Dīgha Nikāya
Sutta 6
Mahāli Suttaṁ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
[1.][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
Tena kho pana samayena sambahulā Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā Vesāliyaṁ paṭivasanti kenacid'eva karaṇīyena.|| ||
Assosuṁ kho te Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā:|| ||
"Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Vesāliyaṁ viharati Kūṭāgāra-sālāyaṁ.|| ||
Taṁ kho pana Bhagavantaṁ Gotamaṁ evaṁ kalyāṇo kitti-saddo abbhu-g-gato:|| ||
'Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā' ti.|| ||
So imaṁ lokaṁ sa-devakaṁ sa-Mārakaṁ sa-brahmakaṁ sa-s-samaṇa-brāhmaṇiṁ pajaṁ sa-deva-manussaṁ sayaṁ abhiññā sacchi-katvā pavedeti.|| ||
So dhammaṁ deseti ādi-kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ.|| ||
Kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||
Sādhu kho pana tathā-rūpānaṁ arahataṁ dassanaṁ hotī" ti.|| ||
Atha kho te Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā yena Mahāvanaṁ Kūṭāgāra-sālaṁ ten'upasaṅkamiṁsu.|| ||
Tena kho pana samayen'āyasmā Nāgito Bhagavato upaṭṭhāko hoti.|| ||
Atha kho te Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā yen'āyasmā Nāgito ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā āyasmantaṁ Nāgitaṁ etad avocuṁ:|| ||
"Kahaṁ nu kho bho Nāgita,||
etarahi so bhavaṁ Gotamo viharati?|| ||
Dassana-kāmā hi mayaṁ taṁ bhavantaṁ Gotaman ti?"|| ||
[151] "Akālo kho āvuso Bhagavantaṁ dassanāya,||
paṭisallīno Bhagavā" ti.|| ||
Atha kho te Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā tatth'eva eka-m-antaṁ nisīdiṁsu:|| ||
"Disvā va mayaṁ taṁ Bhagavantaṁ Gotamaṁ gamissāmā" ti.|| ||
Oṭṭhaddho pi Licchavī mahatiyā Licchavi-parisāya saddhiṁ yena Mahāvanaṁ Kūṭāgāra-sālaṁ yen'āyasmā Nāgito ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Nāgitaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhito kho Oṭṭhaddho Licchavī āyasmantaṁ Nāgitaṁ etad avoca:|| ||
"Kahaṁ nu kho bhante Nāgita,||
etarahi so Bhagavā viharati arahaṁ Sammā Sambuddho,||
dassana-kāmā hi mayaṁ taṁ Bhagavantaṁ Arahantaṁ Sammā-sam-Buddhan? ti."|| ||
"Akālo kho Mahāli Bhagavantaṁ dassanāya,||
paṭisallīno Bhagavā" ti.|| ||
Oṭṭhaddho pi Licchavī tatth'eva eka-m-antaṁ nisīdi:|| ||
"Disvā v'ahaṁ taṁ Bhagavantaṁ gamissāmi Arahantaṁ Sammā-sam-Buddhan ti."|| ||
Atha kho Sīho samaṇ'uddeso yen'āyasmā Nāgito ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Nāgitaṁ abhivādetvā ekamnataṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhito kho Sīho samaṇ'uddeso āyasmantaṁ Nāgitaṁ etad avoca:|| ||
'Ete bhante Kassapa,||
sambahulā Kosalakā ca buhmaṇadūtā Māgadhakā ca brāhmaṇa-dūtā idh'ūpasaṅkantā Bhagavantaṁ dassanāya.|| ||
Oṭṭhaddho pi Licchavi mahatiyā Licchavi-parisāya saddhiṁ idh'ūpasaṅkanto Bhagavantaṁ dassanāya.|| ||
Sādhu bhante Kassapa labhataṁ esā janatā dassanāyā' ti.|| ||
'Tena hi Sīha, tvaṁ yeva Bhagavato ārocehī' ti.|| ||
'Evaṁ bhante' ti kho Sīho samaṇ'uddeso āyasmato Nāgitassa paṭi-s-sutvā yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhito kho Sīho samaṇ'uddeso Bhagavantaṁ etad avoca:|| ||
"Ete bhante sambahulā Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā idh'ūpasaṅkantā Bhagavantaṁ dassanāya.|| ||
Oṭṭhaddho pi Licchavī mahatiyā [152] Licchavi-parisāya saddhiṁ idh'ūpasaṅkanto Bhagavantaṁ dassanāya.|| ||
Sādhu bhante labhataṁ esā janatā Bhagavantaṁ dassanāyā" ti.|| ||
"Tena hi Sīha vihāra-pacchāyāyaṁ āsanaṁ paññāpehī" ti.|| ||
"Evaṁ bhante" ti kho Sīho samaṇ'uddeso Bhagavato paṭi-s-sutvā vihāra-pacchāyāyaṁ āsanaṁ paññāpesi.|| ||
Atha kho Bhagavā vihārā ni-k-khamma vihāra-pacchāyāyaṁ paññatte āsane nisīdi.|| ||
Atha kho te Kosalakā ca brāhmaṇa-dūtā Māgadhakā ca brāhmaṇa-dūtā yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodiṁsu.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||
Oṭṭhaddho pi Licchavī mahatiyā Licchavi-parisāya saddhiṁ yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Oṭṭhaddho Licchavī Bhagavantaṁ etad avoca:|| ||
"Purimāni bhante divasāni purimatarāni Sunakkhatto Licchavi-putto yenāhaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā maṁ etad avoca:|| ||
'Yad agge ahaṁ Mahāli,||
Bhagavantaṁ upanissāya viharissāmi na ciraṁ tīṇi vassāni,||
dibbāni hi kho rūpāni passāmi piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni.|| ||
No ca kho dibbāni saddāni suṇāmi piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni' ti.|| ||
Santān'eva nu kho bhante Sunakkhatto Licchavi-putto dibbāni saddāni nāssosi piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
no udāhu asantānī" ti?|| ||
"Santān'eva kho Mahāli Sunakkhatto Licchavi-putto dibbāni saddāni nāssosi piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni no asantānī" ti.|| ||
§
"Ko nu kho bhante hetu ko paccayo,||
yena santān'eva Sunakkhatto Licchavi-putto||
dibbāni saddāni nāssosi piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni no asantānī" ti?|| ||
§
[153] "Idha Mahāli bhikkhuno puratthimāya disāya ekaṁsa-bhāvito samādhi hoti dibabānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So puratthimāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Puratthimāya disāya dibbāni rūpāni passati piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
no ca kho dibbāni saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno puratthimāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Puna ca paraṁ Mahāli bhikkhuno dakkhiṇāya disāya ekaṁsa-bhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So dakkhiṇāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Dakkhiṇāya disāya dibbāni rūpāni passati piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
no ca kho dibbāni saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Puna ca paraṁ Mahāli bhikkhuno pacchi-māya disāya ekaṁsa-bhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So pacchi-māya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Pacchimāya disāya dibbāni rūpāni passati piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
no ca kho dibbāni saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno pacchi-māya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Puna ca paraṁ Mahāli bhikkhuno uttarāya disāya ekaṁsa-bhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So uttarāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Uttarāya disāya dibbāni rūpāni passati piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
no ca kho dibbāni saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno uttarāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Uddham-adho tiriyaṁ ekaṁsa-bhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So uddham-adho tiriyaṁ ekaṁsa-bhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ|| ||
Uddham-adho tiriyaṁ dibbāni rūpāni passati piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni||
no ca kho dibbāni saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Tiṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli bhikkhuno uddham adho tiriyaṁ ekaṁsa-bhāvite samādhimhi dibbānaṁ rūpāni passati piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni||
no ca kho dibbāni saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni.|| ||
§
Evaṁ h'etaṁ Mahāli bhikkhuno puratthimāya disāya ekaṁsa-bhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So puratthimāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Puratthimāya disāya dibbāni rūpāni passati piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
no ca kho dibbāni saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno puratthimāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Puna ca paraṁ Mahāli bhikkhuno dakkhiṇāya disāya ekaṁsa-bhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So dakkhiṇāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Dakkhiṇāya disāya dibbāni rūpāni passati piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
no ca kho dibbāni saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Puna ca paraṁ Mahāli bhikkhuno pacchi-māya disāya ekaṁsa-bhāvito samādhi hoti dibabānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So pacchi-māya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Pacchimāya disāya dibbāni rūpāni passati piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
no ca kho dibbāni saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno pacchi-māya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Puna ca paraṁ Mahāli bhikkhuno uttarāya disāya ekaṁsa-bhāvito samādhi hoti dibabānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So uttarāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Uttarāya disāya dibbāni rūpāni passati piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
no ca kho dibbāni saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno uttarāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Uddham-adho tiriyaṁ ekaṁsa-bhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So uddham-adho tiriyaṁ ekaṁsa-bhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Idha Mahāli bhikkhuno puratthimāya disāya ekaṁsa-bhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So puratthimāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Puratthimāya disāya dibbāni saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
no ca kho dibbāni rūpāni passati kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno puratthimāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Puna ca paraṁ Mahāli bhikkhuno dakkhiṇāya disāya ekaṁsa-bhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So dakkhiṇāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Dakkhiṇāya disāya dibbāni saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
no ca kho dibbāni rūpāni passati kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Puna ca paraṁ Mahāli bhikkhuno pacchi-māya disāya ekaṁsa-bhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So pacchi-māya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Pacchimāya disāya dibbāni saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
no ca kho dibbāni rūpāni passati kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno pacchi-māya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Puna ca paraṁ Mahāli bhikkhuno uttarāya disāya ekaṁsa-bhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So uttarāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Uttarāya disāya dibbāni saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
no ca kho dibbāni rūpāni passati kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno uttarāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Puna ca paraṁ Mahāli bhikkhuno uddham-adho tiriyaṁ ekaṁsa-bhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So uddham-adho tiriyaṁ ekaṁsa-bhāvite samādhimhi dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Uddham-adho tiriyaṁ dibbāni saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
no ca kho dibbāni rūpāni passati kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno uddham-adho tiriyaṁ ekaṁsa-bhāvite samādhimhi dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ||
kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Evaṁ h'etaṁ Mahāli bhikkhuno puratthimāya disāya ekaṁsa-bhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So puratthimāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Puratthimāya disāya dibbāni saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
no ca kho dibbāni rūpāni passati piya-rūpānaṁ kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno puratthimāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Puna ca paraṁ Mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṁsa-bhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So dakkhiṇāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Dakkhiṇāya disāya dibbāni saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
no ca kho dibbāni rūpāni passati piya-rūpānaṁ kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno dakkhiṇāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Puna ca paraṁ Mahāli hoti bhikkhuno pacchi-māya disāya ekaṁsa-bhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So pacchi-māya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Pacchimāya disāya dibbāni saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
no ca kho dibbāni rūpāni passati piya-rūpānaṁ kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno pacchi-māya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Puna ca paraṁ Mahāli hoti bhikkhuno uttarāya disāya ekaṁsa-bhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So uttarāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Uttarāya disāya dibbāni saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
no ca kho dibbāni rūpāni passati piya-rūpānaṁ kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu? Evaṁ h'etaṁ Mahāli hoti bhikkhuno uttarāya disāya ekaṁsa-bhāvite samādhimhi dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Uddham-adho tiriyaṁ ekaṁsa-bhāvito samādhi hoti dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho dibbānaṁ rūpānaṁ dassanāya saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So uddham-adho tiriyaṁ ekaṁsa-bhāvite samādhimhi dibbānaṁ dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
no ca kho rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Idha Mahāli bhikkhuno puratthimāya disāya ubhayaṁsa-bhāvito samādhi hoti dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
[155] dibbānaṁ saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So puratthimāya disāya ubhayaṁsa-bhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Puratthimāya disāya dibbāni ca rūpāni passati piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
dibbāni saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno puratthimāya disāya ubhayaṁsa-bhāvite samādhimhi dibbānaṁ saddānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Puna ca paraṁ Mahāli bhikkhuno dakkhiṇāya disāya ubhayaṁsa-bhāvito samādhi hoti dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So dakkhiṇāya disāya ubhayaṁsa-bhāvite samādhimhi dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Dakkhiṇāya disāya dibbāni ca rūpāni passati piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
dibbāni ca saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno dakkhiṇāya disāya ubhayaṁsa-bhāvite samādhimhi dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Puna ca paraṁ Mahāli bhikkhuno pacchi-māya disāya ubhayaṁsa-bhāvito samādhi hoti dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So pacchi-māya disāya ubhayaṁsa-bhāvite samādhimhi dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Pacchimāya disāya dibbāni ca rūpāni passati piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
dibbāni ca saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno pacchi-māya disāya ubhayaṁsa-bhāvite samādhimhi dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Puna ca paraṁ Mahāli bhikkhuno uttarāya disāya ubhayaṁsa-bhāvito samādhi hoti dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So uttarāya disāya ubhayaṁsa-bhāvite samādhimhi dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Uttarāya disāya dibbāni ca rūpāni passati piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
dibbāni ca saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno uttarāya disāya ubhayaṁsa-bhāvite samādhimhi dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Puna ca paraṁ Mahāli bhikkhuno uddham-adho tiriyaṁ ubhayaṁsa-bhāvito samādhi hoti dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So uddham-adho tiriyaṁ ubhayaṁsa-bhāvite samādhi hoti dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Uddham-adho tiriyaṁ disāya dibbāni ca rūpāni passati piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
dibbāni ca saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno uddham-adho tiriyaṁ ubhayaṁsa-bhāvite samādhi hoti dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Evaṁ h'etaṁ Mahāli bhikkhuno puratthimāya disāya ubhayaṁsa-bhāvite samādhi hoti dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So puratthimāya disāya ubhayaṁsa-bhāvite samādhimhi dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Puratthimāya disāya dibbāni ca rūpāni passati piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
dibbāni ca saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno puratthimāya disāya ubhayaṁsa-bhāvite samādhimhi dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Puna ca paraṁ Mahāli bhikkhuno dakkhiṇāya disāya ubhayaṁsa-bhāvite samādhi hoti dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So dakkhiṇāya disāya ubhayaṁsa-bhāvite samādhimhi dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Dakkhiṇāya disāya dibbāni ca rūpāni passati piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
dibbāni ca saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno dakkhiṇāya disāya ubhayaṁsa-bhāvite samādhimhi dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Puna ca paraṁ Mahāli bhikkhuno pacchi-māya disāya ubhayaṁsa-bhāvite samādhi hoti dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So pacchi-māya disāya ubhayaṁsa-bhāvite samādhimhi dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Pacchimāya disāya dibbāni ca rūpāni passati piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
dibbāni ca saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno pacchi-māya disāya ubhayaṁsa-bhāvite samādhimhi dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Puna ca paraṁ Mahāli bhikkhuno uttarāya disāya ubhayaṁsa-bhāvite samādhi hoti dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So uttarāya disāya ubhayaṁsa-bhāvite samādhimhi dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
Uttarāya disāya dibbāni ca rūpāni passati piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni,||
dibbāni ca saddāni suṇāti piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni.|| ||
Taṁ kissa hetu?|| ||
Evaṁ h'etaṁ Mahāli hoti bhikkhuno uttarāya disāya ubhayaṁsa-bhāvite samādhimhi dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Uddham-adho tiriyaṁ ubhayaṁsa-bhāvite samādhi hoti dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
So uddham-adho tiriyaṁ ubhayaṁsa-bhāvite samādhimhi dibbānañ ca rūpānaṁ dassanāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ,||
dibbānañ ca saddānaṁ savaṇāya piya-rūpānaṁ kām'ūpasaṁ-hitānaṁ rajanīyānaṁ.|| ||
§
Ayaṁ kho Mahāli hetu ayaṁ paccayo,||
yena santān'eva Sunakkhatto Licchavi-putto dibbāni saddāni nāssosi piya-rūpāni kām'ūpasaṁ-hitāni rajanīyāni no asantānī" ti.|| ||
§
"Etāsaṁ nūna bhante samādhi-bhāvanānaṁ sacchi-kiriyā-hetu bhikkhu Bhagavati Brahma-cariyaṁ carantī" ti?|| ||
Na kho Mahāli,||
etāsaṁ samādhi-bhāvanānaṁ sacchi-kiriyā-hetū [156] bhikkhū mayi Brahma-cariyaṁ caranti.|| ||
Atthi kho Mahāli,||
aññe ca dhammā uttaritarā ca paṇītatarā ca yesaṁ sacchi-kiriyā-hetu bhikkhū mayi Brahma-cariyaṁ carantī ti.|| ||
Katame pana te bhante dhammā uttaritarā ca paṇītatarā ca,||
yesaṁ sacchi-kiriyā-hetu bhikkhū Bhagavati Brahma-cariyaṁ carantī ti?|| ||
Idha Mahāli,||
bhikkhū tiṇṇaṁ saṁyojanānaṁ parikkhayā Sotāpanno hoti avinipāta-dhammo niyato sambodhi-parāyaṇo.|| ||
Ayaṁ pi kho Mahāli,||
dhammo uttaritaro ca paṇītataro ca yassa sacchi-kiriyā-hetu bhikkhū mayi Brahma-cariyaṁ caranti.|| ||
Puna ca paraṁ Mahāli,||
bhikkhū tiṇṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad'āgāmī hoti sakid eva imaṁ lokaṁ āgantvā dukkhass'antaṁ karoti.|| ||
Ayam pi kho Mahāli,||
dhammo uttaritaro ca paṇītataro ca yassa sacchi-kiriyā-hetu bhikkhu mayi Brahma-cariyaṁ caranti.|| ||
Puna ca paraṁ Mahāli,||
bhikkhu oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti tattha parinibbāyī anāvatti-dhammo tasmā lokā.|| ||
Ayam pi kho Mahāli,||
dhammo uttaritaro ca paṇītataro ca yassa sacchi-kiriyā-hetu mayi Brahma-cariyaṁ caranti.|| ||
Puna ca paraṁ Mahāli,||
bhikkhu āsavānaṁ khayā||
anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayam pi kho Mahāli,||
dhammo uttaritaro ca paṇītataro ca yassa sacchi-kiriyā-hetu bhikkhu mayi Brahma-cariyaṁ caranti.|| ||
Ime kho te Mahāli dhammā uttaritarā ca paṇītatarā ca yesaṁ sacchi-kiriyā-hetu bhikkhū mayi Brahma-cariyaṁ carantī" ti.|| ||
"Atthi pana bhante Maggo,||
atthi paṭipadā||
etesaṁ dhammānaṁ sacchi-kiriyāyā" ti?|| ||
"Atthi kho Mahāli,||
atthi paṭipadā,||
etesaṁ dhammānaṁ sacchi-kiriyāyā" ti.|| ||
[157] "Katamo pana bhante Maggo,||
katamā paṭipadā,||
etesaṁ dhammānaṁ sacchi-kiriyāyā" ti?|| ||
"Ayam eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'īdaṁ:|| ||
Sammā diṭṭhi||
sammā saṅkappo||
sammā vācā||
sammā kammanto||
sammā ājīvo||
sammā vāyāmo||
sammā sati||
sammā samādhi.|| ||
Ayaṁ kho Mahāli Maggo ayaṁ paṭipadā,||
etesaṁ sacchi-kiriyāya.|| ||
§
Ekaṁ idāhaṁ Mahāli samayaṁ Kosambīyaṁ viharāmi Ghositārāme.|| ||
Atha kho dve pabba-jitā Maṇḍisso ca paribbājako Jāliyo ca dārupattik-antevāsī yenāhaṁ ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā mama saddhiṁ sammodiṁsu,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ aṭṭhaṁsu.|| ||
Eka-m-antaṁ ṭhitā kho te dve pabba-jitā maṁ etad avocuṁ.|| ||
"Kin nu kho āvuso bho Gotama,||
taṁ jīvaṁ taṁ sarīraṁ udāhu||
aññaṁ jīvaṁ aññaṁ sarīran" ti?|| ||
"Tena h'āvuso suṇātha sādhukaṁ manasi-karotha bhāsissāmī" ti.|| ||
"Evam āvuso" ti kho te dve pabba-jitā mama paccassosuṁ c'ahaṁ etad avocaṁ:
Idh'āvuso Tathāgato loke uppajjati arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā.|| ||
So imaṁ lokaṁ sa-devakaṁ sa-Mārakaṁ sa-brahmakaṁ sa-s-samaṇa-brāhmaṇiṁ pajaṁ sa-deva-manussaṁ sayaṁ abhiññā sacchi-katvā pavedeti.|| ||
So dhammaṁ deseti ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ,||
kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||
Taṁ dhammaṁ suṇāti gahapati vā gahapati-putto vā aññatarasmiṁ vā kule paccājāto.|| ||
So taṁ dhammaṁ sutvā Tathāgate saddhaṁ paṭilabhati.|| ||
So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati:|| ||
'Sambādho gharāvāso rajo-patho,||
abbhokāso pabbajjā.|| ||
Na-y-idaṁ sukaraṁ agāraṁ ajjhāvasatā ekanta-paripuṇṇaṁ ekanta-parisuddhaṁ saṅkha-likhitaṁ Brahma-cariyaṁ carituṁ.|| ||
Yan nūn-ā-haṁ kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan' ti.|| ||
So aparena samayena appaṁ vā bhoga-k-khandhaṁ pahāya mahantaṁ vā bhoga-k-khandhaṁ pahāya,||
appaṁ vā ñāti-parivaṭṭaṁ pahāya mahantaṁ vā ñāti-parivaṭṭaṁ pahāya,||
kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.|| ||
So evaṁ pabba-jito samāno Pātimokkha-saṁvarat-saṁvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī.|| ||
Samādāya sikkhati sikkhā-padesu kāya-kamma-vacī-kammena samannāgato kusalena.|| ||
Parisuddhā-jīvo sīla-sampanno indriyesu gutta-dvāro bhojane matt'aññū sati-sampajaññena samannāgato santuṭṭho.|| ||
Kathañ ca āvuso bhikkhu sīla-sampanno hoti?|| ||
Idha bhikkhu pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho lajjī dayā-panno,||
sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Adinn'ādānaṁ pahāya adinn'ādānā paṭivirato hoti dinn'ādāyī dinna-pāṭikaṅkhī,||
athenena suci-bhūtena attanā virahati.|| ||
Idam pi'ssa hoti sīlasmi.|| ||
Abrahma-cariyaṁ pahāya brahma-cārī hoti ārā-cārī virato methunā gāma-dhammā.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Musā-vādaṁ pahāya musā-vādā paṭivirato hoti sacca-vādī sacca-sandho theto paccayiko avisaṁvādako lokassa.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Pisuṇa-vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti,||
ito sutvā na amutra akkhātā imesaṁ bhedāya,||
amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya.|| ||
Iti bhinnānaṁ vā sandhātā,||
sahitānaṁ vā anuppadātā samagg'ārāmo samagga-rato samagga-nandī samagga-karaṇiṁ vācaṁ bhāsitā.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Pharusaṁ-vācaṁ pahāya pharusāya vācāya paṭivirato hoti.|| ||
Yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṁ-gamā porī bahu-jana-kantā bahujāna-manāpā,||
tathā-rūpaṁ vācaṁ bhāsitā hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Sampha-p-palāpaṁ pahāya sampha-p-palāpā paṭivirato hoti kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī,||
nidhāna-vatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyanta-vatiṁ attha-sañhitaṁ.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Bīja-gāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||
Eka-bhatatiko hoti ratt'ūparato,||
virato vikāla-bhojanā.|| ||
Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||
Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhusana-ṭṭhānā paṭivirato hoti.|| ||
Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||
Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Āmaka-dañña-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Āmaka-maṁsa-paṭigaggahaṇā paṭivirato hoti.|| ||
Itthi-kumārika-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Aj-eḷaka-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Hatthi-gavassa-vaḷavā-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Khetta-vatthu-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Dūteyya-paheṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||
Kaya-vikkayā paṭivirato hoti.|| ||
Tulā-kūṭa-kaṁsa-kūṭa-māna-kūṭā paṭivirato hoti.|| ||
Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti.|| ||
Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākarā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
§
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ bījagāma-bhūta-gāma-samārambhaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Mūla-bījaṁ,||
khandha-bījaṁ,||
phalu-bījaṁ,||
agga-bījaṁ,||
bija-bījam eva pañcamaṁ.|| ||
Iti eva-rūpā bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ sannidhi-kāra-paribhogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Anna-sannidhiṁ,||
pāna-sannidhiṁ,||
vattha-sannidhiṁ,||
yāna-sannidhiṁ,||
sayana-sannidhiṁ,||
gandha-sannidhiṁ,||
āmisa-sannidhiṁ.|| ||
Iti vā iti eva-rūpā sannidhi-kāra-paribhogā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlassamiṁ.|| ||
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ visukadassanaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Naccaṁ, gītaṁ, vāditaṁ, pekkhaṁ, akkhātaṁ, pāṇissaraṁ, vetālaṁ, kumbha-thūnaṁ, Sobha-nagarakaṁ, caṇḍālaṁ, vaṁsaṁ, dhopanaṁ, hatthi-yuddhaṁ, assa-yuddhaṁ, mahisa-yuddhaṁ, usabha-yuddhaṁ, aja-yuddhaṁ, meṇḍa-yuddhaṁ, kukkuṭa-yuddhaṁ, vaṭṭaka-yuddhaṁ, daṇḍa-yuddhaṁ, muṭṭhi-yuddhaṁ, nibbuddhaṁ uyyodhikaṁ balaggaṁ senā-byūhaṁ aṇīka-dassanaṁ.|| ||
Iti vā iti eva-rūpā visūka-dassanā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ jūta-ppamāda-ṭ-ṭhān'ānuyogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Aṭṭha-padaṁ dasa-padaṁ ākāsaṁ parihāra-pathaṁ sannikaṁ khalikaṁ ghaṭikaṁ salāka-hatthaṁ akkhaṁ paṅgacīraṁ vaṅkakaṁ mokkha-cikaṁ ciṅgulikaṁ pattāḷhakaṁ rathakaṁ dhanukaṁ akkharikaṁ manesikaṁ yathā-vajjaṁ.|| ||
Iti vā iti eva-rūpā jūta-ppamāda-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ uccā-sayana-mahā-sayanaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Āsandiṁ pallaṅkaṁ gonakaṁ cittakaṁ paṭikaṁ paṭalikaṁ tūlikaṁ vikatikaṁ udda-lomiṁ ekanta-lomiṁ kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatth'attharaṁ ass'attharaṁ rath'attharaṁ ajinap-paveṇiṁ kādali-miga-pavara-paccattharaṇaṁ sa-uttara-c-chadaṁ ubhato-lohita-kūpadhānaṁ.|| ||
Iti vā iti eva-rūpā uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṁ maṇḍana-vibhusana-ṭ-ṭhān'ānuyogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Ucchādanaṁ parimaddanaṁ nahāpanaṁ sambāhanaṁ ādāsaṁ añjanaṁ mālā-vilepanaṁ mukkha-cuṇṇakaṁ mukhale-panaṁ hattha-bandhaṁ sikhā-bandhaṁ daṇḍakaṁ nāḷikaṁ khaggaṁ chattaṁ citrūpāhanaṁ uṇahīsaṁ maṇiṁ vāla-vījaniṁ odātāni vatthāni dīgha-dasāni.|| ||
Iti vā iti eva-rūpā maṇḍana-vibhusana-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṁ tiracchāna-kathaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Rāja-kathaṁ cora-kathaṁ mahāmatta-kathaṁ senā-kathaṁ bhaya-kathaṁ yuddha-kathaṁ anna-kathaṁ pāna-kathaṁ vattha-kathaṁ sayana-kathaṁ mālā-kathaṁ gandha-kathaṁ ñāti-kathaṁ yāna-kathaṁ gāma-kathaṁ nigama-kathaṁ nagara-kathaṁ jana-pada-kathaṁ itthi-kathaṁ purisa-kathaṁ kumāra-kathaṁ kumāri-kathaṁ sūra-kathaṁ visikhā-kathaṁ kumbha-ṭ-ṭhāna-kathaṁ pubba-peta-kathaṁ nānatta-kathaṁ lok'akkhāyikaṁ samudda-khāyikaṁ iti-bhav-ā-bhava-kathaṁ.|| ||
Iti vā iti eva-rūpāya tiracchāna-kathāya paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpā viggāhika-kathaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
"Na tvaṁ imaṁ Dhamma-Vinayaṁ ājānāsi.|| ||
Ahaṁ imaṁ Dhamma-Vinayaṁ ājānāmi.|| ||
Kiṁ tvaṁ imaṁ Dhamma-Vinayaṁ ājānissasi?|| ||
Micchā-paṭipanno tvam asi.|| ||
Aham asmi sammā-paṭipanno||
— Sahitaṁ me, asahitaṁ te —||
pure vacanīyaṁ pacchā avaca.|| ||
Pacchā vacanīyaṁ pure avaca.|| ||
Aviciṇṇan te viparāvattaṁ — āropito te vādo.|| ||
Niggahīto tvam asi —||
cara vāda-ppamokkhāya.|| ||
Nibbeṭhehi vā sace pahosī" ti.|| ||
Iti vā iti eva-rūpāya viggahika-kathāya paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṁ dūteyya-pahiṇa-gamanānuyogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Raññaṁ rāja-mahāmantānaṁ khattiyānaṁ brāhmaṇānaṁ gahapatikānaṁ kumārānaṁ|| ||
"Idha gaccha.||
Amutrāgaccha.||
Idaṁ hara.||
Amutra idaṁ āharā" ti.|| ||
Iti vā iti eva-rūpā dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṁ nijigiṁsitāro.|| ||
Iti eva-rūpā kuhana-lapanā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
§
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti,||
seyyath'īdaṁ:|| ||
Aṅgaṁ nimittaṁ uppātaṁ supiṇaṁ lakkhaṇaṁ mūsikacchinnaṁ aggi-homaṁ dabbi-homaṁ thusa-homaṁ kaṇa-homaṁ taṇḍula-homaṁ sappi-homaṁ tela-homaṁ mukha-homaṁ lohita-homaṁ aṅga-vijjā vatthu-vijjā khatta-vijjā siva-vijjā bhūta-vijjā bhuri-vijjā ahi-vijjā visa-vijjā vicchika-vijjā mūsika-vijjā sakuṇa-vijjā vāyasa-vijjā pakkajjhānaṁ sara-parittānaṁ miga-cakkaṁ.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti,||
seyyath'īdaṁ:|| ||
Maṇi-lakkhaṇaṁ vattha-lakkhaṇaṁ daṇḍa-lakkhaṇaṁ asi-lakkhaṇaṁ usu-lakkhaṇaṁ dhanu-lakkhaṇaṁ āvudha-lakkhaṇaṁ itthi-lakkhaṇaṁ purisa-lakkhaṇaṁ kumāra-lakkhaṇaṁ kumāri-lakkhaṇaṁ dāsa-lakkhaṇaṁ dāsi-lakkhaṇaṁ hatthi-lakkhaṇaṁ assa-lakkhaṇaṁ mahisa-lakkhaṇaṁ usabha-lakkhaṇaṁ go-lakkhaṇaṁ aja-lakkhaṇaṁ meṇḍa-lakkhaṇaṁ kukkuṭa-lakkhaṇaṁ vaṭṭaka-lakkhaṇaṁ godhā-lakkhaṇaṁ kaṇṇikā-lakkhaṇaṁ kacchapa-lakkhaṇaṁ miga-lakkhaṇaṁ.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti,||
seyyath'īdaṁ:|| ||
Raññaṁ niyyānaṁ bhavissati,||
raññaṁ aniyyānaṁ bhavissati —||
abbhantarānaṁ raññaṁ upayānaṁ bhavissati,||
bāhirānaṁ raññaṁ apayānaṁ bhavissati —||
bāhirānaṁ raññaṁ upayānaṁ bhavissati,||
abbhantarānaṁ raññaṁ apayānaṁ bhavissati—||
abbhantarānaṁ raññaṁ jayo bhavissati,||
bāhirānaṁ raññaṁ parājayo bhavissati—||
bāhirānaṁ raññaṁ jayo bhavissati,||
abbhantarānaṁ raññaṁ parājayo bhavissati.|| ||
Iti imassa jayo bhavissati||
imassa parājayo bhavissati.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti.|| ||
Seyyath'īdaṁ:|| ||
Canda-ggāho bhavissati,||
suriya-ggāho bhavissati,||
nakkhatta-ggāho bhavissati,||
candima-suriyānaṁ patha-gamanaṁ bhavissati.|| ||
Candima-suriyānaṁ patha-gamanaṁ bhavissati,||
candima-suriyānaṁ uppatha-gamanaṁ bhavissati,||
nakkhattāṇaṁ patha-gamanaṁ bhavissati,||
nakkhattāṇaṁ uppatha-gamanaṁ bhavissati.|| ||
Ukkā-pāto bhavissati,||
dīsā-ḍāho bhavissati,||
bhūmi-cālo bhavissati,||
deva-dundūbhi bhavissati.|| ||
Candima-suriya-nakkhattāṇaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati.|| ||
Evaṁ-vipāko canda-ggāho bhavissati,||
evaṁ-vipāko suriya-ggāho bhavissati,||
evaṁ-vipāko nakkhatta-ggāho bhavissati.,||
evaṁ-vipākaṁ candima-suriyānaṁ patha-gamanaṁ bhavissati,||
evaṁ-vipākaṁ candima-suriyānaṁ uppatha-gamanaṁ bhavissati,||
evaṁ-vipākaṁ nakkhattāṇaṁ patha-gamanaṁ bhavissati,||
evaṁ-vipākaṁ nakkhattāṇaṁ uppatha-gamanaṁ bhavissati,||
evaṁ-vipāko ukkā-pāto bhavissati,||
evaṁ-vipāko disā-ḍāho bhavissati,||
evaṁ-vipāko bhumivālo bhavissati,||
evaṁ-vipāko deva-dundūbhi bhavissati,||
evaṁ-vipāko candima-suriya-nakkhattāṇaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati.|| ||
Iti vā eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti —||
seyyath'īdaṁ:|| ||
Su-b-buṭṭhikā bhavissati,||
du-b-buṭṭhikā bhavissati,||
subhikkhaṁ bhavissati,||
dubbhikkhaṁ bhavissati,||
khemaṁ bhavissati,||
bhayaṁ bhavissati,||
rogo bhavissati,||
ārogyaṁ bhavissati,||
muddā, gaṇanā, saṅkhānaṁ, kāveyyaṁ, lokāyataṁ.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchā ājīvena paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Yathā pana pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti —||
seyyath'īdaṁ:|| ||
Āvāhanaṁ vivāhanaṁ saṁvadanaṁ vivadanaṁ saṅkiraṇaṁ vikiraṇaṁ subhaga-karaṇaṁ dubbhaga-karaṇaṁ viruddha-gabbha-karaṇaṁ jivhā-nittha-d-danaṁ hanusaṁhatanaṁ hatth-ā-bhijappanaṁ kaṇṇa-jappanaṁ ādāsa-pañhaṁ kumāri-pañhaṁ deva-pañhaṁ ādicc'upaṭṭhānaṁ mahat'upaṭṭhānaṁ abbhujjalanaṁ Sir'avhāyanaṁ.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti —||
seyyath'īdaṁ:|| ||
Santi-kammaṁ paṇidhi-kammaṁ bhūta-kammaṁ bhuri-kammaṁ vassa-kammaṁ vossa-kammaṁ vatthu-kammaṁ vatthu-parikiraṇaṁ ācamanaṁ nahāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddha-virecanaṁ adho-virecanaṁ sīsa-virecanaṁ kaṇṇa-telaṁ netta-tappanaṁ natthu-kammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ salla-kattiyaṁ dāraka-tikicchā mūla-bhesajjānaṁ anuppadānaṁ osadhīnaṁ paṭimokkho.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Sa kho so āvuso bhikkhu evaṁ sīla-sampanno na kuto ci bhayaṁ samanupassati yad idaṁ sīla-saṁvaratto.|| ||
Seyyathā pi āvuso khattiyo muddhā-vasitto nihata-paccāmitto na kuto ci bhayaṁ samanupassati yad idaṁ pacca-t-thikato,||
evam eva kho āvuso bhikkhu evaṁ sīla-sampanno na kuto ci bhayaṁ samanupassati yad idaṁ sīla-saṁvaratto.|| ||
So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṁ anavajja-sukhaṁ paṭisaṁvedeti.|| ||
Evaṁ kho āvuso bhikkhu sīla-sampanno hoti.|| ||
§
Kathañ ca āvuso bhikkhu indriyesu gutta-dvāro hoti?|| ||
Idha āvuso bhikkhu cakkhunā rūpaṁ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṁ cakkhu'ndriye saṁvaratṁ āpajjati.|| ||
Sotena saddaṁ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati,||
rakkhati sot'indriyaṁ sotendriye saṁvaratṁ āpajjati.|| ||
Ghāṇena gandhaṁ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ ghān'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati,||
rakkhati ghān'indriyaṁ ghān'indriye saṁvaratṁ āpajjati.|| ||
Jivhāya rasaṁ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati,||
rakkhati jivh'indriyaṁ jivh'indriya saṁvaratṁ āpajjati.|| ||
Kāyena phoṭṭhabbaṁ phusitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati,||
rakkhati kāy'indriyaṁ kāy'indriye saṁvaratṁ āpajjati.|| ||
Manasā dhammaṁ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati,||
rakkhati man'indriyaṁ man'indriye saṁvaratṁ āpajjati.|| ||
So iminā ariyena indriya-saṁvarena samannāgato ajjhattaṁ avyāseka-sukhaṁ paṭisaṁvedeti.|| ||
Evaṁ kho āvuso bhikkhu indriyesu gutta-dvāro hoti.|| ||
[Note: Missing here is a section on eating in moderation as would follow from the list in § 18.
Kathañ ca āvuso bhikkhu sati-sampajaññena samannāgato hoti?|| ||
Idha āvuso bhikkhu abhikkante paṭikkante sampajāna-kārī hoti.|| ||
Alokite vilokite sampajāna-kārī hoti.|| ||
Samiñjite pasārite sampajāna-kārī hoti.|| ||
Saṅghāṭi-patta-cīvara-dhāraṇe sampajāna-kārī hoti.|| ||
Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||
Uccāra-passāva-kamme sampajāna-kārī hoti.|| ||
Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||
Evaṁ kho āvuso bhikkhu sati-sampajaññena samannāgato hoti.|| ||
Kathañ ca āvuso bhikkhu santuṭṭho hoti?|| ||
Idha āvuso bhikkhu santuṭṭho hoti kāya-parihāriyena cīvarena kucchi-parihāriyena piṇḍa-pātena,||
so yena yen'eva pakkamati samādāy'eva pakkamati.|| ||
Seyyathā pi āvuso pakkhī sakuṇo yena yen'eva ḍeti sa-patta-bhāro va ḍeti,||
evam eva kho āvuso bhikkhu santuṭṭho hoti kāya-parihāriyena cīvarena kucchi-parihāriyena piṇḍ-apātena,||
so yena yen'eva pakkamati samādāyeva pakkamati.|| ||
Evaṁ kho āvuso bhikkhu santuṭṭho hoti.|| ||
So iminā ca ariyena sīla-k-khandhena samannāgato,||
iminā ca ariyena indriya-saṁvarena samannāgato,||
iminā ca ariyena sati-sampajaññena samannāgato,||
imāya ca ariyāya santuṭṭhiyā samannāgato,||
vivittaṁ sen'āsanaṁ bhajati,||
araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palāla-puñjaṁ.|| ||
So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇīdhāya parimukhaṁ satiṁ upaṭṭha-petvā.|| ||
So abhijjhaṁ loke pahāya vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṁ parisodheti.|| ||
Vyāpāda-padosaṁ pahāya avyāpanna-citto viharati,||
sabba-pāṇa-bhūta-hitānukampi,||
vyāpāda-padosā cittaṁ parisodheti.|| ||
Thina-middhaṁ pahāya vigata-thina-middho viharati,||
āloka-saññī sato sampajāno,||
thina-middhā cittaṁ parisodheti.|| ||
Uddhacca-kukkuccaṁ pahāya anuddhato viharati,||
ajjhattaṁ vūpasanna-citto,||
uddhacca-kukkuccā cittaṁ parisodheti.|| ||
Vici-kicchaṁ pahāya tiṇṇa-vici-kiccho viharati,||
akathaṁ-kathī kusalesu dhammesu,||
vicikicchāya cittaṁ parisodheti.|| ||
Seyyathā pi āvuso puriso iṇaṁ ādāya kammante payojeyya,||
tassa te kammantā samijjheyyuṁ,||
so yāni ca porāṇāni iṇa-mūlāni tāni ca vyantī-kareyya,||
siyā c'assa uttariṁ avasiṭṭhaṁ dārabharaṇāya.|| ||
Tassa evam assa:|| ||
"Ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ.|| ||
Tassa me te kammantā samijjhiṁsu.|| ||
So'haṁ yāni ca poraṇāni iṇa-mūlāni tāni ca vyanti akāsiṁ,||
atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā" ti.|| ||
So tato-nidānaṁ labhetha pāmujjaṁ,||
adhigacche somanassaṁ.|| ||
Seyyathā pi āvuso puriso ābādhiko assa dukkhito bāḷha-gilāno,||
bhattaṁ c'assa na c-chādeyya,||
na c'assa kāye balamattā.|| ||
So aparena samayena tamhā ābādhā mucceyya,||
bhattañ c'assa chādeyya,||
siyā c'assa kāye balamattā.|| ||
Tassa evam assa:|| ||
"Ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷha-gilāno,||
bhattaṁ ca me na cchādesi,||
na ca me āsi kāye balamattā.|| ||
So'mhi etarahi tamhā ābādhā mutto bhattañ ca me chādeti.|| ||
Atthi ca kāye balamattā" ti.|| ||
So tato-nidānaṁ labhetha pāmujjaṁ,||
adhigacche somanassaṁ.|| ||
Seyyathā pi āvuso puriso bandhanāgāre baddho assa.|| ||
So aparena samayena tamhā bandhanā mucceyya sotthinā avyayena,||
na c'assa kiñ ci bhogānaṁ vayo.|| ||
Tassa evam assa:|| ||
"Ahaṁ kho pubbe bandhanāgāre baddho ahosiṁ,||
so'mhi etarahi tamhā bandhanā mutto sotthinā avyayena,||
n'atthi ca me kiñ ci bhogānaṁ vayo" ti.|| ||
So tato-nidānaṁ labhetha pāmujjaṁ,||
adhigacche somanassaṁ.|| ||
Seyyathā pi āvuso puriso dāso assa anattadhīno parādhīno na yena kāmaṇ gamo,||
so aparena samayena tamhā dāsavyā mucceyya attādhīno aparādhīno bhujisso yena kāmaṇ gamo.|| ||
Tassa evam assa:|| ||
"Ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yena kāmaṇ gamo,||
so'mhi etarahi tamhā dāsavyā mutto attādhīno aparādhīno bhujisso yena kāmaṇ gamo" ti.|| ||
So tato-nidānaṁ labhetha pāmojjaṁ,||
adhigacche somanassaṁ.|| ||
Seyyathā pi āvuso puriso sadhano sabhogo kantāraddhāna-maggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭi-bhayaṁ.|| ||
So aparena samayena taṁ kantāraṁ nitthareyya,||
sotthinā gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ.|| ||
Tassa evam assa:|| ||
"Ahaṁ kho pubbe sadhano sabhogo kantāraddhāna-maggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭi-bhayaṁ.|| ||
So'mhi etarahi taṁ kantāraṁ nitthiṇṇo,||
sotthinā gāmantaṁ anuppatto khemaṁ appaṭibhayan" ti.|| ||
So tato-nidānaṁ labhetha pāmojjaṁ adhigacche somanassaṁ.|| ||
Evam eva kho āvuso bhikkhu,||
yathā iṇaṁ,||
yathā rogaṁ,||
yathā bandhanāgāraṁ,||
yathā dāsavyaṁ,||
yathā kantāraddhāna-maggaṁ,||
ime pañca nīvaraṇe appahīṇe attani samanupassati.|| ||
Seyyathā pi āvuso ānaṇyaṁ,||
yathā ārogyaṁ,||
yathā bandhanā mokkhaṁ,||
yathā bhujissaṁ||
yathā khemanta-bhūmiṁ||
evam eva kho āvuso bhikkhu||
ime pañca nīvaraṇe pahīṇe attani samanupassati.|| ||
Tass'ime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṁ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṁ vedeti,||
sukhino cittaṁ samādhiyati.|| ||
§
So vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja viharati.|| ||
So imam eva kāyaṁ viveka-jena pīti-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati,||
nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphutaṁ hoti.|| ||
Seyyathā pi āvuso dakkho nahāpako vā nahāpakantevāsī vā kaṁsa-thāle nahānīya-cuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya,||
sā'ssa nahānīya-piṇḍi||
sinehānugatā||
sineha-paretā||
santara-bāhirā phuṭā sinehena||
na ca paggharaṇīi;
evam eva kho āvuso bhikkhu imam eva kāyaṁ viveka-jena pīti-sukhena abhisandeti parisandeti paripūreti parippharati.|| ||
N'āssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṁ hoti.|| ||
Yo nu kho āvuso bhikkhu||
evaṁ jānāti evaṁ passati,||
kallaṁ nu kho tass'etaṁ vacanāya:|| ||
"'Taṁ jīvaṁ taṁ sarīran' ti vā||
'aññaṁ jīvaṁ aññaṁ sarīran' ti vā?" ti?|| ||
Yo so āvuso bhikkhu
evaṁ jānāti evaṁ passati,||
kallaṁ tass'etaṁ vacanāya:|| ||
"'Taṁ jīvaṁ taṁ sarīran' ti vā||
'aññaṁ jīvaṁ aññaṁ sarīran' ti vā" ti?|| ||
Ahaṁ kho pan'etaṁ āvuso||
evaṁ jānāmi evaṁ passāmi.|| ||
Atha ca panāhaṁ na vadāmi:||
"'taṁ jīvaṁ taṁ sarīran' ti vā||
'aññaṁ jīvaṁ aññaṁ sarīran' ti vā" ti.|| ||
Puna ca paraṁ āvuso bhikkhu vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharati.|| ||
So imam eva kāyaṁ samādhi-jaṁ pīti-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati,||
nāssa kiñci sabbā-vato kāyassa samādhi-jaṁ pīti-sukhena apphutaṁ hoti.|| ||
Seyyathā pi āvuso udaka-rahado ubbhidodako,||
tassa nev'assa puratthimāya disāya udakassa āya-mukhaṁ,||
na dakkhiṇāya disāya udakassa āya-mukhaṁ,||
na pacchi-māya disāya udakassa āya-mukhaṁ,||
na uttarāya disāya udakassa āya-mukhaṁ,||
devo ca na kālena kālaṁ sammā dhāraṁ anupaveccheyya,||
atha kho tamhā ca udaka-rahadā sītā vāridhārā ubbhijjitvā tam eva udaka-rahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya,||
nāssa kiñci sabbā-vato udaka-rahadassa vārinā sītena apphuṭaṁ assa-
Evam eva kho āvuso bhikkhu imam eva kāyaṁ samādhijena pīti-sukhena abhisandeti parisandeti paripūreti parippharati.|| ||
Nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṁ hoti.
Yo nu kho āvuso bhikkhu evaṁ jānāti evaṁ passati,||
kallaṁ nu kho tass'etaṁ vacanāya taṁ jīvaṁ taṁ sarīran ti vā aññaṁ jīvaṁ aññaṁ sarīran ti vā ti?|| ||
Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati,||
kallaṁ tass'etaṁ vacanāya taṁ jīvaṁ taṁ sarīran ti vā aññaṁ jīvaṁ aññaṁ sarīran ti vā ti.|| ||
Ahaṁ kho pan'etaṁ āvuso evaṁ jānāmi evaṁ passāmi.|| ||
Atha ca panāhaṁ na vadāmi taṁ jīvaṁ taṁ sarīran ti vā aññaṁ jīvaṁ aññaṁ sarīran ti vā ti.|| ||
Puna ca paraṁ āvuso bhikkhu pītiyā ca virāgā||
upekkhako ca viharati||
sato sampajāno||
sukhañ ca kāyena paṭisaṁvedeti||
yaṁ taṁ ariyā ācikkhanti:|| ||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
So imam eva kāyaṁ nippītikena-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati,||
nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṁ hoti.|| ||
Seyyathā pi āvuso||
uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā||
appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā||
udake jātāni||
udake saṁvyūḷhāni||
udakānuggatāni||
anto-nimuggā-posīni tāni yāva caggā yāva ca mūlā||
sītena vārinā abhisannāni, parisannāni, paripūrāni, paripphuṭāni||
nāssā kiñci sabbā-vataṁ||
uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā||
sītena vārinā apphuṭaṁ assa.
Evam eva kho āvuso bhikkhu imam eva kāyaṁ nippītikena sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati||
nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṁ hoti.
Yo nu kho āvuso bhikkhu evaṁ jānāti evaṁ passati,||
kallaṁ nu kho tass'etaṁ vacanāya taṁ jīvaṁ taṁ sarīran ti vā aññaṁ jīvaṁ aññaṁ sarīran ti vā ti?|| ||
Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati,||
kallaṁ tass'etaṁ vacanāya taṁ jīvaṁ taṁ sarīran ti vā aññaṁ jīvaṁ aññaṁ sarīran ti vā ti.|| ||
Ahaṁ kho pan'etaṁ āvuso evaṁ jānāmi evaṁ passāmi.|| ||
Atha ca panāhaṁ na vadāmi taṁ jīvaṁ taṁ sarīran ti vā aññaṁ jīvaṁ aññaṁ sarīran ti vā ti.|| ||
Puna ca paraṁ bhikkhu āvuso bhikkhu sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha-gamā||
adukkha-m-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
[158] catutthaṁ-jhānaṁ upasampajja viharati.|| ||
So imam eva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti,||
nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.
Seyyathā pi āvuso puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa,||
nāssa kiñci sabbā-vato kāyassa odātena vatthena apphuṭaṁ assa.|| ||
Evam eva kho āvuso bhikkhu imam'eva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti,||
nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.
Yo nu kho āvuso bhikkhu evaṁ jānāti evaṁ passati,||
kallaṁ nu kho tass'etaṁ vacanāya taṁ jīvaṁ taṁ sarīran ti vā aññaṁ jīvaṁ aññaṁ sarīran ti vā ti?|| ||
Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati,||
kallaṁ tass'etaṁ vacanāya taṁ jīvaṁ taṁ sarīran ti vā aññaṁ jīvaṁ aññaṁ sarīran ti vā ti.|| ||
Ahaṁ kho pan'etaṁ āvuso evaṁ jānāmi evaṁ passāmi.|| ||
Atha ca panāhaṁ na vadāmi taṁ jīvaṁ taṁ sarīran ti vā aññaṁ jīvaṁ aññaṁ sarīran ti vā.|| ||
Puna ca paraṁ āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||
So evaṁ pajānāti:|| ||
"Ayaṁ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummāsūpacayo anicc-ucchādana-parimaddana-bhedana-viddhaṁsana-dhammo.|| ||
Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhan' ti.|| ||
Evam eva kho āvuso bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte āsavānaṁ khaya-ñāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||
So 'idaṁ dukkhan' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodh-agāminī paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||
'Ime āsavā' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ āsavā-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ āsava-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ āsava-nirodha-gāminī paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||
Tassa evaṁ jānato evaṁ passato kām'āsavā pi cittaṁ vimuccati.|| ||
'Bhav'āsavā' pi cittaṁ vimuccati.|| ||
'Avijj'āsavā' pi cittaṁ vimuccati.|| ||
Vimuttasmiṁ vimuttam iti ñāṇaṁ hoti.|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattayā' ti pajānāti.|| ||
Seyyathā pi āvuso pabbata-saṅkhepe udaka-rahado accho vi-p-pasanno anāvilo, tattha cakkhumā puriso tīre ṭtito passeyya sippi-sambukam pi sakkhara-kaṭhalam pi maccha-gumbam pi carantam pi tiṭṭhantam pi.|| ||
Tassa evam assa:|| ||
Ayaṁ kho udaka-rahado accho vi-p-pasanno anāvilo, tatr'ime sippi-sambukam pi sakkhara-kaṭhalam pi maccha-gumbam pi carantam pi tiṭṭhantam pi.|| ||
Evam eva kho āavuso bhikkhu samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte āsavānaṁ khaya-ñāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||
So 'idaṁ dukkhan' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodh-agāminī paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||
'Ime āsavā' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ āsavā-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ āsava-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ āsava-nirodha-gāminī paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||
Tassa evaṁ jānato evaṁ passato kām'āsavā pi cittaṁ vimuccati.|| ||
Bhav'āsavā pi cittaṁ vimuccati.|| ||
Avijj'āsavā pi cittaṁ vimuccati.|| ||
Vimuttasmiṁ vimuttam iti ñāṇaṁ hoti.|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattayā' ti pajānāti.|| ||
Yo nu kho āvuso bhikkhu evaṁ jānāti evaṁ passati,||
kallan nu kho tass'etaṁ vacanāya taṁ jīvaṁ taṁ sarīran ti vā aññaṁ jīvaṁ aññaṁ sarīran' ti vā" ti?|| ||
"Yo so āvuso bhikkhu evaṁ jānāti evaṁ passati,||
na kallaṁ tass'etaṁ vacanāya||
'taṁ jīvaṁ taṁ sarīran' ti vā||
'aññaṁ jīvaṁ aññaṁ sarīran' ti vā" ti.|| ||
Ahaṁ kho pan'etaṁ āvuso evaṁ jānāmi evaṁ passāmi.|| ||
Atha ca panāhaṁ na vadāmi||
'taṁ jīvaṁ taṁ sarīran' ti vā||
'aññaṁ jīvaṁ aññaṁ sarīran' ti vā" ti
Idam avoca Bhagavā.|| ||
Attamano Oṭṭhaddho Licchavī Bhagavato bhāsitaṁ abhinandī.|| ||
Mahālī Suttaṁ