suriya-nakkhattāṇaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati,||
evaṁ-vipāko canda-ggāho bhavissati,||
evaṁ-vipāko suriya-ggāho bhavissati,||
evaṁ-vipāko nakkhatta-ggāho bhavissati,||
evaṁ-vipākaṁ candima-suriyānaṁ patha-gamanaṁ bhavissati,||
evaṁ-vipākaṁ candima-suriyānaṁ uppatha-gamanaṁ bhavissati,||
evaṁ-vipākaṁ nakkhattāṇaṁ patha-gamanaṁ bhavissati,||
evaṁ-vipākaṁ nakkhattāṇaṁ uppatha-gamanaṁ bhavissati,||
evaṁ-vipāko ukkā-pāto bhavissati,||
evaṁ-vipāko disā-ḍāho bhavissati,||
evaṁ-vipāko bhūmi-cālo bhavissati,||
evaṁ-vipāko deva-dundūbhi bhavissati,||
evaṁ-vipākaṁ candima-suriya-nakkhattāṇaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati,||
iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

55. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti.|| ||

Seyyath'īdaṁ: subbuṭṭhikā bhavissati,||
du-b-buṭṭhikā bhavissati,||
subhikkhaṁ bhavissati,||
dubbhikkhaṁ bhavissati,||
khemaṁ bhavissati,||
bhayaṁ bhavissati,||
rogo bhavissati,||
ārogyaṁ bhavissati.|| ||

Muddā gaṇanā saṅkhānaṁ kāveyyaṁ lokāyataṁ,||
iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

56. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti.|| ||

Seyyath'īdaṁ: āvāhanaṁ vivāhanaṁ saṁvadanaṁ vivadanaṁ saṅkiraṇaṁ vikiraṇaṁ subhaga-karaṇaṁ dubbhaga-karaṇaṁ viruddha-gabbha-karaṇaṁ jivhā-nittha-d-danaṁ hanu-saṁhananaṁ hatth-ā-bhijappanaṁ kaṇṇa-jappanaṁ ādāsa-pañhaṁ kumāripañhaṁ deva-pañhaṁ ādicc'upaṭṭhānaṁ mahat'upaṭṭhānaṁ abbhujjalanaṁ sirivhāyanaṁ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

57. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti.|| ||

Seyyath'īdaṁ: santi-kammaṁ paṇidhi-kammaṁ (bhūtakammaṁ) bhūri-kammaṁ vassa-kammaṁ vossa-kammaṁ vatthu-kammaṁ vatthu-parikiraṇaṁ ācamanaṁ nahāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddha-virecanaṁ adho-virecanaṁ sīsa-virecanaṁ kaṇṇa-telaṁ netta-tappanaṁ natthu-kammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ salla-kattiyaṁ dāraka-tikicchā mūla-bhesajjānaṁ anuppadānaṁ osadhīnaṁ paṭimokkho.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

58. Atha kho brāhmaṇa,||
bhikkhu evaṁ sīla-sampanno na kuto ci bhayaṁ samanupassati yad idaṁ sīlasaṁvarato.|| ||

Seyyathā pi brāhmaṇa,||
khattiyo muddhā-vasitto1 nihatapaccāmitto na kuto ci bhayaṁ samanupassati yad idaṁ pacca-t-thikato.|| ||

Evam eva kho brāhmaṇa,||
bhikkhu evaṁ sīla-sampanno na kuto ci bhayaṁ samanupassati yad idaṁ sīlasaṁvarato.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṁ anavajja-sukhaṁ paṭisaṁvedeti.|| ||

Evaṁ kho brāhmaṇa bhikkhu sīla-sampanno hoti.|| ||

Mahā-sīlaṁ niṭṭhitaṁ

59. Kathañ ca brāhmaṇa,||
bhikkhu indriyesu gutta-dvāro hoti?|| ||

Idha brāhmaṇa,||
bhikkhu cakkhunā rūpaṁ disvā na nimittaggāhi hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati.|| ||

Rakkhati cakkhu'ndriyaṁ,||
cakkhu'ndriye saṁvaraṁ āpajjati.|| ||

Sotena saddaṁ sutvā na nimittaggāhi hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati.|| ||

Rakkhati sot'indriyaṁ,||
sot'indriye saṁvaraṁ āpajjati.|| ||

Ghānena gandhaṁ ghāyitvā na nimittaggāhi hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ ghān'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati.|| ||

Rakkhati ghān'indriyaṁ,||
ghān'indriye saṁvaraṁ āpajjati.|| ||

Jivhāya rasaṁ sāyitvā na nimittaggāhi hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati.|| ||

Rakkhati jivh'indriyaṁ,||
jivh'indriye saṁvaraṁ āpajjati.|| ||

Kāyena phoṭṭhabbaṁ phusitvā na nimittaggāhi hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati.|| ||

Rakkhati kāy'indriyaṁ,||
kāy'indriye saṁvaraṁ āpajjati.|| ||

Manasā dhammaṁ viññāya na nimittaggāhi hoti n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati.|| ||

Rakkhati man'indriyaṁ,||
man'indriye saṁvaraṁ āpajjati.|| ||

So iminā ariyena indriya-saṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti.|| ||

Evaṁ kho brāhmaṇa bhikkhu indriyesu gutta-dvāro hoti.|| ||

60. Kathañ ca brāhmaṇa,||
bhikkhu sati-sampajaññena samannāgato hoti?|| ||

Idha brāhmaṇa,||
bhikkhu abhikkante paṭikkante sampajāna-kārī hoti,||
ālokite vilokite sampajāna-kārī hoti,||
sammiñjite pasārite sampajāna-kārī hoti,||
saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti,||
asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||

Uccāra-passā-vakamme sampajāna-kārī hoti.|| ||

Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

Evaṁ kho brāhmaṇa bhikkhu sati-sampajaññena samannāgato hoti.|| ||

61. Kathañ ca brāhmaṇa bhikkhu santuṭṭho hoti?|| ||

Idha brāhmaṇa bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena.|| ||

So yena yen'eva pakkamati samādāyeva pakkamati.|| ||

Seyyathā pi brāhmaṇa pakkhi sakuṇo yena yen'eva ḍeti sapattabhārova ḍeti,||
evam eva kho brāhmaṇa bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena kucchi-parihārikena piṇḍa-pātena.|| ||

So yena yen'eva pakkamati samādāyeva pakkamati.|| ||

Evaṁ kho brāhmaṇa bhikkhu santuṭṭho hoti.|| ||

62. So iminā ca ariyena sīla-k-khandhena samannāgato,||
iminā ca ariyena indriya-saṁvarena samannāgato,||
iminā ca ariyena sati-sampajaññena samannāgato,||
imāya ca ariyāya santuṭṭhiyā samannāgato,||
vivittaṁ sen'āsanaṁ bhajati araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palālapuñjaṁ.|| ||

So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā.|| ||

63. So abhijjhaṁ loke pahāya vigat-ā-bhijjhena cetasā viharati abhijdhāya cittaṁ parisodheti.|| ||

Vyāpāda-padosaṁ pahāya avyāpanna-citto viharati sabba-pāṇa-bhūta-hit-ā-nukampī.|| ||

Vyāpāda-padosā cittaṁ parisodheti.|| ||

Thīna-middhaṁ pahāya vigata-thīna-middho viharati āloka-saññī sato sampajāno.|| ||

Thinamiddhā cittaṁ parisodheti.|| ||

Uddhacca-kukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasanta-citto uddhacca-kukkuccā cittaṁ parisodheti.|| ||

Vici-kicchaṁ pahāya tiṇṇa-vici-kiccho viharati.|| ||

Akathaṅkathī kusalesu dhammesu.|| ||

Vicikicchāya cittaṁ parisodheti.|| ||

64. Seyyathā pi brāhmaṇa puriso iṇaṁ ādāya kammante payojeyya,||
tassa te kammantā samijjheyyuṁ,||
so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya.|| ||

Siyā c'assa uttariṁ avasiṭṭhaṁ dārabharaṇāya.|| ||

Tassa evam assa:|| ||

'Ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ.|| ||

Tassa me te kammantā samijjhiṁsu.|| ||

So'haṁ yāni ca porāṇāni iṇamūlāni tāni ca byantīakāsiṁ.|| ||

Atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā' ti.|| ||

So tato nidānaṁ labhetha pāmojjaṁ.|| ||

Adhigaccheyya somanassaṁ.|| ||

65. seyyathā pi brāhmaṇa puriso ābādhiko assa dukkhito bāḷha-gilāno,||
bhattaṁ c'assa na c-chādeyya,||
na c'assa kāye balamattā.|| ||

So aparena samayena tamhā ābādhā mucceyya,||
bhattañ c'assa chādeyya,||
siyā c'assa kāye balamattā.|| ||

Tassa evam assa: ahaṁ kho pubbe ābādhiko ahosiṁ,||
dukkhito bāḷha-gilāno,||
bhattaṁ ca me nacchādesī.|| ||

Na c'assa me āsi kāye balamattā.|| ||

So'mhi etarahi tamhā ābādhā mutto bhattañ ca me chādeti,||
atthi ca me kāye balamattā' ti.|| ||

So tatonidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ.|| ||

66. seyyathā pi brāhmaṇa puriso bandhanāgāre baddho assa.|| ||

So aparena samayena tamhā bandhanā mucceyya sotthinā avyayena.|| ||

Na casasa kiñci bhogānaṁ vayo.|| ||

Tassa evam assa: 'ahaṁ kho pubbe bandhanāgāraṁ baddho ahosiṁ.|| ||

Somhi etarahi tamhā bandhanā mutto sotthinā avyayena.|| ||

N'atthi ca me kiñci bhogānaṁ vayo' ti.|| ||

So tatonidānaṁ labhetha pāmojjaṁ,||
adhigaccheyya somanassaṁ.|| ||

67. Seyyathā pi brāhmaṇa puriso dāso assa anattādhīno parādhīno na yenakām'aṅgamo.|| ||

So aparena samayena tamhā dāsabyā mucceyya,||
attādhīno aparādhīno bhujisso yenakām'aṅgamo.|| ||

Tassa evam assa: 'ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yenakām'aṅgamo.|| ||

So'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakām'aṅgamo' ti.|| ||

So tato nidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ.|| ||

68. seyyathā pi brāhmaṇa puriso sadhano sabhogo kantāraddhāna-maggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭi-bhayaṁ.|| ||

So aparena samayena taṁ kantāraṁ nitthareyya,||
sotthinā gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ.|| ||

Tassa evam assa: 'ahaṁ kho pubbe sadhano sabhogo kantāraddhāna-maggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭi-bhayaṁ.|| ||

So'mbhi etarahi taṁ kantāraṁ nitthiṇṇo sotthinā gāmantaṁ anuppatto khemaṁ appaṭibhayanti.|| ||

So tato nidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ.|| ||

69. Evam eva kho brāhmaṇa bhikkhu yathā iṇaṁ yathā rogaṁ yathā bandhanāgāraṁ yathā dāsabyaṁ yathā kantāraddhāna-maggaṁ.|| ||

Evaṁ ime pañca-nīvaraṇe a-p-pahīne attani samanupassati.|| ||

Seyyathā pi brāhmaṇa ānaṇyaṁ yathā ārogyaṁ yathā bandhanā mokkhaṁ yathā bhujissaṁ yathā khemantabhūmiṁ,||
evam eva kho brāhmaṇa bhikkhu ime pañca-nīvaraṇe pahīne attani samanupassati.|| ||

70. Tass'ime pañca-nīvaraṇe pahīne attani samanupassato pāmojjaṁ1 jāyati.|| ||

Pamuditassa pīti jāyati.|| ||

Pīti-manassa kāyo passambhati.|| ||

Pa-s-saddhakāyo sukhaṁ vedeti.|| ||

Sukhino cittaṁ samādhiyati.|| ||

71. So vivicc'eva kāmehi,||
vivicca akusalehi dhammehi,||
sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

So imameva kāyaṁ viveka-jena pīti-sukhena abhisanneti parisanneti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṁ hoti.|| ||

72. seyyathā pi brāhmaṇa dakkho nahāpako vā nahāpakantevāsī vā kaṁsathāle nahānīyacuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya,||
sāyaṁ nahānīyapiṇḍī snehānugatā snehaparetā santara-bāhirā phuṭā snehena,||
na ca paggharaṇi.|| ||

Evam eva kho brāhmaṇa bhikkhu imameva kāyaṁ viveka-jena pīti-sukhena abhisanneti parisanneti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṁ hoti.|| ||

Ayaṁ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro ca.|| ||

73. Puna ca paraṁ brāhmaṇa bhikkhu vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||

So imameva kāyaṁ samādhijena pīti-sukhena abhisanneti parisanneti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṁ hoti.|| ||

74. seyyathā pi brāhmaṇa udaka-rahado gambhīro ubbhidodako,||
tassa nev'assa puratthimāya disāya udakassa āya-mukhaṁ,||
na dakkhiṇāya disāya udakassa āya-mukhaṁ,||
na pacchi-māya disāya udakassa āya-mukhaṁ,||
na uttarāya disāya udakassa āya-mukhaṁ,||
devo ca na kālena kālaṁ sammā dhāraṁ anuppaveccheyya,||
atha kho tamhā ca udaka-rahadā sītā vāridhārā ubbhijjitvā tam eva udaka-rahadaṁ sītena vārinā abhisanneyya parisanneyya paripūreyya.|| ||

Nāssa kiñci sabbā-vato udaka-rahadassa sītena vārinā apphuṭaṁ assa.|| ||

Evam eva kho brāhmaṇa bhikkhu imameva kāyaṁ samādhijena pīti-sukhena abhisanneti parisanneti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṁ hoti.|| ||

Ayaṁ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appsamārambhataro ca maha-p-phalataro ca mahā-nisaṁsa-taro ca.|| ||

75. Puna ca paraṁ brāhmaṇa bhikkhu pītiyā ca virāgā upekkhako ca viharati sampajāno,||
sukhañca kāyena paṭisaṁvedeti.|| ||

Yantaṁ ariyā ācikkhanti 'Upekkhako satimā sukha-vihārī' ti.|| ||

Taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

So imameva kāyaṁ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṁ hoti.|| ||

76. seyyathā pi brāhmaṇa uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni1 udakānuggatāni antonimuggaposīni,||
tāni yāva caggā yāva ca mūlā sītena vārinā abhisannāni2 parisannāni paripūrāni paripphuṭāni.|| ||

Nāssa kiñci sabbā-vataṁ uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā sītena vārinā apphuṭaṁ assa.|| ||

Evam eva kho brāhmaṇa bhikkhu imameva kāyaṁ nippītikena sukhena abhisanneti parisanneti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṁ hoti.|| ||

Ayaṁ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro ca.|| ||

77. Puna ca paraṁ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṁ atthaṅgamā adukkha-m-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharati.|| ||

So imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti.|| ||

Nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.|| ||

78. seyyathā pi brāhmaṇa puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa,||
nāssa kiñci sabbā-vato kāyassa odātena vatthena appuṭaṁ assa.|| ||

Evam eva kho brāhmaṇa bhikkhu imameva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti.|| ||

Nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.|| ||

Ayaṁ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro ca.|| ||

79. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte1 ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||

So evaṁ pajānāti: 'ayaṁ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummās-ūpacayo anicc'ucchādana-parimaddanabhedanaviddhaṁsana-dhammo,||
idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhan' ti.|| ||

80. seyyathā pi brāhmaṇa,||
maṇi veeriyo subho jātimā aṭṭhaṁso suparikammakato accho vi-p-pasanno anāvilo sabbākārasampanno,||
tatr'assa suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ2 vā.|| ||

Tam enaṁ cakkhumā puriso hatthe karitvā pacc'avekkheyya,||
'ayaṁ kho maṇi veeriyo subho jātimā aṭṭhaṁso suparikammakato accho vi-p-pasanno anāvilo sabbākārasampanno.|| ||

Tatridaṁ suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍusuttaṁ vā' ti.|| ||

Evam eva kho brāhmaṇa,||
bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||

So evaṁ pajānāti: 'ayaṁ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo,||
odana-kummās-ūpacayo,||
anicc'ucchādana-parimaddanabhedanaviddhaṁsana-dhammo.|| ||

Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhanti.|| ||

Ayaṁ kho brāhmaṇa,||
yaññehi appaṭṭhataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro ca.|| ||

81. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte mano-mayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti.|| ||

So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ mano-mayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ.|| ||

Seyyathā pi brāhmaṇa,||
puriso muñjamhā īsikaṁ1 pabbāheyya,||
tassa evam assa "ayaṁ muñjo,||
ayaṁ īsikā.|| ||

Añño muñjo,||
aññā īsikā.|| ||

Muñjamhā tv'eva īsikā pabbāḷhā" ti.|| ||

Seyyathā vā pana brāhmaṇa,||
puriso asi kosiyā pabbāheyya,||
tassa evam assa "ayaṁ asi,||
ayaṁ kosi,||
añño asi,||
aññā kosi,||
kosiyātv'eva asi pabbā'ho" ti.|| ||

Seyyathā vā pana brāhmaṇa,||
puriso ahiṁ karaṇḍā uddhareyya,||
tassa evam assa "ayaṁ ahi,||
ayaṁ karaṇḍo,||
añño ahi,||
añño karaṇḍo,||
karaṇḍā tv'eva ahi ubbhato" ti.|| ||

Evam eva kho brāhmaṇa,||
bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte.|| ||

Kammaniye ṭhite ānejjappatte mano-mayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti.|| ||

So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ mano-mayaṁ sabbaṅgapaccaṅgiṁ ahīnindriyaṁ.|| ||

Ayaṁ kho brāhmaṇa,||
yañño purimehi yaññehi appaṭṭhataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro ca.|| ||

82. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti.|| ||

So anekavibhitaṁ iddhi-vidhaṁ pacc'anubhoti eko pi hutvā bahudhā hoti,||
bahudhā pi hutvā eko hoti,||
āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-māno gacchati seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujjani-mujjaṁ karoti seyyathā pi udake.|| ||

Udake pi abhijja-māne gacchati seyyathā pi paṭhaviyaṁ.|| ||

Ākāse pi pallaṅkena kamati seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye evaṁ mahiddhike evaṁ mah-ā-nubhāve pāṇinā parimasati parimajjati yāva Brahma-lokā pi kāyena vasaṁ vatteti.|| ||

Seyyathā pi brāhmaṇa,||
dakkho kumbhakāro vā kumbhakārantevāsī vā supari-kamma-katāya mattikāya yaṁ yad eva bhājanavikatiṁ ākaṅkheyya taṁ tad eva kareyya abhinipphādeyya:

Seyyathā vā pana brāhmaṇa,||
dakkho dantakāro dantakārantevāsī vā suparikammakatasmiṁ dantasmiṁ yaṁ yad eva dantavikatiṁ ākaṅkheyya taṁ tad eva kareyya abhinipphādeyya:

Seyyathā vā pana brāhmaṇa,||
dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṁ suvaṇṇasmiṁ yaṁ yad eva suvaṇṇavikatiṁ ākaṅkheyya,||
taṁ tad eva kareyya abhinipphādeyya:

Evam eva kho brāhmaṇa,||
bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte iddhividhāya cittaṁ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti eko pi hutvā bahudhā hoti bahudhā pi hutvā eko hoti.|| ||

Āvībhāvaṁ tiro-bhāvaṁ tiro-kuḍḍaṁ tiro-pākāraṁ tiro-pabbataṁ asajja-māno gacchati seyyathā pi udake.|| ||

Udake pi abhijja-māne gacchati seyyathā pi paṭhaviyaṁ.|| ||

Ākāse pi pallaṅkena kamati seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye evaṁmahiddhike evaṁmah-ā-nubhāve pāṇinā parimasati parimajjati.|| ||

Yāva Brahma-lokā pi kāyena vasaṁ vatteti.|| ||

Ayaṁ kho brāhmaṇa yañño purimehi yaññehi appaṭṭhataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro ca.|| ||

83. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte dibbāya sota-dhātuyā cittaṁ abhinīharati,||
abhininnāmeti.|| ||

So dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.|| ||

84. Seyyathā pi brāhmaṇa,||
puriso addhāna-magga-paṭipanno,||
so suṇeyya bheri-saddampi mudiṅgasaddampi saṅkhapaṇavadeṇḍimasaddampi.|| ||

Tassa evam assa 'bheri-saddo i' ti pi mudiṅgasaddo i' ti pi saṅkhapaṇavadeṇḍimasaddo i' ti.i.|| ||

Evam eva kho brāhmaṇa,||
bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite āneñjapatte dibbāya sota-dhātuyā cittaṁ abhinīharati,||
abhininnāmeti.|| ||

So dībbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇāti dibbe ca mānuse ca ye dūre santike ca.|| ||

Ayaṁ kho brāhmaṇa,||
yañño purimehi yaññehi appaṭṭhataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro ca.|| ||

85. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte ceto-pariyañāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||

So para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāti.|| ||

Sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti,||
vīta-rāgaṁ vā cittaṁ vīta-rāgaṁ cittanti pajānāti,||
sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti,||
vīta-dosaṁ vā cittaṁ vīta-dosaṁ cittanti pajānāti,||
samohaṁ vā cittaṁ samohaṁ cittanti pajānāti,||
vīta-mohaṁ vā cittaṁ vīta-mohaṁ cittanti pajānāti,||
saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti,||
vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti,||
mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti,||
amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti,||
sa-uttaraṁ vā cittaṁ sa-uttaraṁ cittanti pajānāti,||
anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti,||
samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti,||
asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti,||
vimuttaṁ vaṁ cittaṁ vimuttaṁ cittanti pajānāti,||
avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.|| ||

86. Seyyathā pi brāhmaṇa,||
itthi vā puriso vā daharo vā yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukha-nimittaṁ pacc'avekkhamāno sakaṇikaṁ vā sakaṇikanti jāneyya akaṇikaṁ vā akaṇikanti jāneyya.|| ||

Evam eva kho brāhmaṇa,||
bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte ceto-pariyañāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||

So para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāti.|| ||

Sarāgaṁ vā cittaṁ sarāgaṁ cittanti pajānāti,||
vīta-rāgaṁ vā cittaṁ vīta-rāgaṁ cittanti pajānāti,||
sadosaṁ vā cittaṁ sadosaṁ cittanti pajānāti,||
vīta-dosaṁ vā cittaṁ vīta-dosaṁ cittanti pajānāti,||
samohaṁ vā cittaṁ samohaṁ cittanti pajānāti,||
vīta-mohaṁ vā cittaṁ vīta-mohaṁ cittanti pajānāti,||
saṅkhittaṁ vā cittaṁ saṅkhittaṁ cittanti pajānāti,||
vikkhittaṁ vā cittaṁ vikkhittaṁ cittanti pajānāti,||
mahaggataṁ vā cittaṁ mahaggataṁ cittanti pajānāti,||
amahaggataṁ vā cittaṁ amahaggataṁ cittanti pajānāti,||
sa-uttaraṁ vā cittaṁ sa-uttaraṁ cittanti pajānāti,||
anuttaraṁ vā cittaṁ anuttaraṁ cittanti pajānāti,||
samāhitaṁ vā cittaṁ samāhitaṁ cittanti pajānāti,||
asamāhitaṁ vā cittaṁ asamāhitaṁ cittanti pajānāti,||
vimuttaṁ vā cittaṁ vimuttaṁ cittanti pajānāti,||
avimuttaṁ vā cittaṁ avimuttaṁ cittanti pajānāti.|| ||

Ayaṁ kho brāhmaṇa,||
yañño purimehi yaññehi appaṭṭhataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro ca.|| ||

87. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhute kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṁ pubbe-nivāsaṁ anussarati seyyath'īdaṁ: ekam pi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiṁsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe: "amutrāsiṁ evaṁ nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṁ.|| ||

Tatrāpāsiṁ evaṁ nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno" ti.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||

88. Seyyathā pi brāhmaṇa,||
puriso sakambhā gāmā aññaṁ gāmaṁ gaccheyya,||
tamhāpi gāmā aññaṁ gāmaṁ gaccheyya.|| ||

So tamhā gāmā sakaṁ yeva gāmaṁ paccāgaccheyya,||
tassa evam assa: "ahaṁ kho sakamhā gāmā amuṁ gāmaṁ agacchiṁ,||
tatra evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ abhāsiṁ evaṁ tuṇhī ahosiṁ.|| ||

Tamhāpi gāmā amuṁ gāmaṁ agacchiṁ.|| ||

Tatrāpi evaṁ aṭṭhāsiṁ evaṁ nisīdiṁ evaṁ tuṇhī ahosiṁ.|| ||

So'mhi tamhā gāmā sakaṁ yeva gāmaṁ paccāgato" ti.|| ||

Evam eva kho brāhmaṇa,||
bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhute kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṁ pubbe-nivāsaṁ anussarati seyyath'īdaṁ: ekam pi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiṁsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe: "amutrāsiṁ evaṁ nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṁ.|| ||

Tatrāpāsiṁ evaṁ nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedī evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno" ti.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||

Ayaṁ kho brāhmaṇa,||
yañño purimehi yaññehi appaṭṭhataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro ca.|| ||

89. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṁ cut'ūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti: ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṁ anupavādakā sammā-diṭṭhīkamma-samā-dānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

90. seyyathā pi brāhmaṇa,||
majjhe siṅghāṭake1 pāsādo.|| ||

Tattha cakkhumā puriso ṭhīto passeyya manusse gehaṁ pavisante pi ni-k-khamante pi rathiyā vītisañcarante pi majjhe siṅghāṭake1 nisinne pi.|| ||

Tassa evam assa,||
ete manussā gehaṁ pavisanti,||
ete ni-k-khamanti,||
ete rathiyā vītisañcaranti,||
ete majjhe siṅghāṭake1 nisinnā' ti:

Evam eva kho brāhmaṇa,||
bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṁ cut'ūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti: ime vata bhonto sattā kāya-du-c-caritena samannāgatā vacī-du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ

Vinipātaṁ Nirayaṁ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṁ anupavādakā sammā-diṭṭhīkamma-samā-dānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Ayaṁ kho brāhmaṇa,||
yañño purimehi yaññehi appaṭṭhataro ca appa-samārambha-taro ca maha-p-phalataro ca mahā-nisaṁsa-taro ca.|| ||

91. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṁ khaya-ñāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||

So idaṁ dukkhan ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||

'Ime āsavā' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||

Tassa evaṁ jānato evaṁ passato kām'āsavā pi cittaṁ vimuccati.|| ||

Bhavāsavā pi cittaṁ vimuccati.|| ||

Avijjāsavā pi cittaṁ vimuccati.|| ||

Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti.|| ||

Khīṇā jāti vusitaṁ Brahma-cariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattayā' ti pajānāti.|| ||

92. seyyathā pi brāhmaṇa,||
pabbatasaṅkhepe udaka-rahado accho vi-p-pasanno anāvilo,||
tattha cakkhumā puriso tīre ṭhito passeyya sippi-sambukampi sakkhara-kaṭhalampi macchagumbampi carantampi tiṭṭhantampi.|| ||

Tassa evam assa: ayaṁ kho udaka-rahado accho vi-p-pasanno anāvilo.|| ||

Tatrime sippi-sambukā pi sakkhara-kaṭhalā pi macchagumbā pi caran' ti pi tiṭṭhanti pī' ti:

Evam eva kho brāhmaṇa,||
bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṁ khaya-ñāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||

So idaṁ dukkhan ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||

'Ime āsavā' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||

Tassa evaṁ jānato evaṁ passato kām'āsavā pi cittaṁ vimuccati.|| ||

Bhavāsavā pi cittaṁ vimuccati.|| ||

Avijjāsavā pi cittaṁ vimuccati.|| ||

Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti.|| ||

Khīṇā jāti vusitaṁ Brahma-cariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattayā' ti pajānāti.|| ||

Ayam pi kho brāhmaṇa,||
yañño purimehi yaññehi appaṭṭhataro ca appa-samārambha-taro ca mahā-nisaṁsa-taro ca.|| ||

Imāya ca brāhmaṇa yañña-sampadāya aññā yañña-sampadā uttaritarā vā paṇītatarā vā n'atthi" ti.|| ||

93. Evaṁ vutte kūṭa-danto brāhmaṇo Bhagavantaṁ etad avoca: abhikkantaṁ bho Gotama,||
abhikkantaṁ bho Gotama.|| ||

Seyyathā pi bo Gotama nikkujjītaṁ vā ukkujjeyya paṭi-c-channaṁ vā vivareyya mūḷhassa vā Maggaṁ ācikkheyya andha-kāre vā tela-pajjotaṁ dhāreyya: cakkhu-manto rūpāni dakkhintī ti.|| ||

Evam eva bhotā Gotamena aneka-pariyāyena dhammo pakāsito es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu-saṅghaṁ ca.|| ||

Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gataṁ.|| ||

Es'āhaṁ bho [148] Gotama satta ca usabha-satāni satta ca vacchatara-satāni,||
satta ca vacchatarī-satāni,||
satta ca aja-satāni satta ca urabbha-satāni muñcāmi,||
jīvitaṁ demi.|| ||

Haritāni c'eva tiṇāni khādantu sītāni ca pānīyāni pivantu sīto ca n'esaṁ vāto upavāyatūti.|| ||

94. Atha kho Bhagavā kūṭa-dantassa brāhmaṇassa ānupubbī-kathaṁ kathesi seyyath'īdaṁ?|| ||

Dāna-kathaṁ sīla-kathaṁ sagga-kathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ca ānisaṁsaṁ pakāsesi.|| ||

Yadā Bhagavā aññāsi kūṭa-dantaṁ brāhmaṇaṁ kalla-cittaṁ mudu-cittaṁ vinīvaraṇa-cittaṁ udagga-cittaṁ pasanna-cittaṁ.|| ||

Atha yā Buddhānaṁ sāmukkaṁ-sikā Dhamma-desanā,||
taṁ pakāsesi: dukkhaṁ samudayaṁ nirodhaṁ Maggaṁ.|| ||

Seyyathā pi nāma suddhaṁ vatthaṁ apagatakā'akaṁ rajanaṁ paṭiggaṇheyya,||
evam eva kūṭa-dantassa brāhmaṇassa tasmiṁ yeva āsane virajaṁ vīta-malaṁ Dhamma-cakkhuṁ udapādi: yaṁ kiñci samudaya-dhammaṁ sabbantaṁ nirodha-dhammanti.|| ||

95. Atha kho kūṭa-danto brāhmaṇo diṭṭha-dhammo patta-dhammo vidita-dhammo pariyogāḷha-dhammo tiṇṇa-vici-kiccho vigata-kathaṁ-katho vesārajja-p-patto apara-p-paccayo satthu sāsane Bhagavantaṁ etad avoca: adhivāsetu me bhavaṁ Gotamo svātanāya bhattaṁ saddhiṁ bhikkhu-saṅghenāti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

97. Atha kho kūṭa-danto brāhmaṇo Bhagavato adhivāsanaṁ viditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||

Atha kho kūṭa-danto brāhmaṇo tassā rattiyā accayena sake yaññāvāṭe paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā Bhagavato kālaṁ ārocāpesi: kālo bho Gotama,||
niṭṭhitaṁ bhattanti.|| ||

98. Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya saddhiṁ bhikkhu-saṅghena yena kūṭa-dantassa brāhmaṇassa yaññāvāṭo ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho kūṭa-danto brāhmaṇo [149] Buddhapamukhaṁ bhikkhu-saṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.|| ||

Atha kho kūṭa-danto brāhmaṇo Bhagavantaṁ bhuttāviṁ onīta-patta-pāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho kūṭa-dantaṁ brāhmaṇaṁ Bhagavā dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṁ-setvā uṭṭhāy āsanā pakkāmīti.|| ||

Kūṭadanta Suttaṁ niṭṭhitaṁ pañcamaṁ


Contact:
E-mail
Copyright Statement